________________
व्यतिकर-व्यध्य] शब्दरत्नमहोदधिः।
१९४१ व्यतिकर पुं. (वि+अति+कृ+अप) ua संबंध, व्यसन, | व्यतीपात पुं. न(वि+अति+पत्+घञ् दीर्घः) मे
हुम, सं.52, मिश्र - अन्योऽन्यव्यतिकरचारुभि- d, मोटो Guid, RA५मान, योतिषप्रसिद्ध में विचित्ररत्रस्यन्त्रवमणिजन्मभिर्मयूखैः-शिशु० ४।५३।। यो -निरंशं दिवसं विष्टि व्यतीपातं च वैधृतिम्भेगसे॥ ४२, ५२२५२ संबंध, जनाव, प्रसंग, 13, ज्योतिस्तत्वम् । ५७ती, ५७j.. વારાફરતી બનવું.
व्यत्यय, व्यत्यास पुं. (वि+ अति + इण् + अच् / व्यतिक्रम पुं. (वि+अति+क्रम्+घञ्) Baj वि+अति+अस्+घञ्) 21५, सामा, विपरीत, विपर्यय. सर्वत्रप्राङ्मुखो दाता ग्रहीता
વ્યતિક્રમ, પાર કરવું, વિરોધી. च उन्मुखः । एष एव विधिर्दाने विवाहे च व्यतिक्रमः- व्यत्यस्त त्रि. (वि+अति+अस्+क्त) लसटुं, विरुद्धउद्वाहतत्त्वे । मो० ४, संघन..
व्यत्यस्तं लपति-भामिनी० २१८४। व्यतिक्रान्त त्रि. (वि+अति+क्रम्+क्त) मोजोस,
व्यथ् (भ्वा. आ. अ. सेट-व्यथते) म भोगवविपरीत.
विश्वंभराऽपि नाम व्यथते ति जितमपत्यस्नेहेनव्यतिरिक्त त्रि. (वि+अति+रिच्+क्त) मिन्न, दुई,
उत्तर०७। -न विव्यथे तस्य मनः-किरा० १।२। अधि..
दुः५ मधु, आमा, यण. व्यतिरेक पुं. (वि+अति+रिच्+घञ्) विशेष. ४२१
व्यथक, व्यथाकर त्रि. (व्यथयति-पीडयतीति, मोगg, समाव, विना- न पतिव्यतिरेकेण
व्यथ्+ण्वुल/व्यथां करोति, कृ+अच्) दुः५, पी.31 सस्त्रीणामपरा गतिः-कथासरित० ३९।१६६। सिवाय.
४२२- परिणामसुखे गरीयसि व्यथकेऽस्मिन् वचसि
क्षतौजसाम्-किरा० २।४।। ते नामे में थाist२- व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोन्नताः सन्तु किन्तु प्रकृतिकोमला:
व्यथन न. (व्यथ्+भावे ल्युट) 43. थवी. दुः५.४.
व्यथा स्त्री. (व्यथ्+भावे अ+टाप्) पी.31, दु:चन्द्रालोकः ।
__ आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथाव्यतिरेकव्याप्ति स्त्री. (व्यतिरेकस्य व्याप्तिः) साध्या
उत्तर०१। વ્યાપકીભૂત અભાવપ્રતિયોગિત્વરૂપ એક વ્યાપ્તિ.
व्यथारहित त्रि. (व्यथया रहितः) दु:1-10. विनानु. व्यतिरेकिन न. (वि+अति+रिच्+घिनुण्) न्यायशास्त्र
व्यथित त्रि. (व्यथा+तारका. इतच्) हुन पामे, प्रसिद्ध मे अनुमान. (त्रि.) मोगगना२. मेवाणु,
पी. पामे यु- कन्दर्पबाणनिकरैव्यथितं चेत:અભાવવાળું, આગળ નીકળી જનાર.
___ ऋतुसं० ६।१९। व्यतिषक्त त्रि. (वि+अति+सञ्+क्त) ५२२५२ ! व्यध (दिवा. प. स. अनिट-विध्यति) भाव, वाघg. आये गुं, मणेj, गूंथायेj.
व्यध पुं., व्यधन न. (व्यध+भावे अप्/व्यध+भावे व्यतिषङ्ग पुं. (वि+अति+स+घञ्) ५२२५२ भण- | ल्यूट) वेप, छीद्र १२- 'विधी विध्यति सक्रोधे वर्म अन्योऽन्यवित्तव्यतिषङ्गवृद्धवैरानुबन्धो विहरन् मिथश्च
धर्मः शरीरिणाम् । मेया२j, sq.. भाग० ५।१३।१३। अन्योन्याश्रय, संयोगा, भग५. | व्यधिकरण न., पुं. (न. विभिन्नं अधिकरणम्/व्यधिकरणो व्यतिषङ्गवत् त्रि. (व्यतिषङ्ग+अस्त्यर्थे मतुप् मस्य बहुव्रीहिः/पुं. विभन्नं व्यधिकरणं यस्मिन्) समान
वः) ५२२५२. संबंधवाणु, अन्योन्याश्रयवाणु. વિભક્તિમાં ન હોવાપણું. કોઈપણ પદાર્થનું જુદે જુદે व्यतिहार, व्यतीहार पुं. (वि+अति+ह +घञ्। । ઠેકાણે હોવાપણું. () જુદી જુદી વિભક્તિઓવાળા
वि+अति+ह+घञ् वा दीर्घः) ५२२५२ . सतना । શબ્દોનો એક બહુવ્રીહિ સમાસ ठिया ४२वी. त, ५६८, सौटुं, विनिमय- परिदानं व्यधिकरण्य न. (व्यधिकरणस्य भावः ष्यञ्) विनिमयो नैमेयः परिवर्तनम् । व्यतिहारः परावर्तो व्य४ि२५५५, दुही. ही विमस्तिanuj. वैमेयो विमयोऽपि च-हेमचन्द्रः । -विक्रमव्यतिहारेण | व्यध्य त्रि. (व्यध+यत्) वाधवाय, भारी नinal सामान्याऽभूद्वयोरपि-रघु० १२।१२।
Cuis. (पुं.) निशान, सक्ष्य- व्यध्यस्तु प्रतिकायः व्यतीत त्रि. (वि+अति+इण्+क्त) गयेट, वीत. स्याज्जीवाज्या भारवं गुणः- त्रिकाण्डशेषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org