________________
वैता
वैतंसिक-वैदेही] शब्दरत्नमहोदधिः।
१९३५ वैतंसिक त्रि. (वितंसेन मृगपक्ष्यादिबन्धनोपायेन चरति | पुनः स्याच्चतुर्विधा । वैदी चाथ गौडी च पाञ्चाली ठक्) मांस. वेयी. वनार-
शिरी -इमान् शकुनकान् लाटिका यथा । माधुर्यव्यज्जकैर्वर्णे रचना राजन ! हन्ति वैतंसिको यथा-महा० ३।३३।३३। ललितात्मिका । अवृत्तिरल्पवृत्तिा वैदर्भीरीतिरुच्यते वैतनिक त्रि. (वेतनेन जीवति, ठक्) मा ५२ -सा० द० ६२६ । सशस्त्यानी में पत्नी, श्रीकृष्णानी.
જીવનાર, પગાર ઉપર જીવનાર, પગારથી કામ કરનાર- मेरा. वीरो वैतनिकः सन्धिराटनगरोषिता कुमारीणाम्- | वैदल न. (विदलस्य विकारः, अण्) भिक्षुउनु मेड उपदेशशतके २०।
मिक्षा पात्र- पात्रं तु दारवालायुमृण्मयान्यपि वैदलम्वैतरणि, वैतरणी स्त्री. (वितरणेन दानेन लभ्यते, | जटाधरः । (पुं.) ® नivil जनावदा मसालेहा२
अण्+डोप् वा पृषो० हूस्वः/वितरणेन दानेन लध्यते, पानी पीजी -पूपोऽपूपः पिष्टकः स्याद् वैदलो अण्+ ङीप्) यमद्वारभानी में नही -नारका जन्तवः विदलोऽपि च-शब्दचन्द्रिका । प्रेता नदी वैतरणी स्मृता-त्रिकाण्डम् ।
वैदिक पुं. (वेदं वेत्त्यधीते वा ठञ्) वह नार वैतस पुं. (वेतस एव+ स्वार्थे अण्) समवेतस.. (त्रि. ब्राह्मण, वनो सभ्यास. ७२ना२ पुरुष. (त्रि. वेदेषु वेतसस्येदं, अण) नेतरर्नु, नेतरसंबन्धी.
विहितः ठक्) होत. भव३. वैतान त्रि. (वितान+अण) यनो पवित्र मानि.. | वैदिश्य (त्रि.) वि पासेन नगर.
भवः वितान+ठक) श्रौतविधियी वैदषी स्त्री.. वैदष्ट न. (विदषो भावः अण+ङीप/ अग्निर्नु स्थापन- त्रैय्या च विद्यया केचित् त्वां वै । विदुषो भाव: ष्यञ्) विद्वान५६, पंडिताई -पाटवं वैतानिका द्विजाः-भाग० १०।४०।५। (त्रि. वितानस्येदं दुष्टवैदुष्यतीव्रा सुव्रतभारती-राजत० १।१२। ठक्) यज्ञनो पवित्र मनि वगैरे-संबंधी. | वैदूर्यं न. (विदूरे गिरौ भवः, ष्यञ्) मे..तनो भलि वैतालिक त्रि. (विविधस्ताल: मङ्गलगीतादिशब्दः, वेतालेन 'स्थाल्यां वैदूर्य्यमय्यां पचति तिलकणानिन्धनैव्यवहरति, ठक्) भंग-स्तुति. वगै३थी. २०%ने । श्चन्दनाद्यैः ।' -वैदुष्यं विशदं वदन्ति सुधियः स्वच्छं ४ाउना२ माट-या२९।- वैतालिका स्फुटपदप्रकटा- __ च तच्छोभनम्-राजवल्लभः । थंमुच्चोंगावली: कलगिरोऽवसरेषु पेटुः- शिशु० वैदेशिक त्रि. (विदेशे भवः ठक्) विहेशम थना२५।६७।
५२हेशन. वैतालीय (पु.) त नमनी में. भात्रा६. वैदेह पुं. (विशेषेण देह उपचयो यस्य स्वार्थे अण, वैद त्रि. (वेदस्येदं अण् यद्वा विद्+अञ्) वन, ३६ विदेहे भवः अण् वा) वेपारी, शुद्रथ वैश्य स्त्रीमा संबंधी, उद्यान, ह्या संबंधी..
उत्पन्न येतो मे. [सं.४२- वैश्यान्मागधवैदेही वैदग्ध, वैदग्ध्य न., वैदग्धी स्त्री. (विदग्धस्य चतुरस्य राजविप्रानङ्गनासुतौ-मनु० १०।१९। (पुं. विदेहानां
भावः अण्/वैदग्ध+स्त्रियां डीप्/विदग्धस्य भावः राजा, अण) विनो . स्वामी. ४४२%1. (त्रि. विदेहे ष्यञ्) डायस, यतु२०४, शहता, सुय्या, यासाडी- भवः, अण) विड नामे देशमा थना२, विदेशिनु. वाग वैदग्धप्रधानेऽपि रस एवात्र जीवितम्-सा० द० । वैदेहिक पुं. (विदेह +ठक्) वैदेह पुं. श६ ४.. • प्रबन्धविन्यासर्वदाध्यनिधिः-वाजसनेय० । वैदेही स्त्री. (विदेहेषु मिथिलादेशेषु भवा अण्+ ङीप्) वैदर्भ पुं. (विदर्भाणां जनपदानां राजा अण) विहम શૂદ્રથી વૈશ્યમાં ઉત્પન્ન થયેલી એક વર્ણસંકર સ્ત્રી, हेशोनो २२- मेने यथा तत्र जनः समेतो वेपारीस्त्री, सीता- रामोऽपि सह वैदेह्या वने वन्येन वैदर्भमागन्तुमजं गृहेशम् -रघु० ५।६२। (न.) वायनी वर्तयन । चचार सानजो शान्तो वृद्धेक्ष्वाकव्रतं युवादुटिसdi, dists.
रघु० १२।२०। -वैदेहि ! याहि कलसोद्भधर्मपत्नी वैदभी स्त्री. (विदर्भ भवा, अण-डीप्) नानी. तस्याः पुरः कथय पूर्वकथाः समस्ताः । पृष्टाऽपि
સ્ત્રી, દમયંતી, સાહિત્યપ્રસિદ્ધ એક કાવ્યરચના- मा वद पयोनिधिबन्धनं मे सेयं पुनश्चलुकिताम्बुनिधेः पदसंघटना रीतिरङ्गसंस्था विशेषवत् । उपकी कलत्रम्-उद्भटः । वैदेहिबन्धोर्हदयं विदद्रे-रघु० रसादीनां (शब्दार्थशरीरस्य काव्यस्यात्मभूतानां) सा १४।३३। ०६२, पी५२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org