________________
१८८०
शब्दरत्नमहोदधिः ।
|
(अदा. प. स. अनिट्-वेत्ति-वेद) भादु- "अविनाशी तु तद्विद्धि येन सर्वमिदं ततम् " - श्रीम० भग० । मानवु, धारवु, गएरावु, शोध -अवैल्लवणतोयस्य स्थिता दक्षिणतः कथम् भट्टि० ८ । १०६ । - तं मोहान्धः कथमयममुं वेत्तु देवं पुराणम्-वेणी० १।२३ । (सम्+ विद् = संवित्ते) भागवु, खोजज, पारज. (रुधा. आत्म. स. अनिट् - विन्ते) विचार, धार, भा, सम-विद्धि व्याधिव्यालग्रस्तं लोकं शोकहतं च समस्तम्- मोह० । वाहविवाह उरखो, शोध. विद्, विद पुं. (विद् + क्विप्/विद् +क) पंडित, बुधग्रह. विदेश पुं. (विदश्यतेऽनेन, वि + दंश् +करणे घञ्) या ए. विदग्ध त्रि. (वि + दह् + कर्मणि क्त) यतुर- लिप्तं न
मुखं नाङ्गं न पक्षती चरणाः परागेण । अस्पृशतेव नलिन्या विदग्धमधुपेन मधु पीतम् - आर्यास० ५०६ । नाग२ि४ -विदग्धाया विदग्धेन सङ्गमो गुणवान् भवेत्देवीभाग० ९। होशियार, पंडित, विद्वान. (त्रि विशेषेण दग्धः) विशेष जजेस (न. वि + दह+भावे क्त) એક જાતનું ઘાસ.
विदग्धता स्त्री, विदग्धत्व न. ( विदग्धस्य भावः तल् + टाप्-त्व) विद्वत्ता, पंडिताई, यतुराई, होशियारी.. विदग्धा स्त्री. (वि + दह् + क्त+टाप्) यतुर स्त्री, ते નામની એક નાયિકા.
विदत् त्रि. (विद् + वर्तमाने शतृ) भाशीतुं, ज्ञानी, विद्वान. विदथ पुं. (विद् + कथच्) योगी, डुशन, याबाङ, भार
विद्वान, द्रुतद्धृत्य, डृतार्थ. (न.) यज्ञ. विदधत् विदधान त्रि. (वि + धा + वर्तमाने शतृ / वि+धा+शानच्) धारा ४२तुं, पोषण रतुं विधान झरतुं.
विदर न (वि + द्द+अच्) खेड भतनुं झाड. (पुं. वि+द्द+भावे अप्) शउवु थीरबुं - अल्पवृक्षोपला छिद्र, लतिका विदरा स्थिरा काम० १९ । १० । लाग sai ( त्रि.विगतः दरो यस्य) भय विनानुं, २ वगरनुं.
विदर्भ पुं. ब. व. ( विगताः दर्भाः कुशा यतः) ते नाभे खेड हेश, झुंडिनपुर नगर, (आधुनिङ) वडनागपुर. - यमवाप्य विदर्भभूः प्रभुं हसति द्यामपि शक्रभर्तृकाम्पूर्वनैषधे २ । - एको ययौ चैत्ररथप्रदेशान् सौराज्यमन्यानपरो विदर्भान् - रघु० ५। ६० ।
[विद्-विदार
विदर्भज त्रि. ( विदर्भाज्जायते, जन्+ड) विद्दल देशमा
ઉત્પન્ન થનાર.
Jain Education International
विदर्भजा स्त्री. (विदर्भज + स्त्रियां टाप्) हमयन्तीधृतलाञ्छनगोमयाञ्चलं विधुमालेपनं विधिः । भ्रमयत्युचितं विदर्भजानननीराजनमानकम् - पूर्वनैषधे २. सर्गे । लोपामुद्रा डिमाशी, विहल देशनी स्त्री. विदर्भा (विदर्भ + स्त्रियां टाप्) विहल देश, झुंडिनपुर. विदल त्रि. (विशेषेण दल्यते, दल्+घञर्थे क) जे
अहारे थयेस, जे विभाग थयेल, झडेस, थारेस. (त्रि. विगतं दलं यस्मात्) पांडा विनानुं, टुडा विनानुं.
विल न. ( विघट्टितं दलं यस्य) छाडमनी एा, वांस वगेरेनुं पात्र, सोना वगेरेनो अवयव, उठो, धान्य, पिष्टक दुख..
विदलत् त्रि. (वि + ल् + वर्तमाने शतृ) झटतु, थीरातुं,
विदलन न. (वि + दल+भावे ल्युट् ) झटवु, थिरावु, घडतुं, जीवतु. घड, जीस.
विदला स्त्री. (विघट्टितानि दलानि यस्याः ) भेनां पांडां
જોડાયેલાં અગર તૂટેલાં હોય તે અગર પાંદડાં વિનાનું होय ते विशीर्णा विदला ह्रस्वा वक्रा स्थूला द्विधाकृता । कृमिदष्टा दीर्घा च समिधो नैव कारयेत्तन्त्रम् ।
विदलित, विदारित त्रि. (वि + ल् + कर्मणि क्त / वि+दृ + कर्मणि क्त) थीरेस, झटेल, उघडेल, जीसेल. विदलीकरण न. ( वि+दल्+च्वि+कृ+ ल्युट्) शउवु, शीरखु, विभाग रवा, उघाउबुं. विदलीकृत, विदलीभूत त्रि. (वि + दल+च्चिव+कृ+क्त / वि+ दल+च्वि+भू+क्त) झडेल, यीरेस, उघाउस, વિભાગ કરેલ-થયેલ.
विदलीभवन न. (वि + दल्+च्वि+भू+ ल्युट् ) इ12वु, ચિરાવું ઊઘડવું, વિભાગ થયા. विदा स्त्री. (वि + अङ्+टाप्) ज्ञान, बुद्धि. विदादि पुं. (विद् आदिर्यस्य) व्याहरण प्रसिद्ध खेड
शब्द गए.
विदार पुं., विदारण न वि + दृ + णिच् भावादौ अच् / वि+द्+ णिच् + भावे ल्युट् ) थी- श्रुतं सखे ! श्रवणविदारणं वचः - मुद्रा० ५।६। युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले - गीतगो० १। झडवु, विभाग उरखा, युद्ध पाशीनुं पूर.
For Private & Personal Use Only
www.jainelibrary.org