________________
१९४० शब्दरत्नमहोदधिः।
-व्यडम्बक व्यंसित त्रि. (वि+अंस्+क्त) गेस, छत३८. वायुः पित्तेन संयुतः । मुखमागम्य सहसा मण्डलं व्यक्त त्रि. (वि+अञ्झ्-व्याप्ती+क्त) स्ट, स्पष्ट- विसृजत्यतः । नीरुजं तनुकं श्यावं मुखे व्यङ्ग विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा रसतामेति तमादिशेत्' -माधवनिदाने । रत्यादिः स्थायीभावः सचेतसाम्-सा० द० । ५.52 व्यङ्गार त्रि. (विगतः अङ्गारो यस्मात्) अं॥२॥ विनानु.. 5३८, मुटु, आयुं, स्थूल. (पुं.) विधु - व्यक्तो व्यङ्गी स्त्री. (व्यङ्ग+स्त्रियां जाति० ङीष्) हे30. वायुरधोक्षजः-विष्णुसहस्र० ।
व्यङ्गय पुं. (वि+अ+ण्यत्) व्यं नावृत्तिथी. Lal व्यक्तता स्त्री., व्यक्तत्व न. (व्यक्तस्य भावः, तल्+टाप्- दाय अर्थ -वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया
त्व) स्पष्ट५j, ५:८५४j, मुस्ता५j, स्थूस, मतः । व्यङ्गयो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य उडा५९.
शक्तयः सा० द० २. परि० । (त्रि.) .४५ ४२वा व्यक्तद्दष्टार्थ पुं., व्यक्तद्दष्ट त्रि. (व्यक्तं स्फुटं यथा । योग्य.
तथा दृष्टोऽर्थो येन/व्यक्तः द्दष्टा यस्य) साक्षात् । | व्यच् (तुदा० प० सेट व्यचति) पार्नु, ४२j -अक । __ स्पष्ट ना२, साक्षी..
संबन्ध ४२वो- सक. । व्यक्तरूप, व्यग्र पुं. (व्यक्तानि स्थूलानि भूतान्येव | व्यजन न. (व्यजत्यनेन, वि+अज्+ल्युट) Aru, रूपं यस्य/विगतमग्रं यस्य) वि.
पं] -सचन्दनाम्बुव्यजनोद्भवानिलैः-ऋतुसं० १८ । व्यक्ति स्री. (वि+अज्+क्तिन्) 11श, मनुष्य, ही व्यञ्जक (पुं.) व्यं.४नावृत्ति अर्थथा.
४ २ श६, ही वस्तु, मेह, विवेयन- तं सन्तः श्रोतुमर्हन्ति હૃદયના ભાવ વગેરેને પ્રકટ કરનાર અભિનયसदसद्व्यक्तिहेतवः-रघु० १।१०। .४८५६. स्पष्टता, अभिधादित्रयोपाधिवैशिष्ट्यात् त्रिविधो मतः । शब्दोऽपि प्रत्यक्ष शान -राज्ञः समक्षमेवाधरोत्तरव्यक्तिर्भविष्यति- वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा-सा० द० २।३१। मालवि० ।
व्यञ्जन न. (व्यज्यते भ्रक्ष्यते अन्नादि संयोज्यतेऽनेन, व्यक्तीकरण न. (व्यक्त+च्चि+कृ+ल्युट) स्पष्ट ४२j, वि+अ+ ल्युट) ६-२८ वगेरे, थिगुस्सु, ७२.
अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जनरूपणे-सा० द० व्यक्तीकृत त्रि. (व्यक्त+च्चि+कृ+क्त) स्पष्ट ४३०, ३।३९ । हाढी, मू, स्त्री५२पर्नु, गु , अवयव, ખુલ્લું કરેલ.
भाव, हिवस, व्यंन सक्ष२- सत्यर्थे पृथगर्थायाः व्यक्तीभवन न. (व्यक्त+च्चि+भू+ ल्युट) स्पष्ट थ, | स्वर-व्यञ्जनसंहतेः । क्रमेण तेनैवावृत्तिर्यमक ખુલ્લા થવું.
विनिगद्यते-सा० द० १०।६४०। शनी में वृत्ति. व्यक्तीभूत त्रि. (व्यक्त+वि+भू+क्त) स्पष्ट थये.क., व्यञ्जना स्त्री. (वि+अ+णिच्+ल्यु+टाप्) २०६नी ખુલ્લું થયેલ.
में वृत्ति- विरतास्वभिधाद्यासु यथार्थो बोध्यतेऽपरः । व्यक्तोदित त्रि. (व्यक्तं उदितं येन) स्पष्ट ४३स., सा वृत्तिव्यञ्जना नाम शब्दस्यार्थादिकस्य च-सा०
ખુલ્લું કહેલ, સ્પષ્ટ ઉદય પામેલ. व्यग्र त्रि. (विगतमग्रं यस्य) व्याण- वैवाहिकैः । व्यजित त्रि. (वि+अ+णिच+क्त) शेख, 4.52
कौतुकसंविधानैहे गृहे व्यग्रपुरन्ध्रिवर्गम्-कुमा० ७।२। ४२. (.) व्यं४नावृत्तिथी. ४॥ये.द. अर्थ. मास.ईत. -लुब्धा धनार्जने व्यग्राः सदा चञ्चलमानसः- व्यञ्जिजिषत् त्रि. (वि+अ+सन्+वर्तमाने शत) महानिर्वाणतन्त्रे ३१२४ ।
પ્રગટ કરવા ઇચ્છતું, પ્રકાશવા ચાહતું. व्यग्रता स्त्री., व्यग्रत्व न. (व्यग्रस्य भावः, तल+टाप्- व्यजिजिषा स्त्री. (वि+अ+सन्+अ+टाप्) ५८३५. त्व) व्याकुणता, मासस्ति.
प्राश 5२वानी ६२७1. व्यङ्गः न. (विगतं विकलं वा अङ्गम्) वि.७७. सं, | व्यजिजिषु त्रि. (वि+अ+ सन्+उ) 6घाडु ४२५॥
मो.24nj, अंग, गयेj , (त्रि. पुं. विगतं अङ्गं ચાહનાર, પ્રકાશ કરવા ઇચ્છનાર. यस्य) वि.४. अंगवाणु, गये। मंगवाj. (पुं.) | व्यडम्बक पुं. (विशेषेण न डम्बकः, डम्ब+ण्वुल्) है, में तनो भुगनी रोग- 'क्रोधायासप्रकुपितो | मेनु माउ.
द० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org