________________
वृद्धिकर - वृष ]
वृद्धिकर त्रि. ( वृद्धिं करोति, कृ + अच्) वृद्धि हरनार, અભ્યુદયકારક, સંપત્તિકારક,
वृद्धिका स्त्री. ( वृद्धि + स्वार्थे कन्+टाप्) ऋद्धि नाम औषध.
वृद्धिजीविका स्त्री. ( वृद्धिस्तद्रूपा जीविका ) વ્યાજવટાવનો ધંધો.
शब्दरत्नमहोदधिः ।
वृद्धिपत्र न. ( वृद्धियुक्तं पत्रमस्य) खेड भतनो अस्त्रो. वृद्धिमत् त्रि. ( वृद्धि + अस्त्यर्थे मतुप् ) वृद्धिवानुं - 'आरम्भगुर्वी क्षयिणी क्रमेण लध्वी पुरा वृद्धिमती च पश्चात् ' -भर्तृहरिः ।
वृद्धिश्राद्ध न. ( वृध्यै अभ्युदयाय श्राद्धम् ) विवाह
વગેરેના મંગળકાર્યમાં અભ્યુદયના માટે થતું શ્રાદ્ધ. वृद्धोक्ष पुं. (वृद्धश्चासौ उक्षा च) घरडो जजह -विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति
कुमा० ५।७० ।
वृद्धयाजीव पुं. ( वृद्धि + आ + जीव् + अण्) व्या४-वयवनो ધંધો કરનાર.
वृध् (चु. उप. अ. सेट्-वर्धयति-ते) हीप, प्राश. (भ्वा. आ. सेट्-वर्धते) वधj.
वृधसान पुं. (वृध् + आन असुक् च) मनुष्य. वृधसानी स्त्री. ( वृधसान + स्त्रियां जाति ङीष्) मनुष्य
स्त्री.
वृधसानु पुं. (वृध् + आनु असुक् च ) पुरुष, पांडु,
डा.भ.
वृन्त न. ( वृ+क्त मुम् च) हीटुं- वृन्ताच्छलथं हरति पुष्पमनोकहानाम् - रघु० ५ /६९ ।
वृन्ताक पुं., वृन्ताकी स्त्री. ( वृन्तमकति, अक् + अण् /
वृन्तमकति, अक् + अण् + ङीष् ) रींगसुं, वेंगा. वृन्तिता स्त्री. ( वृन्तं जातमस्या, इतच् ) 53 वनस्पति. वृन्द न. ( वृणुते वृत्यते वा, वृण् वृत् वा दन् निपा.)
समूह - अनुगतमलिवृन्दैर्गण्डभित्तीविहाय-रघु० १२११०२। टोर्णु, ६श अजनी संख्या. वृन्दा स्त्री. ( वृणुते - वृत्यते वा + स्त्रियां ङीष्) तुलसी, हारन्या राधिडा.
वृन्दार त्रि. ( वृन्दमृच्छति, ऋ + अण्) मनोहर, सुंदर, આબરૂદાર.
वृन्दारक पुं. (वृन्दमस्यास्ति, वृन्द् + आरकन् ) देवश्रितोवृन्दारण्यं मतनिखिलवृन्दारकवृतः भामिनी० ४।५ । युथपति- 'वृन्दारकारिविजये सुरलोकलब्धमन्दार
Jain Education International
१९२५
माल्यमधुवासितवासभूमिः' - रामायणचम्पू । (त्रि.) मनोहर, मुख्य, सुंदर, श्रेष्ठ.
वृन्दारण्य, वृन्दावन न. ( वृन्दाया अरण्यम्/वृन्दायाः तपस्यार्थं वा वनम् ) भूमिमां खावेयुं मथुरा पासेनुं खेड वन- वृन्दारण्ये वसति रघुना केवलं दुःखहेतुः - पदा० ३८।४१।
वृन्दिष्ठ, वृन्दीयस् त्रि. ( अतिशयेन वृन्दारको मुख्यः इष्ठन् वृन्दादेशः / अतिशयेन वृन्दारको ईयसुन् वृन्दादेश:) अतिशय मुख्य, धणुं सुंदर. वृश् ( दिवा. पर. स. सेट्-वृश्यति) वर स्वीद्वारखं, પસંદ કરવું.
वृश पुं. (वृश्+क्त) खरडुसो, ६२. (त्रि.) साहु. वृशा स्त्री. ( वृश्+क+टाप्) खेड भतनी औषधि वृशी स्त्री. ( वृश्+ क + ङीप् ) ६२डी. वृश्चिक पुं. ( वृश्च + किकन्) वींछी, नजदूरी, वृश्चि રાશિ, એક ઔષધિ, મીંઢળનું ઝાડ, છાણનો એક डीडी, वाडांवाजो डीडी, अश्यलो. वृश्चिककर्णी स्त्री. ( वृश्चिकस्य कर्ण इव पत्रं यस्याः) ઉંદરકાની વનસ્પતિ.
वृश्चिकप्रिया स्त्री. ( वृश्चिकस्य शुककीटस्य प्रिया) खेड भतनुं शा.
वृश्चिका, वृश्चिकाली, वृश्चिपत्री स्त्री. (वृश्चिकस्तद्विषम
स्त्यस्याः, अच्+टाप्/ वृश्चिक इवालति पर्य्याप्नोति स्पर्शने वेदनायै वा अच् गौरा. ङीष् / वृश्चिक इव पत्रं विषाक्तमस्य पृषो० कलोपः ङीप् ) खेड भतनो मेरी छोड.
वृश्चीर पुं. (वृश्च+कीरच्) धोणी साटोडी. वृष् (भ्वा. प. सेट्-वर्षति ) सयदु- वर्षतीवाञ्जनं नभः - मृच्छ० १।३४ । - मेघा वर्षन्तु गर्जन्तु मुञ्चत्वशनिमेव वा- मृच्छ० ५।१६। छांट. स. भैश्वर्यवाना थ, गलवाणा कुं. अ० । प्र+वर्ष- प्रवर्षति वर्ष, धोधभार व२सवुं- यस्यायममितः पुष्पैः प्रवृष्ट इव केसरः - उत्तर० ६ | ३६ |
वृष् (चुरा. आत्म. अ. सेट्-वर्षयते) संतति उत्पन्न
કરવાનું સામર્થ્ય ધરાવવું, ઐશ્વર્યવાળા થવું. वृष पुं. ( वर्षति सिञ्चति रेत इति, वृष+क) जजह, सांढ - असंपदस्तस्य वृषेण गच्छतः कुमा० ५८० । खेड भतनो पुरुष. (पुं. वृष् +क) वृषलराशि, ईन्द्र, धर्म गुन सद्गतिः स्याद् गुणवर्जितानाम्-कीर्ति ०
www.jainelibrary.org
For Private & Personal Use Only