________________
१९१८ शब्दरत्नमहोदधिः।
[वीजरुह-वीतशोक वीजरुह पुं. (वीजेन रोहति, रुह+क) alvi). थनार | वीणादण्ड पुं. (वीणायाः दण्डः) alguaularl. 6५२न
धान्यविशेष, मना४ -शाल्यादयो वीजरुहा संमूर्च्छ भागना ist.
जास्तृणादयः-हेमचन्द्रः । (त्रि.) 40.. थनार. वीणावाद, वीणावादक, वीणावादिन् त्रि. (वीणां वीजरेचन न. (वीजं रेचयति, रिच्+णिच्+ल्यु) नेणानु, ___ वादयति, वद्+णिच्+अण्/वीणां वादयति, वद्+ बी..
णिच्+ण्वुल/वीणां वादयति, वद्+णिच्+इनि) dhu वीजवत् त्रि. (वीज+अस्त्यर्थे मतुप् मस्य वः) जीवाणु. 4॥3॥२ -शब्दायाडम्बराघातं महसे वीणावादकमितिवीजवपन न. (वीजानि उप्यन्तेऽत्र, वप्+आधारे ल्युट) वाजसनेयसं० ३०।१९। तर, क्षेत्र, (न. वप्+भावे ल्युट, वीजानां वपनम्)
वीणावाद्य न. (वीणा एव वाद्यम्) dhudula. (पुं. बी. alaj -हलप्रवाहवद् बीजवपनस्य विधिःस्मृतः
__ वीणावाद्यमस्य) २६. दीपिकायाम् ।
वीणावाद्या स्त्री. (वीणावाद्यमस्याः टाप्) स२२वती हेव.. वीजवृक्ष पुं. (वीजमात्राज्जातो वृक्षः) असन. वृक्ष.
वीत न. (वेति स्म, वी+क्त अथवा अजति स्म,
अज+क्त व्यादेशः) यद्ध भाटे असमर्थ हाथी-घो। वीजसञ्चय पुं. (वीजानां वपनयोग्यधान्यानां सञ्चयः, सम्+चि+अच्) पावal enय लीनो संग्रह
वगैरेन सैन्य - "निर्धूतवीतमपि बालकमुल्ललन्तम्". वीजसू स्त्री. (वीजं सूते, सू+क्विप्) पृथ्वी.
शिशु० ५।४७। (त्रि. विशेषेण एति स्म, वि+ वीजस्थापन न. (वीजानां स्थापनम्) धान्य वगैरे
इण्+क्त) गयेस, शन्त थयेद -स मृण्यमे वीतहिरण्मસ્થાપવામાં તેનું મુહૂર્ત વગેરે.
यत्वात् पात्रे विधायार्घ्यमनर्थ्यशीलम्-रघौ० ५।२। वीजाकरण न. (वीज+डाच्+ कृ+ल्युट कर्षणम्) 60%x
અંકુશમાં રાખવું, ન્યાય વગેરેમાં કહેલ એક અનુમાન.
वीतंस पुं. (वि+तंस्+घञ् दीर्घः) भृ तथा पक्षीमान સાથે ખેડવું. वीजाकृत त्रि. (वीजेन सह कृतं कृष्टम्, वीज+
પકડવાની દોરી-જાળ વગેરે. મૃગો તથા પક્ષીઓને
વિશ્વાસ પમાડવાનું એક ઓઢણ એક સ્થાન. ___डाच्+क्त) भी साथे. उस...
वीतकाम त्रि. (वीतः कामो यस्मात्) मना सर्नु, वीजाम्ल न. (वीजेनाम्लमिव) में तर्नु उ.
निलाम. वीजित त्रि. (वीज्+क्त) वीद, vri vide, याम२
वीतदम्भ त्रि. (वीतस्यक्तो दम्भो येन सः) मम ढोणेल.
વગરનું નિષ્કપટ, वीजिन् त्रि. (वीजमस्त्यस्य इनि) जीवाणु, (पुं.
| वीतन पुं. (विशिष्टं तनोति, तन्+अच् पृषो. दीर्घः) वीजमस्त्यस्य इनि) पिता.
ડોકની બન્ને બાજુમાં પડખાં. वीजोत्कृष्ट न. (उत्कृष्टं बीजम् इति) साली४.
वीतनौ पुं. द्वि. व. (विशिष्टं तनोति, वि+अच् पृषो० वीजोदक न. (बीजमिव कठिनत्वात् उदकं यत्र)
__ दीर्घः) मानी सामान ५i. २साहनी उरी.
वीतभय त्रि. (वीतं भयं यस्मात) निलय. भय रहित वीज्य त्रि. (विशेषेण इज्यः) गुणवान, ४थी. 6त्पन्न -वीतवीतभया नागाः-कुमा० ६।३९।-विद्वत्तमो वीतभयः थना२.
पुण्यश्रवणकीर्तनः-विष्णुसहस्रनामस्तोत्रम् । वि. वीटि, वीटिका, वीटी स्त्री. (विशेषेण एटति, छायानिखा- | वीतराग त्रि. (वीतो रागो विषयवासना यस्य) विशी,
तयष्ट्यादि वेष्टयित्वा प्रवर्द्धते, वि+इट्+उणा. इन्, रा रहित. -वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यतेस च कित्/वीटि+स्वार्थ कन्+टाप्/वि+इट्+इन्+वा | भग० गीतायाम् । (पुं.) सर्वशव., ५२मात्मा नहेव,
ङीप्) पाननी जी.31, siयजीनी is. . वीणा स्री. (अज्+नक् वीभावः पृषो० णत्वम्) | वीतशोक पु. (वीतः शोको यस्मात्) मासोपवन
वाहित्र-तंदूरी -सप्तर्षयः सप्त चाप्यर्हाणि सप्ततन्त्री #. (त्रि. वीतः विगतः शोको यस्मात्) गये.सा प्रथिता चैव बीणा-महा० ९।१३४।१४। - मूकीभूतायां शोsuj, As २08त -सर्वकामगुणोपेतं वीतशोकमवीणायाम्-का० । वीणी.
नामयम्-महा० ३।१७३।१०। For Private & Personal Use Only
www.jainelibrary.org
Jain Education International