________________
वितानक-विद्
अवसर, यश- सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना - शिशु० १४ । १० । विस्तार, ईसाव. (पुं. वितायन्तेऽग्नयोऽस्मिन् / वि + तन् + आधारे घञ्) आहवनीय वगेरे अग्निनो विस्तार, आहुति - वितानेष्वप्येवं तव मम च सोमे विधिरभूत्वेणी० ६।३० । अवाश, विश्राम (त्रि. विगतं तानमस्मात्) तु२छ- गगनमश्वखुरोद्धतरेणुभिर्नृसविता च वितानमिवाकरोत् - रघु० ९।५० 1 भन्छ, शून्य. वितानक पुं. न. ( वितान + संज्ञायां कन् ) भाउ भतनुं झाड, ढगलो- अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम्-शिशु० ३।२७ । ईसाव परिणाम यंहरवो.
वितानमूलक न. ( वितानाय मूलमस्य कप्) सुगंधीवाणी
शब्दरत्नमहोदधिः ।
जस..
वितानीकरण न. (वितान+च्वि + कृ + ल्युट् ) थं६२वो जांधवों, छत३ये २.
वितानीकृत त्रि. ( वितान + च्वि + कृ कर्मणि क्त) थं६२वो जांघेल, छत भरेल.
वितानीभवन न. ( वितान + च्वि + भू+ ल्युट् ) थं६२वा३ये थर्पु, छत३
. वितानीभूत त्रि. (वितान+च्वि + भू+कर्मणि क्त) ચંદરવારૂપ થયેલ, છતરૂપ થયેલ.
factui fa. (fa+q+) Elda, mùa, el sia, खोमंगेल, तरेल, वश रेल, पराभ्य पाभेल. वितुन न. (वि + तुद् + क्त) खेड भतनुं शाड, शेवाण. वितुन्नक न. ( वितुन्न+ संज्ञा कन्) धागा, भोरथुथु,
नागरमोथ (पुं.) खांजणानुं आउ fagayan at. (faga+4+F+21) Hiu«iGEN. वितुना स्त्री. (वि + तुद् + क्त+टाप्) लोयांजलीनुं आउ. वितुष्ट त्रि. (वि + ष् + क्त) असंतुष्ट, संतोष रहित, जेट पामेस.
वितृष्, वितृष्ण त्रि. (विगता तृड् यस्य / विगता तृष्णा
यस्य) केनी तृष्णा गई होय ते, विरागी, अनासहित. वित् (चुरा. उभ. स. सेट् - वितयति - ते) त्याग रखो, દાન કરવું, પુરસ્કાર આપવો.
वित न. ( वित्यते त्यज्यते, वित्+घञ्) धन- अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम् - मनु० ८ । ३६ । (त्रि.विद् + क्त) भएरो, ज्यात प्रसिद्धि, वियारेल भेजवेसुं.
Jain Education International
१८७९
वित्तक त्रि. (वित्त + संज्ञायां कन्) प्रख्यात प्रसिद्धि, श्रीर्तिमान.
वित्तज त्रि. (वित्ताज्जायते, जन्+ड) धनथी पेछा थनार, દોલતથી ઉત્પન્ન થનાર.
वित्तद त्रि. (वित्तं ददाति दा+क) धन आपनार. वित्तवत् त्रि. (वित्त + अस्त्यर्थे मतुप् मस्य वः) धनवान, पैसावानी (अव्य. वित्तेन तुल्यम्, वति, घननी पेहे.
वित्तहीन त्रि. (वित्तेन हीनः ) धन वगरनुं, हरिद्री, गरीज.
वित्ति स्त्री. (विद् + क्तिन्) ज्ञान, समान, साल, वियार - मे वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे यज्ञेन कल्पन्ताम्-वाजसनेयसं० १८ । १४ । भेजवÍ, भगवु, विचारवं.
वित्तेश, वित्तेश्वर पुं. (वित्तस्य ईशः / वित्तस्य ईश्वरः )
डुमेर, धनवान- त्वं ब्रह्मा हरिहरसंज्ञितस्त्वमिन्द्रो वित्तेशः पितृपतिरम्बुपः समीर : - मार्कण्डेय० १०४ | ३७ । वित्तेहा स्त्री. (वित्तस्य ईहा ) घननी लालसा - सासय - "धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहिता । पादप्रक्षालनात् पङ्के दूरादस्पर्शनं वरम्" - उद्भटः । वित्रपत्रि. (विगता त्रपा यस्य) निर्व४४, शरभ विनानुं. वित्रस्त त्रि. (वि + स् + क्त) त्रास पाभेलुं भयलीत. वित्रास पुं. (वि + स् + भावे घञ्) भय, जीर्ड, त्रास, - ततोऽभूत् परसैन्यानां हृदि वित्रासवेपथुः
भाग० १०/५० | १६ |
वित्सन पुं. (विद्-लाभे + क्विप्, विदां सनोति, सन् + अच् जगह, वृषभ राशि.
विथ् (भ्वा. आ. द्विक. सेट् वेथते) याय, भांगवु. विथुर पुं. (विथ् + उरच् किच्च ) थोर, राक्षस. विथुरा स्त्री. (वि + उरच् + किच्च + ङीप् ) पति विनानी
स्त्री- विथुरेव यथा भर्त्रा वियुक्ता जाया राजोपद्रवादिषु सत्सु निरालम्बा सती कम्पते तद्वत्- सायणभाष्ये । विथ्या स्त्री. (विथू + यत्+टाप्) गोभिड्वा वनस्पति. विद् (चु. उभ. सेट्-वेदयति-ते) सुख वगेरेनो अनुभव
उरखो, उहेवु, जोसवु, स. । वसवुं रहेवु. अक । (दिवा. आ. अ. अनट्-विद्यते) होवु, थपुं- "नासतो विद्यते भावो नाभावो विद्यते सतः " श्रीभग० गी० । (तुदा उभ. स. अनिट् विन्दति-ते) भेजव, पामवु.
www.jainelibrary.org
For Private & Personal Use Only