________________
१९४२ शब्दरत्नमहोदधिः।
[व्यध्व-व्ययीभूत व्यध्व पुं. (वि+अध्वन्+अच्) जरा भाग तूर्णं | व्यपेक्षित त्रि. (वि+अप+ईश्+क्त) ४२४२ नलि ४३६,
प्रत्यायनस्यैतान् कामं वध्वगतानपि- महा० २१७०।२३। राई येस. व्यनुवाद पुं. (वि+अनु+वद्+घञ्) ३ातो. भवा. व्यपेत त्रि. (वि+अप+इण्+क्त) ६२. थयेस, गयेस.. व्यप् (चुरा. उभ. स. सेट-व्यापयति-ते) क्षय ५माउवो. व्यपोढ त्रि. (वि+अप+वह्+क्त) सामुं, बटुं, विरुद्ध व्यपदेश पुं. (वि+अप+दिश्+घञ्) 53, संशा, प्रतिस.
४५८५, हनु- कापि कुन्तलसंव्यान- व्यभिचार पुं. (वि+अभि+चर्+घञ्) निहित आया: संयमव्यपदेशतः । बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् સ્ત્રીનો પરપુરુષસંગ અને પુરુષનો પરસ્ત્રીસંગ स्फुटम्-सा० द० ३।१५५। . व्याजेनात्माभिला- व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् षोक्तिव्यपदेश इतीर्यति-उज्ज्वलनील० । भुण्य मानव. ५. अ० । न्याय व प्रसिद्ध मे। व्यवहार, पता..
तुदोष -साध्यतावच्छेदकावच्छिन्नप्रतियोगिता व्यपदेशिन् त्रि. (निमित्तसद्भावाद् विशिष्टोऽपदेशो मुख्यो काभावववृत्तित्वं हि व्यभिचारः-न्यायशास्त्रे । ते
व्यवहारोऽस्यास्ति इनि) भुज्य व्यवहा२नो विषय નામે એક હેત્વાભાસ, નિયમનો ભંગ, અવળે માર્ગે કોઈ પદાર્થ.
गमन. व्यपदेशिवत् अव्य. (व्यपदेश+तुल्यार्थे मतुप) छ । व्यभिचारिन् पुं. (वि+अभि+चर्+णिनि) सां..२ પદાર્થની પેઠે મુખ્ય વ્યવહારનો વિષય.
શાસ્ત્રપ્રસિદ્ધ રસને પ્રગટ કરવાના અંગરૂપ નિર્વેદ व्यपदेशिवद्भाव पुं. (व्यपदेशिवत् भावः) मुध्या व्यवहारको को३. संयारीमाव- चतुस्त्रिंशत्प्रकारशृङ्गारવિષય, કોઈ પદાર્થની સમાનતા.
भावविशेषः । विशेषादाभिमुख्येन चरन्तो व्यपदेष्ट्र त्रि. (वि+अप्+दिश्+तृच्) बहान, ४२नार, व्यभिचारिणः । स्थायिन्युन्मग्नास्त्रयस्त्रिंशच्च तदिभदाःगन८२, 542 5२८२, मतावाना२.
सा० द० ३।१६३। (त्रि.) व्यमिया२ ४२-२, हुशयारी, व्यपनयन न. (वि+अप+नी+ल्युट) (२ ४२, सपुं. यास्त्रिष्ट व्यपनीत त्रि. (वि+अप+नी+क्त) दूर ४३८, पसेउस. व्यभ्र त्रि. (विगतं अभ्रं यस्मात्) वो विनानु.. व्यपरोपण न. (वि+अप+रुह्+णिच्+क्त हस्य पः) व्यय (च. उभ. स. सेट-व्ययति-ते/व्यय, चु. प. सक.
છેદવું, ઉખેડી નાખવું, મારી નાંખવું, પ્રાણવિમુક્ત सेट् व्यययति) त्याग ४२वी, ५२j, . (चु. ३२९.
उभ. स. सेट-व्ययति-ते) श६ 5२. व्यपरोपित त्रि. (वि+ अप+रुह+णिच्+क्त, हस्य पः) व्यय पुं., व्ययन न. (वि+ इण्+ अच्/व्यय+भावे ल्युट्) છેદેલ, ઉખેડી નાખેલ, મારી નાંખેલ.
मर्य, परय, धन वगे३ वा५२, ४, ओछ। थjव्यपाकृत त्रि. (वि+अप+आ+कृ+क्त) नि२०४२७५ सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद् व्ययम्- मनु०
२८, ना पाउस, अस्वी.31रेस, उन ३८, ४ावे. १।१९। व्यपाकृति स्त्री. (वि+अप+आ+कृ+क्तिन्) नि.२५४२४८, व्ययत्, व्ययन, व्ययिन व्ययमान त्रि. (व्यय्+वर्तमाने ___ 43वी. ते, अस्वी..८२., उन, ५, छुपावj. शत/व्यय्+भावे ल्युट /व्यय् + अस्त्यर्थे णिनि/ व्यपाश्रय पुं. (वि+अप+आ+श्रि+अच्) माश्रय. (व्यय+शानच्) ४२यतुं -द्रविणं परिमितमधिकव्ययिनं व्यपाश्रित त्रि. (वि+अप+आ+श्रि+क्त) माश्रित, । जनमाकुलीकुरुते । क्षीणाञ्चलमिव पीनस्तनजघनायाः श्रयवाणु.
कुलीनाया:- उद्भटः । वा५२तुं, 6316. व्यपेक्ष त्रि. (वि+अप+ईक्ष्+अ) ६२४२. विनानु, व्ययित त्रि. (व्यय्+कर्मणि क्त) ५२ये सुंक्षय पामेल બેદરકાર રાહ જોતું.
पा५३८.. व्यपेक्षण न. (वि+अप+ईक्ष् + ल्युट) ६२२ २५वी. व्ययीकरण न. (व्यय+च्चि+कृ+ल्युट) ४२२. ४२j, नहित, २२ वी.
વાપરવું. व्यपेक्षा स्त्री. (वि+अप+ईक्ष्+अ+टाप्) 6५२नो अर्थ, | व्वयीकृत त्रि. (व्यय+च्वि+कृ+क्त) १२ये.. 4.५३स..
વ્યાકરણપ્રસિદ્ધ પરસ્પર મિલિતપદોનો પરસ્પર व्ययीभवन न. (व्यय्+च्चि+भू+ल्युट) ५२५. थg. અન્વય.
व्ययीभूत त्रि. (व्यय+च्चि+भू+क्त) ५२५ थये.. For Private & Personal Use Only
www.jainelibrary.org
Jain Education International