________________
१८७८ शब्दरत्नमहोदधिः।
[विडाल-वितान विडाल, विडालन . (विड्+ उणा. कालन्/विंडाल+ | वितत त्रि. (वि+तन्+क्त) विस्तृत, इuये - उद्गायन्ति
स्वार्थे कन्) निवाडौ, नेत्र में मौषध. । यशांसि यस्य विततैनांदै : प्रचण्डानिल. (न. विडाल+संज्ञायां कन्) ४२तास.
प्रबोधचन्द्रो० ३।५। विडालपदक न. (विडालपद+कन) सी मास मरोलर / वितति स्त्री. (वि+तन्+क्तिन्) विस्तार, ईसा. __4.४न- कर्षपरिमाण ।
वितथ, वितथ्य त्रि. (वि+तन्+क्थन्/वितथ+स्वार्थे विडालिका स्त्री. (विडाल+स्त्रियां जाति. ङीष) वि.हा. ण्य) मिथ्याभूत. ५४ार्थ, असत्य, पोटे- अवाक् 5 वनस्पति, बिलाडी...
शिरास्तमस्यन्धे किल्बिषी नरकं व्रजेत् । गायन्ति विडीन, विडीनक न. (वि+डी+क्त/विडीन+स्वार्थे दिगविजयिनो यमुपेत्य भूपाः-भाग० ९।१०।१५। क) ५क्षीसानी से प्रा२नीति- डीनं प्रडीनमुड्डीनं
वितद्र, वितस्ता स्त्री. (वि+तद्+रु-दान्तादेशः) 4.1 संडीनं परिडीनकम् । विडीनमवडीनं च निडीनं દેશમાં વહેતી એક નદી જેલમ. डीनडीनकम्-जटाधरः ।।
वितनु त्रि. (विशिष्टः तनुः) पात, सूक्ष्म, ना. विडुल पुं. (विड्+कुलन्) नेत२k, 3.
वितन्वत्, वितन्वान त्रि. (वि+तन्+वर्तमाने शत्। विडूरज (न.) मे. तनु, रत्न.
वि+तन+कर्मणि शानच्) इसातुं, प्रसरतुं. विस्तरतुं. विडोजस्, विडोजस् पुं. (विष्+क्विप्, विट् व्यापकमोजो
वितमस् त्रि. (विगतं तमो यस्य) नुं धारे आयु यस्य/विट व्यापकमोजो यस्य पृषो०) इन्द्र- रघुः
હોય તે, તમોગુણ જેનામાં નથી તે, અજ્ઞાન વગરનું. शशाङ्कार्धमुखेन पत्रिणा शरासनज्यामलुनाद् विडोजसा
वितरण न. (वि+तृ+भावे ल्युट) हन, हे-मा. रघु० ३५९।
___ -वित्तेन किं वितरण यदि नास्ति तस्य- सुभा० । विड्गन्ध न. (विष इव गन्धोऽस्य) वि.344.
वितर्क पुं. (वि+तर्क+भावे अच्) संदेड, संशय, s18विड्ग्रह पुं. (विष: ग्रहः) सेभ स्तनो. भवरोध २३
शिरीषपुष्पाधिकसौकुमार्यो बाहू तदीयाविति मे वितर्कः એવો વાતરોધ.
-कुमा० १।४१। शानसूय, ते ना ग अथासंस२.
वितर्कण न. (वि+तर्क+ल्युट) संघ-संशय ४२वी, विड्ज त्रि. (विशो जायते, जन्+ड) विष्टायी. 647
त: २. येस. विड्भव त्रि. (विशो भवति, भू+अच्) विष्टाया. थन.२.
वितर्दि, वितर्दी, वितद्धि, विती स्त्री. (वि+तृद्+इन्
डीबभावः/वि+तृद्+इन्+वा ङीप्/वि+तृद्+इन् पृषो. विडलवण न. (विडिव दुर्गन्धं लवणम्) वि.उस4.९५. विड्वराह पुं. (विप्रियो वराहः शाक०) विष्टमi
दस्य धः/वि+तृद्+इन् पृषो. दस्य धः ङीप्) ३६८
रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्वृहविटङ्कनीडः-शिशु० २९२ 3- ग्राम्यशूकरछत्राकं विड्वराहं च लशुनं
३।५५। -शिलां वितर्दिकातुल्यामध्यास्त स्वप्रमध्यगाम्ग्रामकुक्कुटम् -मनु० ।
राजत०८।२६८५। वितंस पुं. (वि+तंस्+अच्) पशु-पक्षीमान माधवान वितल न. (विशेषेण तलम्) ते नामे मे पाता. સાધન દોરડી, સાંકળ વગેરે.
(त्रि. विगतं तलं यस्य) तणय दिनानु. वितण्डा स्त्री. (वि+तडि+भावे अ+टाप्) पोताना वितस्ति स्त्री. पं. (वि+तस+क्तिच) मा२ मांगनं પક્ષનું ખંડન કર્યા વગર બીજાના પક્ષનો જેમાં નિરાસ
भा५, वेंत -द्वे वितस्ती तथा हस्तो ब्राह्मतीर्थादिवेष्टनम्४२॥य छ मेवो वा६- (जल्पः) प्रतिपक्षस्थापनाहीनो |
____ मार्कण्डेय० ४९।३९। वितण्डा - गौत० । -प्रत्युचुर्बहवस्तत्र वितण्डां वै
वितान न. पुं. (वि+तन्+कर्मभावे घञ्) ५४२५ो, परस्परम्-महा० २०३६।३। मिथ्यावा, २k 3,
छत -“भोगा मेघवितानमध्यविलसत्सौदामिनी चञ्चला। શેલારસ, કડછી, પારકા ગુણદોષ પ્રકટ કરવા. ___ आयुर्वायुविघट्टिताम्रपटलीलीनाम्बुवद् भङ्गुरम्" . वितण्डावाद पुं. (वितण्डायाः वादः) पोतानो ४ ५६ भर्तृहरिः । -विद्युल्लेखाकनकरुचिरश्रीवितानं ममाभ्रम्
साधी ५।२७ ५क्षनु भi viउन. डोय. तेवो 4६. विक्रम० ४।१३। (पुं. वि+तन्+कर्मभावै घञ्)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org