________________
१९३४ शब्दरत्नमहोदधिः।
वैखानस-वैण्य वैखानस पुं. (विखनसं ब्रह्माणं वेत्ति तपसा, | वैजिक न. (वीजेन निर्वृत्तं ठक्). स.२०॥वानु तेस. विखनस्+अण्) वानप्रस्थ तापस- 'वैखानसेभ्यो (न. वीजाय हितं, स्वार्थे ठक्) १२५, मात्मा. श्रतरामवार्ता -भट्रि० ३१४९। -वैखानसं किमनया (त्रि. वीजस्येदं ठक्) बी४नु, जीसंबंधी, पी०४थी व्रतमाप्रदानात् व्यापाररोधि मदनस्य निषेवितव्यम्- प्राप्त, पीथी थयेल. (पुं. वीजादागतं, वीज+ठञ्) शाकुं० १।२७। (त्रि. विखानसस्येदम्, अण) मे. नवांकु२. તાપસનું વાનપ્રસ્થ, વાનપ્રસ્થ સંબંધી.
वैज्ञानिक पुं. (विज्ञानाय साधु ठक्) होशियार, वैखानसी स्त्री. (वैखानस+स्त्रियां डीप्) . duसनी विज्ञानशास्त्रप्रवी.. (पुं. विज्ञानमधिकृत्य कृतो વાનપ્રસ્થ વૃત્તિ, યજ્ઞનું એકપાત્ર.
ग्रन्थः, ठक्) भौद्ध भागम. (त्रि. विज्ञानाय साधु, वैगुण्य न. (विगुणस्य भावः ष्यब्) विष्णु गु५,
ठक्) निपुर, बोशियार, मौद्धाराम भानार, नौद्धाराम विरुद्ध गुnangi- यात्रापर्वते युग्यं वैगुण्यात्
संबंधी. प्राजकस्य च -मनु० । होष, पोट, न्यूनता, अन्याय,
वैडाल त्रि. (बिडालस्येदं, विडाल+अण्) जानु, गु२लितप..
બિલાડા સંબંધી. वैचक्षण्य न. (विचक्षणस्य भावः षण्य) वियक्ष५j,
वैडालव्रत न. (वैडाल इव व्रतम्) ५४५८, छगयी. डोशियारी, अशल, निygudt- धर्मार्थकाममोक्षेषु
माय२९, ढोंग- यस्य धर्मध्वजो नित्यं शक्रध्वज
इवोच्छ्रितः । प्रच्छन्नानि च पापानि वैडाल नाम तद् वैचक्षण्यं कलासु च-सा० द० । वैचित्य न. (विचित+ष्यञ्) २४, ५ ५..
व्रतम्-दानसागरे । वैचित्र्य न. (विचित्रस्य भावः ष्य) वियित्रता- वैचित्र्यं
वैडालवतिक त्रि. (विडालव्रतमस्त्यस्य ठन्) ७५थी.
ધર્માચરણ કરનાર, ઢોંગી ઉપરથી ધર્મનો ડોળ કરનારवितनोति वाचकविधौ वाचस्पतेरनतिके- राजेन्द्रकर्णपूरे- |
पाखण्डिनो विकर्मस्थान् वैडालव्रतिकान् शठान् . २८। वि.नक्षता, समुत५, तरेडत२४५५,
विष्णुपुराणे । सार्थ.
वैडूर्य्य (न.) वैदूर्य हुमी. वैजनन न. (विजायतेऽस्मिन् जन्+आधारे ल्युट् + स्वार्थे
वैण पुं. (वेणु+अण् उलोपः) diस अपनारी, वांसन, अण) गमिहीनो प्रस4510 -अथ वैजनने मासि
म. ४२॥२- वैणाभिशस्तवाद्धूषिगणिका गणदक्षिणाम्सा देवी दिव्यलक्षणम्-राजत० १७४।
भाग० १११३०१२४ वैजयन्त पुं. (विजयते, वि+जि+झ स्वार्थ अण्) छन्द्रना | वैणव, वैणकेय त्रि. (वेणूनां फलम्, अण् तस्य न भडेय, न्द्र घर, इन्द्रनी. ५%, अशिनु काउ...
लुप् तस्येदं वा अण/वेणय+छण+कुक् च) वसनु, वैजयन्तिक त्रि. (वैजयन्त+ठक्) aaj, पतutarj. diस-संधी, वांसजी-संधी. (न. वेणूनां फलम्, वैजयन्तिका, वैजयन्ती स्त्री. (वैजयन्ती+स्वार्थे क+टाप्
अण) diसनी. ४५. हस्वः) 4%1, पतust- निर्धनं निधनमेतयोरद्वयोस्तारत- | वैणविक वैणिक वैणक नि (वेणोविकार
यविधिमुग्धचेतसा । बोधनाय विधिना विनिर्मिता वैणवं वेणुलाद्यं शिल्पमस्य ठक्/वीणा तद्वादनं रेफ एव जयवैजयन्तिका-उद्भट० । -सञ्चारिते शिल्पमस्य ठक्) वासणी. उना२- तच्छुत्वा चागुरुसारयोनौ धूपे समुत्सर्पति वैजयन्ती-रघु०६८। विहताशोऽपि हसित्वा वैणिको ययौ-कथासरित्० - स्तनपरिणाह विलासवैजयन्ती-मा० ३।१५। मे। ६३।१६२। जाउ, स तनी मोतीमानी भा...
वैणुक न. (वेणोविकारः, ठक्) साथीन. यावानी वैजयि (पु.) नशास्त्रप्रसिद्ध मे. यवता.
दाढा भोवाणी वiसनी. 40531. (त्रि. वीणा तद्वादनं वैजयिक न. (विजयस्य निमित्तं विजयिना संयोग इति वा) ___ शिल्पमस्य ठक्) iसनी गाउना२. विश्य संबंधी -रणे प्रवेशसदृशं कर्म वैजयिकं कृतम् वैण्य पुं. (वेणस्यापत्यम्, यञ्) वनरानो पुत्र पृथु - हरिवंशे २४२।३१।
२५%1. -आदिराज: पृथुवैण्यो मान्धाता यौवनाश्वकःवैजात्य न. (विजातेर्भावः यत्) वितीयj. जटाधरः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org