________________
वैश्वानरी-व्यंसनीय] शब्दरत्नमहोदधिः।
१९३९ वैश्वानरी स्त्री. (विश्वानर+अण+डोष) वर्षमा प्रारंभ में स्थानथा. 40.90. स्थानने ५माउन८२, मा२ १६ थती से यश.
४२. भूत, भू. (पुं. वह +तृच्) ५२, ५२नारी, वैश्वी स्री. (विश्व+अण्+ङीप्) 6त्त.२षाढा नक्षत्र. । पण, पुत्र. वैशम्य न. (विशमस्य भावः ष्यञ्) विषमता- वैषम्यं | वोद त्रि. (अवसिक्तमुदं यत्र) माद, भान.
परमं प्राप्तो दुःखितो गतचेतनः-महा० ३।६१।२०।। वोदाल पुं. (वोद आर्द्रः सन्नलति, अल्+ अच्) . विसक्षत, मे.
___तर्नु भ७j, मन. भा७{.. वैषयिक त्रि. (विषयेण निर्वृत्तः ठक्) विषय संबंधी, | वोदाली स्त्री. (वोदाल+स्त्रियां जाति० ङीष्) मे तनी વિષયનું સુખદુઃખ વગેરે.
भन भावी. वैष्टत न. (विष्ट्त्या निर्वत्त अण) डोमनी भस्म. (त्रि. वोरक पं. (अवनतं लेखनकाले उरो यस्य प्रा. व. कप
विष्टुति+अण) विष्टुति. साध्य यश. को३. - अवस्यातो लोपः पृषो० सलोपः) २५, पलियो. वैष्ट्र पुं. (विष्+ष्ट्रन्-णिच्च) विष्ट५, भुवन, ४गत, वोरट पुं. (वो इति रटन्ति भृङ्गा अत्र, रट्+घञर्थे क) स्व०, वायु, विष्णु, मा .
भोसरी, डोस२ वृक्ष. वैष्णव त्रि. (विष्णुर्देवताऽस्य तस्येदं वा अण्) विष्णुनु, | वोरपट्टी स्री. (वोरः पट्ट्यामस्याः) में तनी सा६.४. | વિષ્ણુસંબંધી, વિષ્ણુ જેનો દેવ છે તેવું હવિષ વગેરે. | वोरुखान (पुं.) मे तनो धो.. विशुनो मत. अथवा 64स.७. (न. विष्णोरिदम्, वोरुखानी स्री. (वोरुखान+स्त्रियां जाति० ङीष्) मे
विष्णु+अण्) विशुन स्थान, विष्णुपुरा. __ तनी घोडी. वैष्णवी स्त्री. (विष्णोरियम्, विष्णु+अण्+डीप) वि.नी वोल पुं. (वा+उलच्) मोर, ५.२२.- वोलं गन्धरसः शस्ति. -'गायत्री वैष्णवी होषा' -स्मृतिः ।
प्राणपिण्डगोपरसाः समाः-भावप्र० । वैसारिण पुं. (विसरति, वि+सृ+णिनि स्वार्थे अण्) | वोलक पुं. (वोल+स्वार्थे क) 6५२नो अर्थ, 3, भास.
साडया. वैसारिणी स्त्री. (वैसारिण+स्त्रियां जाति. ङीष) मादी. वोल्लाह (पुं.) पोजीशवाजी म. पोप पूंछावामा वैसूचन (न.) 112 स्त्रीव घा२४॥ ४२।२ पुरुष. | घोट -वोल्लाहस्त्वयमेव स्याद् पाण्डुकेशरवालधिःवैहार्य त्रि. (विशेषेण हीयते इति, वि+ह+ण्यत स्वार्थे । हेमचन्द्रः ।।
अण्) भ२४२२. ४२वा योग्य सागो ३- यथा बालेषु | वोल्लाही स्त्री. (वोल्लाह+स्त्रियां जाति० ङीष्) स३६ नारीषु वैहार्येषु तथैव च । सङ्गरेषु निपातेषु કેશવાળી તથા ધોળા પૂંછડાવાળી ઘોડી. तथापद्व्यसनेषु च । अनृतं नोक्तपूर्व मे तेन सत्येन | वोशि (स्त्री.) ४.माणे. सूर्यथी. बी. स्थानमा २९ खं व्रज-महा० उद्योगपर्वणि
ચન્દ્રગ્રહ, પૃથ્વી અને પાણીમાં જીવી શકનાર એક वैहासिक पुं. (विहासेऽभिरतस्तं करोति, वा ठक्) -वतन IPL. . विदूष., Hi3, म२४- भानुस्तान्यद्वनरुहवनी- वोहित्थ (न.) 4&. केलिवैहासिकोऽयम् -नैषधे १९१६४।
वौषट् अव्य. (वह्+डौषट्) हेवाने. उदेश. 4.भां वोटा (स्री.) ह.सी., य.४२७, गुलामी- पोटा वोटा च विषनो त्याग-स.. ___ चेटी दासी च कुटहारिका-हेमचन्द्रः ।
व्यंशक पुं. (विगतोऽशो विभागो यस्य) पर्वत.. वोडू पुं. (बा+वा. उडू) मे तनो सप, मे. तk | व्यंशुक त्रि. (विगतानि अंशुकानि यस्य) वस्त्र सहित, ___ भाछ... वोड्री स्त्री. (वौड्र+स्त्रियां जाति० ङीष्) 2. तनी व्यंसक त्रि. (वि+अंस्+ण्वुल्) धूत, ४२, छत२२. ___स५५, मे.. तनी भ७८0, ५जनो यतुश. (त्रि. विगतोऽसो यस्य कप्) vip २ . वोढु पुं. (वह+तुन्) ते नामे में मुनि.
व्यंसन न. (वि+अंस+ल्यूट) 6ग, छतरवं. वोढ त्रि. (वह् + तृच्) वना२- ‘भागीरथीनिर्झरशीकराणां / व्यंसनीय त्रि. (वि+अंस्+कर्मणि अनीयर्) 61वा __वोढा मुहुः कम्पितदेवदारु:-कुमा० १।१५। वही ४॥२, वाय, छत२६ दाय..
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org