________________
१९२६
१।६२। शींगअंवाणुं अर्धया पशु, खेड स्थान, खरडुसो, शत्रु, आमहेव, भातुर, ऋष औषधि, भोरपींछ, श्रीकृष्ण, अरिष्टासुर (त्रि.) जनवान, वीर्यवान.
शब्दरत्नमहोदधिः ।
[वृषकर्णी - वृषाकपि
हर, वास्तुनुं | वृषभ पुं. (वृष्+अभच् किच्च पहेला वैनतीर्थ४२, जजह, वृषभ राशि, श्रेष्ठ, अननो छेह, खेड औषधि, हाथीनी अन. (त्रि .) श्रेष्ठ, उत्तम.
वृषभाक्षी स्त्री. (वृषभस्य अक्षीव पुष्पमस्याः षच् समा. ङीष् ) इन्द्रवारुणी वनस्पति. वृषभानु (पुं.) राधिद्वानो जाय. वृषभासा स्त्री. ( वृष्णा इन्द्रेण भासते, भास्+अच्+टाप्) अमरावती.
वृषकर्णी स्त्री. (वृष इव सुदर्शनः कर्णो यस्याः) भेड भतनो वेलो.
वृषकेतन, वृषध्वज, वृषयान, वृषवाहन, वृषाञ्जन, वृषाणक, वृषभगति, वृषभध्वज, वृषभयान, वृषभवाहन पुं. ( वृष: वृषभ: केतने यस्य / वृषः वृषभो मूषिको धर्मो वा ध्वजो यस्य / वृषः यानो यस्य/वृषः वाहनं यस्य / वृषः अञ्जनं गतिरस्य / वृष + अन् + अक / वृषभेण गतिरस्य/वृषभः ध्वजे यस्य / वृषभः यानं यस्य/वृषभ: वाहनं यस्य) शिव, महादेव, गणपति- अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन - रघ० ।
वृषगन्धा स्त्री. ( वृषस्य गन्धो लेशो यत्र टाप्) खेड वनस्पति.
वृषण पुं. (वृष्+क्यु) पेणियो-खंडोश (त्रि.) वीर्यवाणु,
पराभी.
वृषणाश्व पुं. (वृषणश्चासौ अश्वश्च शक०) न्द्रनों घोड़ी. वृषण्वत् त्रि. ( वृषन् + मतुप् मस्य वः न नलोपः णत्वम् ) वर्षशवाणु, वरसतुं.
वृषण्वसु त्रि. (वृषा वसु यस्य न नलोपः णत्वम्) इन्द्रनी सामग्री -२थ वगेरे.
वृषदंशक पुं. (वृषान्, मूषिकान् दशति, दंश् + ण्वुल् )
जिसाडी.
वृषदंशकी स्त्री. (वृषदंशक + स्त्रियां जाति ङीष् ) जिसाठी भींडी..
वृषध्वाङ्क्षी स्त्री. (वृषो बलवान् ध्वाङ्क्षः काको यस्याः गौरा. ङीष्) नागरमोथ.
वृषन् पुं. (वृष्+कनिन् न्द्र, ए, हु:, वेहना ज्ञान, जजह, घोडो, धर्म.
वृषनाशन पुं. (वृषान् मूषिकान् नाशयति, नश् + णिच्+ल्यु) वावडींग, श्रीदृष्ण. (त्रि. वृषं नाशयति, नश् + णिच् + ल्यु) धर्मनी नाश अरनार. वृषपर्णी स्त्री. (वृषस्य मूषिकस्य कर्ण इव पर्णमस्याः) ઉંદરકાની વનસ્પતિ, સુદર્શની નામે લતા. वृषपर्वन् पुं. (वृषे पर्वे उत्सवो यस्य) शिव, हैत्यविशेष,
नाभे खेड गाउ
Jain Education International
वृषभी स्त्री. (वृषभ + ङीष् ) विधवा, अवय वृषरिपु, वृषशत्रु, वृषान्तक, वृषाराति, वृषारि, वृष्णिगर्भ पुं. (वृषस्य रिपुः / वृषस्य शत्रुः / वृषस्य अन्तकः / वृषस्य अरातिः / वृषस्य अरिः / वृष्णि यादवकुलं गर्भो यस्य) श्रीकृष्ण. वृषल पुं. (वृष+कलच्) शूद्र, गाभर, घोडी, यन्द्रगुप्त राम (त्रि.) अधार्मिङ, नीय.
वृषलता स्त्री. वृषलत्व न. ( वृषलस्य भावः तल्+टाप्त्व) शूद्रपशु.
वृषली स्त्री. ( वृषली+भार्य्यायां जातौ वा ङीष्) शूद भतिनी स्त्री- 'स्ववृषं या परित्यज्य परवृषे वृषायते । वृषली सा हि विज्ञेया न शूद्रो वृषली भवेत्' ।। શૂદ્રની સ્ત્રી, ઘોડી, પિતાના ઘેર ૫૨ણ્યા પહેલાં જેને रभेदृर्शन खावे ते उन्या- पितुर्गेहे च या नारी रजः पश्यत्यसंस्कृता । भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता ।
वृषलोचन पुं. (वृषस्येव लोचनं यस्य) G६२, अण६. (त्रि.) जणहना सरजा नेत्रवाणु (न. वृषस्य लोचनम् ) બળદની આંખ.
वृषलोचनी स्त्री. ( वृषलोचन + स्त्रियां जाति ङीष्) (६२ डी. वृषस्यन्ती स्त्री. (वृषेण जम्भनमिच्छति, वृष्+जम्भार्थे क्यच् सुक् च - शतृ + ङीप् ) अत्यन्त अभी स्त्री-ज मैथुननी ईच्छावाणी स्त्री- रघुनन्दनं वृषस्यन्ती शूर्पणख प्राप्ता महावी० ५।
वृषा स्त्री. (वृषः मूषिकस्तदाकारः पर्णेऽस्याः अच्+टाप्) वृषाकपायी स्त्री. (वृषाकपेः पत्नी ङीष् ऐङ्ग च) हरडानी, पिछ डौंया. पार्वती, गौरी, लक्ष्मी, स्वाहा, इन्द्राशी, सूर्यनी पत्नी, भवन्ती, शतावरी वनस्पति.
वृषाकपि पुं. (वृषं धर्मं न कम्पयति, न+कपि+इन् न लोपश्च ) शिव, विष्णु, इन्द्र, अग्नि, चित्रानुं आड.
www.jainelibrary.org
For Private & Personal Use Only