________________
विदारक - विदूषक ]
शब्दरत्नमहोदधिः ।
|
विदारक पुं. (वि + दु+ णिच् + ण्वुल् ) पासीनी २२ रहेस आउ } शिक्षा वगेरे. (त्रि.) थीरनार, झउनार, વિભાગ કરનાર. (7.) સુકાયેલી નદી વગેરેનું પાણી ધારણ કરી શકે તેવી પાળો, પાણીનો બન્ધ. विदारिका स्त्री. (वि + दृ+ णिच् + ण्वुल् टापि अत इत्वम्) धमासी - विदारिकायाः स्वरसेन चूर्णं मुहुर्मुहुर्भावितशोषितं च । शृतेन दुग्धेन सशर्करेण पिवेत् स यस्य प्रमदाः प्रभूताः - बृहत्संहि० ७६।५ | खेड वनस्पति- गांभारी ।
विदादिणी स्त्री. (वि + दृ + णिनि + ङीप् ) काश्मरी श दुख - भद्रकाली महालक्ष्मि सिद्धे रुरुविदारिणिकथासरित् ० ५३ | १७१ । विदारी स्त्री. (वि + दारि + कर्मणि अच् गौरा. ङीष्) सास पान वनस्पति लोय् डोजु, खेड भतनी रोग - पित्तेन विद्याद् वदने विदारी पार्श्वविशेषात् स तु येन शेते- भावप्र० । विदारीगन्धा स्त्री. ( विदार्य्याः भूमिकुष्माण्डस्येव गन्धो यस्याः) शासिपल वनस्पति विदारु पुं. (वि + दृ+उन्) अडीडी, गरोली. विदाह पुं. (वि + दह् + घञ्) जणवु, जनतरा, विदाहिन् त्रि. (वि + ह् + णिनि) अजनार, छान. - कट्बम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः - भग० १७।९। विदिकचङ्ग (पुं.) भेड भतनुं पक्षी. विदित त्रि. (विद् + कर्मणि क्त) भएशीतुं सबाणः सधनुश्चाहं ससुरासुरमानुषान् । शक्तो लोकानिमान् जेतुं तच्चापि विदितं तव - महा० ७।२८।२२ । भरोस प्रसिद्ध, भागेल, प्रार्थना रेस (पुं. विदितं ज्ञानमस्यास्तीति, अर्श० अच्) वि. सर्वाणिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचर:किरा० १११। विद्वान, पंडित (न. विद्+भावे क्त ) विख्याति, प्रसिद्धि, ज्ञान, बुद्धि, उपभ (त्रि. विदितमस्त्यस्य अच्) भानार, ज्ञानी पंडित. विदिश् स्त्री. (दिग्भ्यां विगता) जे हिशानी वय्येनी हिशा-भूश.
विदिश पुं. (विगता दिशा अस्मात्) विष्णु. विदिशा स्त्री. (विशिष्टा दिशाऽस्याम्) ते नामनो खेड हेश, दशाओं से प्रदेशनी राभ्धानी (वर्तमान) लेससानगर - तेषां ( दशार्णानां ) दिक्षु प्रथितविदिशालक्षणां राजधानीम् - मेघ० २४ ।
Jain Education International
१८८१
विदीर्ण त्रि. (वि + दु+क्त) थिरायेल, झटेल, झडेल. विदु पुं. (विद् +कु) हाथीना डुलस्थानो मध्यभाग પાણીમાં પૂરથી થતો ઘોડો.
विदुर (विद् + कुरच्) नागरिङ, शडेरी, धी२४, यतुर, विद्वान, ज्ञानी, अह्यं. (पुं. वेत्ति तच्छीलः, विद्+कुरच्) દાસીમાં ઉત્પન્ન થયેલો કૌરવોનો એક મંત્રી, જે ધર્મનો અવતાર ગણાતો, તેમજ બુદ્ધિમાન, સત્યવાદી अने निष्पक्षता भाटे असिद्ध तो विदुरोत्पत्तिर्यथा क्षेत्रेऽप्रजस्य वै भ्रातुर्मात्रोक्तो बादरायणः । धृतराष्टं च पाण्डुं च विदुरं चाप्यजीजनत् - भा० ९।२२। विदुल पुं. (विद् +कुलच् ) नेतर, पाशीभां यतुं नेतर, લોબાનની જેમ સુગંધિત એક ગંધરસ, તે નામે એક क्षत्रिय.
विदुला स्त्री. (विदू+कुलच्+टाप्) खेडू भतनुं झाड. विदुषी स्त्री. ( वेत्तीति, विदेः शतर्वसुः, उषितश्चेति ङीप् )
पंडिता स्त्री- चिकुरप्रकारा जयन्ति ते विदुषी मूर्द्धनि सा बिभर्ति यान्-नैषधे २ । विदुष्मती स्त्री. (विद्वानस्ति अस्यामिति, विद्वस् + मतुप्,
स्त्रियां ङीप् ) पंडित वाणी-हेने त्यां पंडित छे तेवी स्त्री- येनैकेन विदुष्मती वसुमती मुख्येन संख्यावताम्वोपदेवप्रशंसा ।
विदून न. (वि + दू+क्त) संडटथी घेरायेल, संतप्त, दुःखी.
विदूर स्त्री. (विशिष्टं दूरं यस्य) हुः जी, आपत्तिमां आवेस (न. विशिष्टं दूरम्) अत्यन्त हूर- सरिद्विदूरान्तर भावतन्वी - रघु० १३।४८ । (पुं.) भ्यां वैदूर्यमणि हा थाय छे ते स्थान- विदूरभूमिर्नवमेघशब्दादुद्भिन्नया रत्नशालाकयेव - कुमा० १।२४ । विदूरग त्रि. (विदूरे गच्छतीति गम् +ड) अत्यन्त दूर
४ना२.
विदूरज न. ( विदूरे देशभेदे जायते, जन्+ड) वैहूर्य
भLि (त्रि विदूरे जायते, जन्+ड) अत्यन्त हूर ઉત્પન્ન થનાર.
विदूरथ (पुं.) जारमा मनुनो खेड पुत्र, पुरुवंशी खेड
शुभ.
विदूराद्रि पुं. (विदूरे देशेऽद्रिः पर्वतः ) भ्यां वैदूर्यमणि નીપજે છે તે એક પર્વત,
विदूषक पुं. (विदूषति, वि + दूष्+णिच्+ण्वुल्) शृंगार
२स सहायक खेड भरडशे- कुसुमसंताद्यभिधः कर्मवपुवेशभाषाद्यैः । हास्यकरः कलहरतिर्विदूषकः स्यात्
www.jainelibrary.org
For Private & Personal Use Only