________________
१९३६ शब्दरत्नमहोदधिः।
[वैद्य-वैयधिकरण्य वैद्य पुं. (विद्याऽस्त्यस्य अण्) पंडित, वैद्य -वैद्ययत्न- | वैनायिक पुं. (विनायं खण्डनमधिकृत्य कृतो ग्रन्थः
परिभाविनं गदं न प्रदीप इव वायुमत्यगात्-रघु० ठक् तवाभिज्ञाऽस्य वा) यौद्धाराम, योद्धमतानुसारी . १९५३। सरऽसार्नु 3.
पुरुष. वैद्यक न. (वैद्यं चिकित्सकमधिकृत्य कृतो ग्रन्थः कन्) वैनाशिक . (विनाशमधिकृत्य कृतो ग्रन्थः ठक्) આયુર્વેદશાસ્ત્ર, ચિકિત્સા વિજ્ઞાન.
यौद्धाम, शेणियो. (त्रि. विनाश+ठक्) बौद्धाराम वैद्यनाथ पुं. (वैद्यः नाथः) ते ना. शिव, धन्वन्तरि | नार, प्रौद्ध, क्षा, ५२तन्त्र..
त. नामे में भैरव, ते. ना. म.5 25, ते. ना. म. | वैनीतक पुं. न. (विशेषेण नीतं नयनं, तेन कायति, १२०- करवीरे महालक्ष्मीरुमादेवी विनायके । अरोगा कै+क) सजी-उसी. वगैरे.
वैद्यनाथे तु महाकाले महेश्वरी-मात्स्ये १३. अ० । वैन्य पुं. (वेनस्याऽपत्यं पुमान्, वेन+ण्य) पृथु२१%8. वैद्यबन्धु पुं. (वैद्यस्य बन्धुरिव) १२माणानु, साउ. वैपरीत्य न. (विपरीतस्य भावः ष्यञ्) विपरीत, वैद्यमातृ, वैद्यसिंही स्त्री. (वैद्यस्य मातेव/वैद्यस्य सिंहीव) विपर्यय, विरोधी.. अरसानु वृक्ष.
वैपरीत्या स्त्री. (विपरीतस्य भावः, ष्यञ्+टाप्) 4.सु. वैद्या त्रि. (वैद्यः पाल्यत्वेनाऽस्त्यस्याः, अच+टाप) ता-4%मान . ___ोटी वनस्पति.
वैपुल्य न. (विपुल+ष्यञ्) विस्तार, विशuntu. वैध त्रि. (विधित आगतः+अच्) विवि प्रमuel, यह वैभाषिक त्रि. (विभाषा+ठक्) वैल्पि, म७ि. मु४म, विधिप्रतिपाध.
वैभव न. (विभोर्भावः अण्) विमुप, वैभव, विभूति, वैधर्म्य न. (विरुद्धो धर्मो यस्य, यद्वा विधर्मस्य भावः समृद्धि- मनसो वपुषो वाचो वैभवं तपगोचरः-भाग० ___ष्यञ्) विरुद्ध धर्मपj, gu kurj, मन्यवक्षu. १०।४।३८) वैधवेय पुं. (विधवा+ ढक्) विधवानी पुत्र.. वेभ्र न. (वि+भ्राड्+ड+अण) विशुतो.3. वैधव्य न. (विधवाया भावः, ष्यञ्) विधवा५i. वैभ्राज न. (विभ्राज इदं, अण) वियोनी में. जीयो. वैधहिंसा स्त्री. (वैधा चासौ हिंसा च) वहोत. सि.. -ततो विभ्राजितं तेन वैभ्राजं नाम तद् वनम्-हरिवंशे वैधात्र पुं. (विधातुरपत्यम् अण्) सनत्कुमार वगैरे २३. ।१४। भनि.
वैमात्र न., वैमात्रेय पुं. (विमातुरपत्यं अण्/विमातुरपत्यं वैधात्री पुं. (विधातृ+अच्+ङीप्) 60. वनस्पति.. ___ढक्) मीरभान-सावी. मा. वैधुर्य न. (विधुर+ष्यञ्) विक्षोम, utवस्था, ५७५.॥2. वैमात्री, वैमात्रेयी स्त्री. (विमातुरपत्यं अण+ डीप/ वैधृति पुं. (विगता धृतिर्यस्मात् पृषो० वृद्धिः) विष्टुम, ___वैमात्रेय+डीप्) सा.. पडेन. વગેરે યોગોમાંનો છેલ્લો યોગ, સૂર્યચન્દ્રના ક્રાન્તિ वैमानिक (पुं. ब.) नागमप्रसिद्ध विमानवासी. हेव.. साभ्यथी. भा.स. शुभसूय मनि- परिघस्य (त्रि. विमानस्येदं ढक्) विमाननु, विमान संधी. त्यजेद) सप्तशूले च नाडिकाः । गण्डव्याघातयोः वैमुख्य न. (विमुखस्य भावः ष्यञ्) विमुम, विमुमता, षट् च नव हर्षणवज्रयो । वैधृतिव्यतिपातौ च विरोध. समस्तौ परिवर्जयेत्-ज्योतिस्तत्त्वम् ।
वैमेय पुं. (वि+मि+यत्+स्वार्थे अण) विनिमय श०६ वैधेय पुं. (विधेये कर्त्तव्येऽनभिज्ञः, विधेय+अण्) भूज हुमो बसा. __ -प्रलपत्येष वैधेयः-शाकुं० २।४३.
वैयग्र, वैयङ्ग्य न. (व्यग्र+अण्, ष्यञ् वा) येनी, वैध्यत (पुं.) यमवनो प्रतिडार-द्वा२५७. ___व्यासता, व्यता, मतिर्नु अतिरे७५४ तदन५j. वैनतेय पुं. (विनतायाः अपत्यं ढक्) १२३- वैनतेय वैयर्थ्य न. (व्यर्थ+ष्यञ्) ना , व्यर्थ, म विनानु, इव विनतानन्दनः-का० । अ२५५- तार्थ्यश्चारिष्टनेमिश्च नि . . तथैव गरुडारुणौ-महा० १६५।४०।
वैयधिकरण्य न. (व्यधिकरणस्य भावः ष्यञ् वैनयिक त्रि. (विनये रतः ठक्) विनयवाणु, सौ४न्य, વ્યધિકરણપણું-ભિન્ન લિંગ, ભિન્ન વિભક્તિ, ભિન્ન शिष्टाया. व्यवहा२ ४२ नारी- सर्वं वैनयिकं कृत्वा । વચનપણું, જ્યાં પહેલું પદ બીજા પદથી જુદા કારકમાં विनयज्ञो बृहस्पतिम्-महा० १२।६८१४ । { હોય તેવા બહુવ્રીહિ સમાસમાં.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org