________________
१९२२ शब्दरत्नमहोदधिः।
[वृक्षरोपक-वृत् वृक्षरोपक, वृक्षारोपक त्रि. (वृक्ष रोपयति, रोप्+ण्वुल् | वृण (तना. उभ. स. सेट्-वृणोति,-वर्णोति-वृणुते-वर्णते) वृक्षस्य आरोपकः) आ3 वाव नार.
मक्ष २j, g. वृक्षारोपण न. (वृक्षस्य आरोपणम्) 13 वावj d. | वुण्वत्, वुण्वान त्रि. (वृ+नु-वर्तमाने शतृ/वृ+शानच्) वृक्षवाटिका, वृक्षवाटी स्त्री. (वृक्षैर्वाटीव इवार्थे परतुं, ५संह उरतुं, स्वा.परतुं.
कन्+टाप्/वृक्षैर्वाटी) घरनी. पासेनो मायो-धान. वृत् (चु. उभ. अ. सेट-वर्तयति-ते) ही५j, प्रशj, वृक्षादन पुं. (वृक्षमत्ति भिनत्ति, अद्+ल्यु) सुडा, यम. (भ्वा. आ. अ सेट-वर्त्तते) डोj, थ,
यारोजीन 13. (पुं. वृक्षान्तरमत्ति भिनत्ति, अदऽ+ वत, मोह हो, 28.२३ -इदं मे मनसि वर्तते
ल्युट) पींगो, मधपूड.. (त्रि.) आउने यीरनार. शाकुं० १। अत्र विषयेऽस्माकं महत् कुतूहलं वर्ततेवृक्षादिरुहक (न.) भेट, मलिंगन ४२j.
पञ्च-१। -मरालकुलनायकः कथय रे कथं वर्तताम्वृक्षाम्ल न. (वृक्षजातमम्लम्) माटुं जाउ, incl- भामिनी० १।३। स्पधा ४२वी, 3री ४२वी-अतीत्य 'वृक्षाम्लमाममम्लोष्णं वातघ्नं ककपित्तलम् । पक्वं हरितो हरीश्च वर्तन्ते बाजिनः-शाकुं० १। अमुड तु गुरुसंग्राहि कटुकं तुवरं लघु' - भावप्र० । वैध पास. परिस्थितिमा डोj- पश्चिमे वयसि वर्तमानस्य પ્રસિદ્ધ દવા..
काव्य० । ४ शत- दुःखे हर्षे विषादे वर्तते । वृक्षार्हा स्त्री. (वृक्षेषु अर्हा) वनस्पति माह.. प्रसंगोयित. प्रवृत्ति- सीतादेव्या किं वृत्तमित्यस्ति वृक्षालय, वृक्षाश्रय पुं. (वृक्षः आलयो यस्य/वृक्षस्य काचित् प्रवृत्तिः-उत्तर० २। -सायं संप्रति वर्तते ___ आश्रयो यस्य) पक्षा.
पाथिक रे ! स्थानान्तरं गम्यताम्-सुभा० । स॥२॥ वृक्षालया, वृक्षाश्रया, वृक्षाश्रयिणी ली. आर्यमा प्रवृत्तिशाद. २३j -अति+वृत् अतिवर्तते))
(वृक्षालय+स्त्रियां टाप्/वृक्ष आश्रयो यस्याः। माणग, भाग ४. अनु+वृत् अनुवर्तते -
वृक्षमाश्रयति, आ+श्रि+इनि+ङीप्) पक्षिी . अनुस२४॥ ४२ - प्रभुचित्तमेव हि जनोऽनुवर्ततेवृक्षाश्रयिन् पुं. (वृक्षमाश्रयति, आ+श्रि+इनि) ५६l, शिशु० १५।४१। अप+वृत् अपवर्तते -वजी ४, એક જાતનું નાનું ઘુવડ.
पी.३२ववी- तस्मादपारवर्तत दूरकृष्टानीत्येव लक्ष्मीः वृक्षोत्थ त्रि. (वृक्षादुत्तिष्ठति, उत्+स्था+क) 3थी. प्रतिकूलदैवात्-रघु०६५८। अभि+वृत् अभिवर्ततेઉત્પન્ન થનારું.
पास. डोj, mj, भो४६ डी- इत एवाभिवर्ततेवृक्षोत्पल पुं. (वृक्षेषु उत्पलमिव) ४२र्नु उ. शाकुं० १। आ+वृत् आवर्तते - २ Quaj, वृच् (रुधा० प. स. सेट-वृणक्ति) diarg, dj, यूं2g, utanj, 450. ४. उद्वृतःय, वि.स. पामको, ५२६ ४२.
G४५. थवी- उद्वृत्तः क इव सुखावहः परेषाम्वृज् (अदा. आ. स. सेट-वृङ्क्ते/भ्वा. प. स. सेट- शिशु० ८।१८ नि+वृत्- निवर्तते ५.७t am- न
वर्जति/चु. उभ. स. सेट-वर्जयति-ते/रुधा. प. स. च निम्नादिव सलिलं निवर्तते ततो हृदयम्-शाकुं० सेट- वृणक्ति) त्याग ४२वो, तxj, वी2j, वीanj, ३।१। सय २३- प्रसमीक्ष्य निवर्तेत सर्वामांसस्य यूंzj - आसामेकतमां वृधि सवर्णां स्वर्गभूषणाम्- भक्षणात्-मनु० ५।४९। निस्+वृत्-निर्वतते संपन्न भाग० ३। निण २ -तन्मे रेतः पिता थ, पूरे ४२. परा+वृ-परावर्तते -400 mg, वृक्तामित्यस्यैतनिदर्शनम् -मनु० ९।२०। (म पद्यमi परि+वृत्-परिवर्तते -ममतेम ३२, मो . भापको. उपर्युत धातुमान ३५ो बताव्यां छे.) वृणक्ति पगल+वृत् -प्रवत २३ ४२ -हन्त, प्रवृत्तं संगीतकम्वृजिनः सङ्ग वृक्ते च वृषलै : सह । मालवि०१। -प्रवर्ततां प्रवृत्तिहिताय पार्थिवः- शाकुं०
वर्जयत्यनार्जवोपेतैः स वर्जयति दुर्जनैः-कविरहस्यम् । ७।३५। व्याप्त हो, विद्यमान हो- राजन् ! वृजन न. (वृज्यतेऽत्र, वृज्+क्यु) ५५, 4.5२. (पुं. प्रजासु ते कश्चिदपचारः प्रवर्तते-रघु० १५।४७। वृज्+क्यु) ३२, वाण, दुटिद, 43.
प्रति+नि+वृत्-प्रतिनिवर्तते-शाकुं० १।२९ । व्या+वृत्वृजि स्त्री. (वृज्+कि) ते. नामे में शि..
व्यावर्तते - 38. ४, लसटुं थj- विजयव्यावृत्तवृजिन त्रि. (वृज+इनच् किच्च) ५५. दुः५ शuni. | __ कौतूहल: विक्रम० १।९। -अपवाद इव उत्सर्ग Jain Education International
For Private & Personal Use Only
www.jainelibrary.org