________________
१९३८
शब्दरत्नमहोदधिः ।
[वैवधिक-वैश्वानर
वैवधिक त्रि. (विवर्धन धान्यतण्डुलादिना व्यवहरति | वैशिष्टय न. ( विशिष्टस्य भावः ष्यञ् ) लेह, विशेषता
ठक् ) व्यापारी, अत्र वगेरेनो व्यापारी - वल्गाभिधा वैधिकी वल्गामठमकारयत् राजत० ६ । ३०८ । वैवण्य न. ( विवर्णस्य भावः ष्यञ् ) वए( तरी ४वो ते झीअश, भसिनता, निस्तेभ्य स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः सा० द० ३।१६६ । वैवस्वत पुं. (विवस्वतोऽपत्यं अण्) यमहेव एवं शश: सप्ततिहायनोऽयं वैवस्वतस्यालयमभ्युपैतिबृहत्संहितायाम् । अग्नि, शनि, खेड रुद्र, सातभो भनु- वैवस्वतो मनुर्नाम माननीय मनीषिणाम्रघु० १।११ । - वनराजिश्यामलेन दिशं वैवस्वताङ्किताम्राजत० ४ । १५१ । चित्रानुं आउ (त्रि विवस्वत इदं अण) विवस्वतनुं विवस्वत संबंधी, यम संबन्धी, अग्निसंबंधी, रुद्र संबंधी. वैवस्ती स्त्री. (विवस्वत् + अण् + ङीप् ) दृक्षिण दिशायमुना नही.
- त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे- महा० १३ । १५९ । ४१ । विशेष्य-विशेषण संबन्धी, विशेष બુદ્ધિ નિયામક એક સંબંધ. वैशेषिक न. ( विशेषं पदार्थभेदमधिकृत्य कृतो ग्रन्थः ठक् ) शाहभुनि प्रशीत ते नामनुं शास्त्र- एक एव तु कर्तव्यो यस्मिन् वैशेषिका गुणाः - महा० ७।५।१५ । (पुं. विशेषं वेत्ति अधीते वा, विशेष + ठक् ) वैशेषिङशास्त्र भागनार. (त्रि. वैशेषिकस्येदं अण्) आएशा शास्त्रनुं, वैशेषिक शास्त्रसंबंधी- बुद्ध्यादिषट्कं स्पर्शान्ता स्नेहः सांसिद्धिको द्रवः । अद्दष्ट भावना शब्दा अमी वैशेषिका गुणाः- भाषापरिच्छेदे । वैशेष्य न. ( विशेषस्य भावः अण्) वैशिष्य न शब्द दुखो
वैश्य पुं. स्त्री. (विशति उपभुङ्क्ते, विश् + क्विप् + स्वार्थे
वैवाहिक त्रि. (विवाहाद् भवः, विवाह+ठञ्) विवाहनुं, વિવાહ સંબંધી, વિવાહથી સંબંધવાળું. वैवाहिकी स्त्री. (विवाह + ठञ् + ङीप् ) विवाहनी [डिया. वैद्य न. ( विशदस्य भावः ष्यञ् ) स्पष्टपशु, सही, घोणाश, निर्भणता.
वैशम्पायन पुं. (विशम्यस्य गोत्रापत्यं फञ् ) व्यासनी खेड शिष्य महामुनि- अथ शिष्यान् प्रजग्राह चतुरो वेदपारगान् । जैमिनिं सुमन्तुं च वैशंपायनमेव च - कौमें ४० अ० । वैशस न. ( विशसस्य भावः स्वार्थे वा अण् ) हिंसा, अतल, रता (त्रि विशस + स्वार्थे अण्) हिंस,
કતલ કરનાર.
वैशाख पुं. (विशाखा नक्षत्रयुक्ता पौर्णमासी वैशाखी सा
यत्र मासे पुनः अण्) वैशानभास, गुरुवर्ष, रवैयो. (न. विशाखा + अण्) धनुष्यधारी खोनुं खेड आसनभूयः प्रहर्तुकामो मां वैशाखेनास्थितो महीम् - हरिवंशे
११० ।४४ ।
वैशाखा स्त्री. (विशाखा नक्षत्रयुक्ता पोर्णमासी ङीप्) वैशा માસની પૂનમ.
वैशिक पुं. (वेशे वेश्यालये उपचारात् वेश्यायां प्रसूतः ठक्) वेश्यामां आसक्त पुरुष- उद्धान्तलोचनचकोरमनङ्गरङ्गमाशास्महे कमपि वारविलासवत्या, वैशिकस्तूत्तम - मध्यमाधमभेदात् त्रिविधः ।
Jain Education International
ष्यञ्) वैश्य भति, वेपारी वाशियो.. वैश्यकर्मन्, वैश्यक्रिया, वैश्यवृत्ति न. ( वैश्यस्य कर्म / वैश्यस्य क्रिया / वैश्यस्य वृत्तिः) वेपार, जेती वगेरे वैश्यनो धंधो.
वैश्या स्त्री. ( वैश्य + स्त्रियां टाप्) वैश्य स्त्री, वाशिया - वैश्यश्चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत्मनु० ८ । ३८२ ।
वैश्रवण पुं. (विश्रवसो ऽपत्यं अण् विश्रवणादेशः ) जेरतपसा निर्मिता राजन् ! स्वयं वैश्रवणेन सा महा०
२।१०।२ ।
वैश्रवणालय, वैश्रणावास पुं. (वैश्रवणस्य आलयः /
वैश्रवणस्यावासः) वउनुं झाड, डुबेरनी नगरी- अश्वत्थे वन्दनीया तु निधिर्वै श्रवणालये- देवीभाग० ७।३० । ८१ । वैश्वदेव पुं. (विश्वेभ्यो देवेभ्यो देयो बलिः अण्) વિશ્વદેવને અપાતો લિ.
वैश्वदेवकर्मन् न. ( वैश्वदेवं कर्म) विश्वदेवने याता બલિનું કર્મ.
वैश्वानर पुं. (विश्वेषां नराणामयं कुक्षिस्थत्वात् अण् पूर्वदीर्घः) अग्नि- अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्गीतायाम् १५ १४ ।येतन, यित्रानुं आउ, अग्निसोइनो अधिपति अग्नि. (पुं. विश्वानरस्यापत्यं अण्) अग्नि सोअधिपति वह्नि त्वत्तः खाण्डवरङ्गताण्डवनटो दूरेऽस्तु वैश्वानरः- भामिनी ० १ ५७ ।
For Private & Personal Use Only
www.jainelibrary.org