________________
वैयाकरण-वैल्व]
शब्दरत्नमहोदधिः।
१९३७
वैयाकरण त्रि. (व्याकरणं वेत्ति अधीते वा अण्) | वैरल्य न. (विरल+ष्यञ्) हुता, ढlunjविरसता,
વ્યાકરણનો અભ્યાસ કરનાર, વ્યાકરણ જાણનાર, | ન્યૂનતા. व्या४२५॥२॥स्त्री -वैयाकरणाख्यायां चतुर्थ्या-पाणिनिः- | वैराग्य न. (विरामस्य भावः, विराग+ष्यञ्) विषयवासन। ६।३।७।।
રહિતપણું, સાંસારિક વિષયોમાં ઉદાસીનતા-બેચેની वैयाघ्र पुं. (व्याघ्रचर्मणा परिवृतो रथः अण्) वाचना
-'सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम्' यामाथी. मढेव. २थ- अयं सहस्रसमितो वैयाघ्रः
-भर्तृहरिः । -कामं प्रकृतिवैराग्यं सद्यः शमयितुं क्षमःसुप्रतिष्ठितः -महा० २।५८।४।
रघु० १७१५५। मो. वैयाघ्रपद्य पुं. (व्याघ्रपदोऽपत्यमिति, व्याघ्रपद्+ष्यञ्
वैराट त्रि. (विराटस्येदं, विराट+अण्) वि२॥2 संबंधी, यद्वा व्याघ्रस्येव पादावस्य इति अकारलोपे-यञ्)
विराट- आरण्येयं ततः पर्व वैराटं तदनन्तरम्
महा० १।२।५७। (पुं. वीर इव अटति, अट्+ अच्+ २४ मे मुनि- युधिष्ठिरस्यासमहं पुरा सखा
स्वार्थे अण्) इन्द्रगो५. 81.31. वैयाघ्रपद्यः पुनरस्मि विप्रः -महा० ४।६।११।।
| वैरातङ्क पुं. (वीरस्य अर्जुनस्यातङ्कायै शङ्कायै साधु वैयात्य न. (वियातस्य भाव: ष्यञ्) नि%%५j,
. अण) अर्जुन वृक्ष-साहानु माउ..
वैरानुबन्धिन् त्रि. (वैरं विद्वषमनुबध्नाति णिनि) द्वषने. लज्जेव योषिताम् । पराक्रमः परिभवे वैयात्यं |
યોગ્ય કરનાર, વૈરને અનુસરનાર, सुरतेष्विव-शिशु० २।४४।।
वैरायमाण त्रि. (वैर+क्यच्+शानच्) वै२ ४२तुं. वैयासकि पुं. (व्यासस्यापत्यं, व्यास+इञ् ककादेशश्च) | वैरिन त्रि. (वैर+अस्त्यर्थे णिनि) शत्र, वी२ -वैरिणं व्यासपुत्र-शुव- एवं निशम्य भृगुनन्दनसाधुवादं | ___ नोपसेवेत साहाय्यं चैव वैरिणः-मनु० ४।१३३।
वैयासकिः स भगवानथ विष्णुरातम्-भाग० १०।१।१४। | वैरूप्य न. (विरूपस्य भावः ष्य) वि३५५, २.myj, वैयासकि त्रि. (व्यासेन प्रोक्तं ठक्) व्यासे. ४.. ५२. ३५ugj. -वैरूप्यमङ्गेषु कशानिपातो मौण्ड्यं वैयासिकी स्त्री. (व्यासेन प्रोक्ता, ठञ्+डीप्) व्यासे तथा लक्ष्मणसनिवेशः-महानाटके ५ अङ्के । सवणु जनावद संहिता. -'वाणी काणभुजीमजीगण- થવું, વસ્તુનો એક વિકાર, અયોગ્યપણું, અસાધારણપણું दवासासिच्य वैयासिकीम्' -मल्लिनाथः ।
-निर्दिश्य सम्यक् प्रवदन्ति वेदान्तं विश्ववैरूप्यवैयुष्ट त्रि. (व्युष्टे दीयते कार्यम् अण, ऐच) प्रात:mi
मुदाहरन्ति -ममा० ५।४३७।। __थयेj.
वैरोचन, वैरोचनि, वैरोचि पं. (विरोचनस्यापत्यं अण वैर न. (वीरस्य भावः कर्म वा अण्) वी२५j, ३२,
विरोचनस्यापत्यं, विरोचन+इञ् विरोच+घञ्) भनिनो __-बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया- भाग० ८७।३९ ।
पुत्र, सूर्यनो पुत्र अजी।४ -याभ्यां वैरोचनीन्द्रौ दुश्मनावट, शौथ्य विरोध, द्वेष.
युगपदपि विपत्संपदोरेकधाम- विष्णुपादादिवैरकर त्रि. (वैरं करोति, कृ+अच्) विश५. ४२८२,
केशवर्णनस्तोत्रे । नामनो मे सुद्ध, ते. नामनी
એક સિદ્ધગણ. દ્વેષ કરનાર, वैरकार त्रि. (वैरं करोति, कृ+अण) शत्रु, हुश्मन.
वैरोचननिकेतन न. (वैरोचनस्य निकेतनम्) पाता. वैरक्त्य न., वैराग त्रि. (विरक्तस्य भावः ष्यञ्/
| वैरोट्या (स्री.) नागम प्रसिद्ध सीप विद्यावामी
પૈકી તેરમી વિદ્યાદેવી. विराग+ अण) विरा, वैशय.
वैलक्ष्य, वैलक्षण्य न. (विलक्षस्य भावः ष्यञ्/विलक्षणस्य वैरङ्गिक, वैरागिक त्रि., वैरागिन् पुं. (विरङ्ग नित्यमर्हति,
__ भावः ष्यञ्) शरम, २.%%81, स्वभावान विलक्षudl विरङ्ग +ठञ् /विरागं नित्यमर्हति, विराग+ठञ् /
विशिष्टता- अवधार्य शनैरीषवैलक्षण्येन योषितःविराग+अण्+इन्) वैरायने योग्य, वि२०. संन्यासी.. |
भाग० १०५५।२९। वैरनिर्यातन न, वैरप्रतिक्रिया, वैरशुद्धि स्त्री., | वैल्व त्रि. (विल्वस्येदं अण) बालीन. बीदी संधी -
वैरप्रतिकार पुं. (वैरस्य निर्यातनम्/वैरस्य प्रतिक्रिया/ | ब्राह्मणो वैल्वपालाशी क्षत्रियो वाटखादिरौ-मनु० वरस्य शुद्धिः) ३२ पण त, ३२. १६६. २।४५ ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only