________________
१८६८
विकरण पुं. (वि + कृ + ल्युट् ) डियानां ३योनी रचना કરતી વેળા ધાતુ અને લકારના પ્રત્યયોની વચ્ચે રખાતું ગણસૂચક ચિહ્ન.
विकरणी (स्त्री.) भेड भतनुं आउ विकराल त्रि. (विशेषेण करालः) विराज, लयंडर, जिल्हाभj.
विकरालता स्त्री, विकरालत्व न. ( विकरालस्य भावः
|
तल्+टाप्-त्व) भयं४२पशु, जिहामसुं. विकर्ण त्रि. (विगतौ कर्णो यस्य) डान विनानुं, खेड डुरुवंशीय राभनुं नाम- अश्वत्थामा विकर्णश्च सोमदत्तिजयद्रथः । अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः - भग० १. अ० विकर्णक, विकर्णसंज्ञ पुं. (विकर्ण+ संज्ञायां कन् / विकर्णा संज्ञा यस्य) खेड वनस्पति, विकर्णिक (पुं. ब. व.) सारस्वत- अश्मीर देश. विकर्तन पुं. (वि + कृत्+ल्यु) सूर्य, खडडानुं झाड. ( न वि + कृत्+भावे ल्युट) आपकुं. विकर्तृ त्रि. (वि + कृ + तृच्) अपनार, हिंस, साई. विकर्मक, विकर्मकृत्, विकर्मस्थ त्रि. (विकर्म-निन्दित
आचारो यस्य/विकर्म विरुद्धं कर्म करोति, कृ + क्विप् तुक् / विकर्मणि विरुद्धाचारे तिष्ठति, स्था+क) राज आयरावाणु, निन्धित अर्भ ४२नार नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् । न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः - मानवे ८ । ६६ । विकर्मन् न. (विरुद्धं कर्म) विरुद्ध दुर्भ, निंध आयार. विकर्ष पुं., विकर्षण न. (वि + कृष् +कर्मणि घञ् / वि+कृष्+भावे ल्युट्) जेडवु, जेंयवु, तीर, अमहेवना પાંચ બાણો પૈકીનું એક.
शमय
विकल त्रि. (विरुद्धा विगता वा कला यस्य) विश्वण, 'श्रुतियुगले पिकरुतविकले मम चिरादवसादम् " - गीतगो० १२ । - आरामाधिपतिविवेकविकलाः- भामि० १ ३१ । व्याडुण - किमिति विषीदसि रोदिषि विकला विहसति युवतिसभा नव सकला - गीतगो० ९ । - विरहेण विकलहृदया भामि० २ । ७१ । स्वभाव रहित, दुसाहीन. विकला, विकली स्त्री. (विगता कला यस्याः /विकल+ स्त्रियां जाति ङीष्) ऋतुमती २४स्वला स्त्री. ( स्त्री. विभक्ता कला यया) सानी छट्ठो लाग
Jain Education International
शब्दरत्नमहोदधिः ।
[विकरण-विकार
विकलाङ्ग त्रि. ( विकलानि अङ्गानि यस्य) स्वाभावि रीते खोछावत्ता अंगवाजु- कूटकृद्विकलेन्द्रियाः याज्ञ० २।७० । व्याडुन, गलरायेसुं. विकलीकरण न. ( विकल+च्वि+कृ+ ल्युट्) व्याडुज खु.
वु, विश्व
विकलीकृत त्रि. (विकल+च्वि+कृ+क्त) विश्व रेसुं ગાભરું કરેલું.
विकलीभवन न. (विकल+च्वि+भू+ ल्युट् व्याडुज थ, गमरावं.
विकलीभूत त्रि. (विकल+च्वि+भू+क्त) विध्वण थयेलु. विकल्प पुं. (विभिन्नः कल्पः ) शुरु, तझवत, संशय - तत् सिषेवे नियोगेन स विकल्पपराङ्मुखःरघु० १७ । ४९ । भ्रान्तिज्ञान, उत्पना, विविध उत्पना २वी - मायाविकल्परचितैः रघु० १३ । ७५ । સંસર્ગારોપણ, પક્ષથી પ્રાપ્તિ, એક પ્રકારની ચિત્તવૃત્તિ, संप्रतार ज्ञान, वैचित्र्य, विरुद्ध खायार. विकल्पक, विकल्पकृत्, विकल्पिन् त्रि. (विकल्प+ स्वार्थे क / विकल्पं करोति, कृ + क्विप् तुक् च / विकल्प + णिनि) विडल्य ४२नार, उत्पना ४२नार, સંશય કરનાર.
विकल्पन न. (वि+कल्प + भावे ल्युट्) वि४८५ ४२वो,
संशय रखो, अपना रवी.
विकल्पसम (पुं.) न्यायशास्त्र प्रसिद्ध भतिनो उत्तरले. विकशित, विकश्वर, विकसित, विकस्वर त्रि. (वि+
कश् + क्त / वि + कश् + ष्वरच्/वि+कस्+कर्मणि क्त/ वि+ स् + ष्वरच्) विसेस - उदडीयत वैकृतात् करग्रहजादस्य विकश्वरस्वरैः - नैषधे २1५1 यदवधिविवृद्धमात्रा विकसितकुसुमोत्करा शणश्रेणीआर्यास० ४०६ । प्राशयुक्त, जीसेस. विकश्वरा, विकस्वरा स्त्री. (वि + कश्+ष्वरच्+टाप्/ वि+कस्+ष्वरच्+टाप्) राती सारोडी. विकषा, विकसा स्त्री. (विशेषेण कष्यतेऽसौ, कष्+घञर्थे क +टाप् / विशेषेण कस्यतेऽसौ कस्+क+टाप्) भ, मांसरोहिशी वनस्पति.
-
विकार पुं. (वि+कृ+घञ्) पहार्थना स्वभावमां ई२झर थवोते, उपान्तर, रोग, भंहवाड- विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य - शाकुं० ४ | अंतःरएमा ३२झर मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु - शाकुं० ५।११। आवेश, सागशी,
www.jainelibrary.org
For Private & Personal Use Only