________________
१९२०.
वीरबाहु (पुं.) विष्णु. वीरभद्र, वीरभद्रक पुं. ( वीरो भद्रो यस्य / वीरभद्र + स्वार्थे क) अश्वभेधनो घोडी, सुगन्धवाणी-जस, शिवनी गए।- वीरभद्र इति ख्यातो रुद्रकोपाद् विनिःसृतः - महा० १२ । २८३ । ३१ । वीरमुद्रा (स्त्री.) वयसी मांगणी से पलेरवानी वींटी. वीररजस् न. ( वीर इव रजस् ) सिन्दूर. वीररेणु पुं. ( वीर: रेणुर्धलिर्मदनमिव यस्य) लीमसेन. वीरवत् त्रि. (वीर + अस्त्यर्थे मतुप् मस्य वः) वीरवाणुं.
( अव्य. वीरेण तुल्यं, वत्) वीरनी पेठे. वीरवती स्त्री. ( वीरवत् + स्त्रियां ङीप् ) वीरवाणी,
માંસરોહિણી વનસ્પતિ, પતિવાળી સ્ત્રી, પુત્રવાળી स्त्री - यस्य धर्मवती नाम भार्या वीरवती सुताकथासरित्० ५३ । ९० । वीरविप्लावक (पुं.) शूद्रनुं धन सह यज्ञ अरनार ब्राह्म वीरवृक्ष पुं. ( वीरो वृक्षः) खेड भतनुं धान्य, अर्जुनवृक्ष
साधउ, भीसाभानुं आउ, जीसीनुं आउ, ओडिसाक्ष. वीरसेन पुं. ( वीरा सेना यस्य) नजराभनो पिता भेड
शब्दरत्नमहोदधिः ।
२राभ.
वीरहन् पुं. ( वीरो यज्ञाग्निस्तं हतवान् हन्+क्विप्) अग्निहोत्री नहि भेवो ब्रह्मा, विष्णु (त्रि. वीरं हन्ति, हन् + क्विप्) वीरनो नाश उ२नार- नरकाय वीरहणम्वाजसनेयसं० ।
वीरा स्त्री. (वि + ईर+अच्, वीर + अस्त्यर्थे अच् वा टाप्) पति-पुत्रवाणी स्त्री, भुरा नामनुं गन्धद्रव्य, क्षीर डाडोसी वनस्पति, सामती, खेलवालुअ, डेज, विहारीहुन्छ, दूधी, क्षीरविहारी, अडोली, महाशतवरी, એક જાતની કુંવર, બ્રાહ્મી વનસ્પતિ, અતિવિખની डुणी, महिरा, सीसमनुं झाड. वीराम्ल पुं. ( वीरयति शौर्यान्वितं करोति, णिच् + अच् वोरश्चासौ अम्लश्च) अभ्सवेतस. वीरासंशन न. (वीरैराशस्यतेऽत्र, आ + शंश् + आधारे ल्युट् ) भयंकर युद्धक्षेत्र.
वीर +
[वीरबाहु - वूर्ण
प्रसवो ममापचरितैर्विष्टम्भितो वीरुधाम्-शाकुं० ५ १९ । अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम्रघु० ८ । ३६ ।
वीरेश्वर त्रि. ( वीरस्येश्वरः) वीरोनो पति-स्वामी. (पुं. वीराणामीश्वरः) अशीभांनुं खेड शिवसिंग- यथा वीरेश्वरं लिङ्ग काश्यां नान्यत् तथा ध्रुवम् - काशीखण्डे
वीरासन न. ( वीरस्येवसनम्) खेड आसन- "एकपादमर्थ
कस्मिन् विन्यसेदूरुसंस्थितम् इतरस्मिंस्तथा पश्चाद् वीरासनमिति स्मृतम् ।"-वीरासने ध्यानजुषामृषीणाममी समाध्यासितवेदिमध्याः-रघु० १२ । ५२ । भींत वगेरेना આધાર વિના બેસવું.
वीरुधू, वीरुधा स्त्री. (वि + रुध् + क्विप् दीर्घः / वि + रुध् क्विप् दीर्घः वा टाप्) वेली, ईसायेसी वेल- आहोस्वित्
Jain Education International
१० अ० ।
वीरोज्झ पुं. ( वीरो यज्ञाग्निस्तमुज्झति यथाकालमननुष्ठानेन, उज्झ+अण्) सवारसांन होम नहि डरनारअभ्युदिताभिनिर्मुक्तो वीरोज्झो न जुहोति यः - हेमचन्द्रः। वीरोपजीविक पुं. ( वीरः यज्ञाग्निस्तत्साध्यमग्निहोत्रादि
उपजीविका यस्य) हल माटे अग्निहोत्र ४२नार. वीर्य्य न. ( वीर + यत् वीरस्य भावो यत् वा) देहमां
रहेली छेल्सी धातु- "ननु वज्रिण एव वीर्यमेतद् । विजयन्ते द्विषदो यदस्य पक्ष्याः " कालिदासः । पराक्रम,
- वीर्यावदानेषु कृतावमर्षः - किरा० ३।४३ । प्रभाव, ते४ - अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः - किरा० २।२४। हीप्ति, अन्ति, द्रव्यमां रहेस રસવિપાકાદિ શક્તિરૂપ એક પ્રભાવ. वीर्य्यप्रवाद (न.) हैन सिद्धान्त प्रमाणे यो६ पूर्वी पैडी श्रीभुं पूर्व.
वीर्य्ययुक्त, वीर्य्यवत् (वीर्य्येण युक्तः, वीर्य + अस्त्यर्थे मतुप् मस्य वः) वीर्यवाणुं, जनवान्, प्रभावशाणी, तेस्वी.
वीर्यरहित, वीर्यविरहित त्रि. ( वीर्येण रहितः / वीर्य्येविरहितः) वीर्य वगरनुं, उभभेर, निर्माण, निर्वीर्य, निस्ते४.
वीर्यविशिष्ट त्रि. ( वीर्येण विशिष्टः) वीर्यवाणु, जसवान, प्रभावशाली, तेrस्वी..
वीवध (पुं.) भार, अनाथनो भंडार, मार्ग, स35. बीहार (पुं.) विहियतेऽत्र, विं+ह+आधारे घञ् दीर्घः
जुद्धनुं मंहिर, जौद्धमठ, गम्मत भाटे इर्खु, रभवु. बुंग (भ्वा. पर. अक सेट् इदित्-वुङ्गति) योवु
भेडवु, छोउवु, परित्याग रखो.
बुंट (चु. उभ. अ. सेट्-वुण्टयति-ते) क्षय पाभवु, घसाई धुं, धा लागवो, घावो, नष्ट २. वुवुर्षु त्रि. (वृ+सन्+उ) पसं६ ४२वाने ४२छु . वर्ण त्रि. (वृ+क्त) यूंटी आढे, वरए बुं पसंद sg.
For Private & Personal Use Only
www.jainelibrary.org