________________
वृ-वृक्षमृद्ध]
शब्दरत्नमहोदधिः ।
१९२१
वृ ( चु. उभ. स. सेट्-वर्तयति - ते) ढांड, ढांडा ४२ । वृक्ण त्रि. (व्रश्च + क्त) छेल न हि पाणी वृक्णे स्तने
वा जाते कुमारी मृता जाता वेति- सांख्यतत्त्वकौ० । अपेल.
खाच्छाहन ४२. (क्या. आ. स. सेट्-वृणीते) सेवा 5२वी. (भ्वा. उभ. स. सेट्-वरति - ते / स्वा. उभ. स. सेट्-वृणोति-वृणुते) व२- वरं वरयते कन्या माता वित्तं पिता श्रुतम् - पञ्च० ३ । ६७ । -ववार रामस्य वनप्रयाणम्-भट्टि० ३।६। -वृणुते हि विमृश्यकारिणं गुणलुब्धा स्वयमेव संपदः - किरा० २।३० । ढisg. मेघैर्वृतश्चन्द्रमाः-मृच्छ० ५।१४ | विघ्न पाउवु- शक्यो वारयितुं जलेन हूतभुक् भर्तृ० २।११। अप + वृ अपवृणोति- अपवृणुते द्देष्णाऽवु, जताववु, अप+आ+ वृ अपावृणोति, अपावृणुते उधाउवु. आ+ वृ आवृणोतिते, वारयति भवु, पसं६ डवु, याय, भांगवु, रोऽवुं- निस्+वृ-निर्वृणोति - ते संतुष्ट, सुजी - निवारयति ६२४२- पापान्निवारयति योजयते हितायभर्तृ० २०७२ | - निर्ववारमधुनीन्द्रियवर्गः शिशु० १०।३ । वि+वृ विवृणोति उधाउवु, भडेस्-प्रसिद्ध डवु, समभववुं, पसं६ ४२वुं. सम् + वृ संवारयति छुपाव, ढisj- मुहुरङ्गुलिसंवृताधरोष्ठम् - शाकुं० ३।१५। वृंहित न. ( वृंहि + क्त) हाथीनी गर्भना- शङ्खदुन्दुभिघौषैश्च वारणानां च वृंहितैः- महाभारते ६ । १८ । वघेल, पोषेस
वृक् (भ्वा. आ. स. सेट वर्कते) तेयुं, ग्रहण अर. वृक पुं. (वृणोतीति, वृक् +क) वरु-श्वा शृगालो वृको
व्याघ्रो मार्जारः शशशल्लको भाग० ३ | १० | २३ । नहार, डागडो, शियाण, क्षत्रिय, खेड भतनुं आड, खनेड द्रव्योनो धूप, सरस वृक्षनो रस, पेटनो, खेड अग्नि वृकदश, वृकाराति पुं. ( वृकं दशति, दश्+अच् / वृकस्यारातिः) डूतरी.
वृकदशी स्त्री. ( वकदशं + स्त्रियां जाति ङीष् ) कूतरी. वृकधूप पुं. (वृक्यते, वृक+घञर्थे क वृकश्चासौ धूपश्च ) અનેક દ્રવ્યોનો દશાંસ વગેરે ધૂપ. वृकधूर्त पुं. ( वृक इव धूर्तः) शियाण. वर्ती स्त्री. ( वृकधूर्त्त + स्त्रियां जाति. डीष्) शियाणवी. वृका स्त्री. ( वृक + अत+टाप्) संजष्ठा वनस्पति. वृकाक्षी स्त्री. ( वृकस्येवाक्षि पुष्पमस्य षच् समा० ङीष् ) नसोतर.
कोदर पुं. ( वृकनामा अग्निः उदरे यस्य) भीमसेन. वृक्का पुं. (वृक्क + अत्) हृध्य
वृक्का स्त्री. ( वक्क + पृषो० दीर्घः) श्रेष्ठ मांस.
Jain Education International
वृक्ष (भ्वा. आ. सक. सेट्-वृक्षते) पसं६ ४२, वरयुं, विस्तार, ढांडवु.
वृक्ष पुं. (ब्रश्च+क्स) 33 - आत्मापराधवृक्षाणां फलान्येतानि देहिनाम् ।
वृक्षक पुं. ( वृक्ष + ह्रस्वार्थे कन् ) नानुं आउ वृक्षकुक्कुट पुं. (वृक्षस्थः कुक्कुट :) भंगली डुडडी. वृक्षकुक्कुटी स्त्री. ( वृक्षकुक्कुट + स्त्रियां जाति. ङीष् ) भुंगली डूडी.
वृक्षखण्ड पुं. ( वृक्षाणां खण्डः) निहुँ४, वृक्षोनी समूड. वृक्षचर पुं. (वृक्षे चरति, चर+ट) वानर, वांहरी. (त्रि. वृक्षे चरति, चर+ट) आउ उपर इरनार पक्षी वगेरे.
वृक्षचरी स्त्री. ( वृक्षचर + स्त्रियां जाति ङीप् ) वांहरी, वृक्षच्छाय न. ( बहूनां वृक्षाणां छाया, सक्त्वम् नपुं.)
સઘન છાયા, ઘણાં વૃક્ષોની છાયા. वृक्षतल न. ( वृक्षस्य तलम् ) आउनुं तणियुं. वृक्षधूप पुं. ( वृक्षोऽपि धूपस्तत् साधनम् ) हेवहार. वृक्षनाथ, वृक्षपति, वृक्षपाक पुं. ( वृक्षस्य नाथः /
वृक्षाणां पतिः / वृक्षस्य पाकः, शिशुरिव जटिलत्वात्) वडनु आउ
वृक्षनिर्यास पुं. ( वृक्षस्य निर्यासः) आउनी गुंहर. वृक्षभवन न. ( वृक्षे भवनम् ) आउनी जोस वृक्षभक्ष त्रि. ( वृक्षं भक्षति, भक्ष् + अच्) आउने जा
४नार.
वृक्षभक्षा, वृक्षादनी स्त्री. ( वृक्षं भक्षति वृक्षमत्ति, अद् + ल्यु+ स्त्रियां ङीप् ) वन्हा नामनो वेलो.. वृक्षभिद् पुं. (वृक्षं भिनत्ति, भिद्+क्विप्) डुलाउ.. वृक्षभेदिन् पुं. (वृक्षं भिनत्ति, भिद् + णिनि ठाउ पाउवानुं સુથારનું હથિયાર.
वृक्षमय त्रि. ( वृक्ष + प्रचुरार्थे मयट् ) घशां जाडोवाणी प्रदेश.
वृक्षमर्कटिका, वृक्षमर्कटी स्त्री. (वृक्षस्था मर्कटिका / वृक्षस्था मर्कटी) जीसझेली.
वृक्षमृद्ध पुं. (वृक्षस्य मृदि भवति, भू+क्विप्) पाएशीनं नेतर
For Private & Personal Use Only
www.jainelibrary.org