________________
शकलीकरण-शकुलार्भक शब्दरत्नमहोदधिः।
१९५३ शकलीकरण न. (शकल+च्चि+कृ+ल्युट) ९४ | शकुनिप्रपा स्त्री. (शकुनीनाम् प्रपा) ५क्षामान ५० २वाते.
पीवान स्थण. शकलीकृत त्रि. (शकल+च्वि+कृ+क्त) दु. ४३८.. | शकुनी स्त्री. (शक्+उनि+ङीप्) मे तनुं ५६., शकलीभवन न. (शकल+च्चि+भू+ल्युट) 50 24.ते... श्याम. ५क्षी, आजी. 2.5८... शकलीभूत त्रि. (शकल+च्चि+भू+क्त) १७७८ थये... | शकुन्त पुं. (शक+उन्त) ५६- असंव्यापि शकव (पु.) डंस..
शकुन्तनीडनिचितं बिभ्रज्जटामण्डलम्- शाकुं० ७।११)शकवी स्त्री. (शकवस्य स्त्री. जाति. ङीष्) स.दी... पर्यरक्षन्त तां तत्र शकुन्ताः मेनकात्मजाम्- महा० शकान्तक, शकारि पुं. (शकस्य म्लेच्छजातिविशेषस्य १।७२।११। यास. ५क्षी, 1.5 तनो 8.3t.
अन्तकः/शकानां म्लेच्छजातिभेदानामरिः) विभाहित्य, शकुन्तला स्त्री. (शकुन्तैः लायते, ला+घञर्थे क+टाप्) euलिवान- साहसाङ्कः शकारिः स्यात् विक्रमादित्य મેનકામાં વિશ્વામિત્રથી ઉત્પન્ન થયેલી પુત્રી-કણ્વઋષિએ इत्यपि-जटाधरः ।
ઉછેરેલી દુષ્યન્ત રાજાની પત્ની, દુષ્યન્ત પુત્ર ભરતની शकाब्द पुं. (शककर्तृनृपसम्बन्धी अब्दः) ॥ यदावन॥२ माता - निर्जने तु वने यस्मात् शकुन्तैः परीक्षिता । રાજા સંબંધીનું વર્ષ, શકનું વર્ષ.
शकुन्तलेति नामाऽस्याः कृतं चापि ततो मया-महा० शकार पुं. (शक+ऋ+अण्) ना2म २%ानो नBि १।७२।११। २.४ (म.२त. यवत २८%1. थयो. मा પરણેલો સાળો, રાજાની રખાત, સ્ત્રીનો ભાઈ- જ રાજાના નામ ઉપરથી આ દેશનું નામ ભારતવર્ષ 'मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः । सोयम- ५७' मेम. वाय. छे. (स्त्री. शकुन्तलामधिकृत्य नूढाभ्राता राज्ञः श्याल: शकार इत्युक्तः'-साहि० द० कृतो ग्रन्थः अण् तस्य वा लुक् टाप्) म815वि. ८१
કાલિદાસે ‘અભિજ્ઞાનશાકુન્તલમ્' નામનું નાટક રચ્યું शकुन न. (शक्-उनन्) शुभाशुभसूय: निमित्त, &ाथमन वगेरेनु, ३२. (पुं.) ५क्षा- शकुनोच्छिष्टम्- | शकुन्तलाङ्गज, शकुन्तलाज, शकुन्तलाजन्मन्, याज्ञ० ११६८ । 2.5 तर्नु पक्षी, गाय-गृध्रः स्थितः शकुन्तलातनुज, शकुन्तलातनूज, शकुन्तलात्मज, सन् कुरुते क्रमेण । शब्दोपसव्योऽस्य निपत्तिहेतुः- शकुन्तलासूनु पुं. (शकुन्तलाया:अङ्गजः/शकुन्तलायाः वसन्तराज शाकुनम् ।
जातः, जा+क/शकुन्तलायाः जन्म यस्य/ शकुनज्ञ त्रि. (शकुनं जानाति, ज्ञा+क) शु. 319.२, शकुन्तलायाः, तनुजः/शकुन्तलायाः तनूजः। -प्राहिणोत् प्राङ् निषिद्धापि स्वसख्या शकुनज्ञया- शकुन्तलायाः आत्मजः/शकुसूनुः) शकुन्तलमi.
कथासरित्० ३१५३। निमित्तियो, योतिषी... दुष्यन्तथी. उत्पन थयेन पुत्र-मरत. २०%81-दौष्पन्तिर्भरतः शकुनज्ञा स्त्री. (शकुनज्ञ+स्त्रियां टाप्) घरमा ३२ती.. सर्वदमः शकुन्तलात्मजः-हैमचन्द्रः । નાની ગરોળી.
शकुन्ति पुं. (शक्+उन्ति) ५क्षा, यास५क्षाशकुनि पुं. (शक+उनि) पक्षी- क्रव्यादान् शकुनीन् ____ "कलमविकलं रत्युत्कण्ठाः क्वणन्तु शकुन्तयः"
सर्वांस्तथा ग्रामनिवासिनः- मनु० ५।११। तन । उत्तर० ३।२४। पक्षी, दुर्योधनानी भमो. शनि, ज्योतिषप्रसिद्ध मे. शकुन्तिका स्त्री. (शकुन्ति+कन्+टाप्) ती.3, पक्षी..
४२५, दु:साह नो पुत्र, विकृत. २०%नो पुत्र. शकुल पुं. (शक्नोति गन्तुं वेगेन, शक्+उणा० उरच् शकुनिनाथ, शकुनिप, शकुनिपति, शकुनिस्वामिन्, रस्य ल:) मे. सतर्नु भा ...
शकुनीश, शकुनीश्वर, शकुन्तिनाथ, शकुन्तिप, | शकुलाक्षी स्त्री. (शकुलस्य अक्षीव षच् समा०) 2.5 शकुन्तिपति, शकुन्तिस्वामिन् पुं. (शकुनेः नाथः/ तनी प्रो.. शकुनि+पा+क/शकुनेः पतिः/शकुनीनां स्वामी/ शकुलादनी स्त्री. (शकुलानां अदनं यस्याः ङीप्) में शकुनीनाम् ईशः/शकुनीनाम् ईश्वरः/शकुन्तीनां नाथः। तनुं २us, Hi. वनस्पति, ४५५२, 314३५ शकुन्तीन् पाति, पा+क/शकुन्तीनां पतिः शकुन्तीनां | tv2.. स्वामी) २७ पक्षी.
शकुलार्भक पुं. (शकुलस्य अर्भक इव) भा७. For Private & Personal Use Only
Jain Education International
www.jainelibrary.org