________________
वीतस्पृह - वीरप्रसवा ]
स्पृह त्रि. ( वीता स्पृहा यस्मात्) स्पृहा रहित, निःस्पृह. वीति स्त्री. ( वयनमिति, वी + क्तिन् यद्वा वि + इ + क्तिन्)
शब्दरत्नमहोदधिः ।
गति, दीप्ति, अन्ति, लोभन, उत्पन्न ५, धारा ४२. वीतिहोत्र, वीतिहोत्र, पुं. ( वीतये पुरोडाशादिभक्षणाय
हूयन्ते देवा अत्र, हु + आधारे त्रल् / वीतिहोत्र + स्वार्थे क) अग्नि, सूर्य, चित्रानुं आउ, खडडानुं आउ वीतोत्तर त्रि. ( वीतः उत्तरो यस्य) उत्तर रहित, उत्तर
આપવા અસમર્થ, ઉત્તર આપવા નાખુશ. afr, वीथिका, वीथी स्त्री. ( वीथ्+इन् / वीथि + स्वार्थे क+टाप्/वीथि + स्त्रियां वा ङीप् ) पंडित, श्रेणी, घरनुं खेड अंग अगासी, भार्ग, रस्तो पोज, शेरी, दृश्य खेड डाव्य- वीथ्यामेको भवेदङ्कः कश्चिदेकोऽत्र कल्प्यते । आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः ।। सूचयेद् भूरिशृङ्गारं किञ्चिदन्यान् रसानपि । मुखनिर्वहणे सन्धी अर्थप्रकृतयोऽखिलाः - सा०द० ५२० । चित्रशाला, चित्रागार, चित्रावली- आर्यस्य चरित्रमस्य वीथिकायामालिखितम् - उत्तर० ।
वीथ्यङ्ग पुं. ( वीथ्या इवाङ्गमस्य) खेड दृश्य अव्य, दृश्य કાવ્યનું અંગ.
after fa. (fa+5+95) RHU, 29269 (9.) ZUSLA - वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्कर:- अथर्ववेदे ४।२०१७ | वायु, अग्नि, चित्रानु आउ वीनाह पुं. (वि + ह् +घञ् दीर्घः) डूवाना मनुं ढांड भि
atur (at.) algull.
वीप्सा (स्त्री.) ञो विप्सा श७६- मुक्तिर्नतेंऽच्युतोपास्ति भूतं भूतमपि प्रभुः । भक्तो विभुमभिप्राज्ञो गोविन्दमभितिष्ठति दुर्गादासः । वीबू (चु. आ. अक सेट् - वीबयते) शौर्य ४२, पराभ
5.
वीबुकोश (पुं.) यमरी.
वीभ् (भ्वा. आ. अक सेट्-वीभते) वजाए, जड़ाई अरवी, डींग भारवी, शौर्य भाटे उद्यम हवी. वीर् (चु. आ. सेट्-वीरयते) पुरुषार्थ हेजाउवो, शौर्य . वीर न. ( अज् + उणा रक् अजेर्वीभावः) शृंगी, सुगंधीवाणी-जस, नउघास, भरी, पद्मभूज, डांकआरुक श७६ भुञो. (त्रि. विशेषेण ईरयति दूरीकरोति, वि+ र् +क) शूर, पराभी- कोऽप्येष संप्रति नवः पुरुषावतारो बीरो न यस्य भगवान् भृगुनन्दनोऽपि
Jain Education International
१९१९
उत्तर० ५।३४। तांत्रिक डुसायारवाणुं, श्रेष्ठ (पुं. वीर+अच्) छेल्सा भिनहेव महावीर, नउ, विष्णु“शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद् रुधिरप्रवाहः " - रघौ० । diहसभे, वराहुहुन्छ, बता४२४, रानुं आउ, अर्जुन, साहडानुं जाउ, यज्ञनो अग्नि, पति, पुत्र उत्तर, सुलट, योद्धो, साहित्य प्रसिद्ध खेड रस, चित्रानुं आउ
वीरक पुं. (वि + र + ण्वुल्) ४२खानुं झाड. वीरजयन्तिका स्त्री. ( वीराणां जयन्तिका) रशनृत्य, લડાઈમાં ફત્તેહ વખતે સીપાઈનો એક જાતનો નાચ, લઢાઈ યુદ્ધ.
वीरण, वीरणमूल, वीरणीमूल, वीरतर न. (वि + ई + ल्यु/ वीरणस्य मूलम् / वीरण्या: मूलम् / वि+ईर+च् तरः वीर+तरप् वा ) सुगन्धीवाणी
ज.स.
वीरणी स्त्री. (वि + र् + ल्यु+ स्त्रियां ङीप् ) ४टाक्ष, डु स्थण, घास.
वीरतम, वीरतर त्रि. ( अतिशयेन वीरः, तमप्/ अतिशयेन
वीरः तरप्) महान् वीर, अत्यन्त वीर - महावीर. वीरतरु पुं. (वि + ईर् + अच्, वीरश्चासौ तरुश्च) अर्जुन वृक्ष, साहडानुं आउ, लिलाभानुं आउ, जीवीनुं जाउ, डोडिसाक्ष
वीरता स्त्री. वीरत्व न. ( वारेस्य भावः तल्+टाप्-त्व) वीरपशु, पराम, शौर्य.
वीरधन्वन् पुं. ( वीरः धन्वा ) महेव.
वीरपति स्त्री. ( वीरः पतिर्यस्याः) भेनो पति शूरवीर छे सेवी स्त्री. वीरपत्नी, वीरभार्या स्त्री. (वीरस्य पत्नी-भार्या) व २शूरवीर पुरुषनी स्त्री- तेषामेतद् वचः श्रुत्वा वीरा वीर प्रजावती । वीरगोत्रसमुद्भूता वीरपत्नी प्रहर्षितामार्कण्डेये १२५ । ७ ।
वीरपत्रा स्त्री. ( वीरयति, वीर्+च् तथाभूतं पत्रं यस्याः ) लांग.
वीरपाण, वीरपाणक, वीरपान न. ( वीराणां पानम्
णत्वम् / वीरपाण एव स्वार्थे क / वीरानां पानम्णत्वाभावे) युद्ध भाटे अथवा युद्धनो थार्ड उतारवा માટે મદિરાપાન.
वीरप्रसवा, वीरमातृ, वीरवत्सा, वीरस स्त्री. (वीरः प्रसवो यस्याः सा / वीरस्य माता/वीज्ञे वत्सो यस्याः / वीरं सूते, सू+क्विप्) वीर पुरुषनी माता.
For Private & Personal Use Only
www.jainelibrary.org