________________
विकारतस्-विकृष्ट शब्दरत्नमहोदधिः।
१८६९ सादुमता, -वित३५- प्रथममुखविकारैर्हासयामास | विकिरण न. (वि+कृ+ ल्युट नि० ईत् रपरतवम्) गूढम्-कुमा० ७।८५। -6गर्नु २९- विकारहेतौ । ३४, &सा ४२वी, न, वि२. (पुं. वि+कृ+ल्यु) सति विक्रियन्ते येषां न चेतांसि न एव धीराः- ___4053lk ७. (त्रि. विगतः किरण: यस्मात्) (3२९॥ कुमा० १५९ । गुस्सी, संजीय, परिम, अर्थ, अस्ति, बिना. जायते, वर्धते, विपरिणमते, अपक्षीयते, सने विनश्यति विकिरत् त्रि. (वि+कृ+शतृ) विजेतुं, तुं, 60उतुं. अ. ७ वि.२- "बहिर्विकारं प्रकृतेः पृथग विदुः । विकिरी स्त्री. (विकिर+स्त्रियां जाति० ङीष्) ५क्षिए.
पुरातनं त्वां पुरुषं पुराविदः" -शिशु० । विकीर्ण त्रि. (वि+कृ+क्त) विजे३८- "विललाप विकारतस् अव्य. (विकार+पञ्चम्यर्थे तसिल्) वि.२थी, विकीर्णमूर्द्धजा समदुःखामिव कुर्वती स्थलीम्'' . ३२२थी.
कुमा० ४. सर्गे । ३४८, 6313स.. विकारता स्त्री., विकारत्व न. (विकारस्य भावः | विकुर्वाण त्रि. (वि+कृ+कर्मणि शानच्) वि.८२ पामतु, तल्+टाप्-त्व) वि.२५९..
હર્ષ વગેરેના કારણથી ઊભાં થયેલ રુવાંટાંવાળું. विकारिता स्त्री., विकारित्व न. (विकारिणः भावः, विकुक्षि (पुं.) सूर्यवंशमा पेह थये। वार्ड २८%ो
तल्+टाप्-त्व) विहारी.. विकारिन् त्रि. (विकार+अस्त्यर्थे इन्) वि.२वाणु, | विकुस्त्र पुं. (विकसति वि+कस्-उणा० रक् उत्वं
40.00 सं.२७शेने. A.S९८ ४२॥२- भ्रमति भुवने ____ चोपधायाः) यन्द्र, पूर. कन्दर्पाज्ञा विकारि च यौवनम्-मा० १।१७।
विकूजन न. (वि+कूज्+ल्युट्) ४१२५ ४२al, glugu2 विकार्य त्रि. (वि+कृ+ण्युत्) वि.२४न्य द्रव्य. (न.)
२वी, [४ त. વ્યાકરણ પ્રસિદ્ધ એક કર્મ.
विकूणन न. (वि+कूण+ल्युट) 21क्ष, ai.. नरे विकाल, विकालक पुं. (विरुद्धः देवपैत्रादिकर्मानर्हः __ ते. कालः/विकाल+स्वार्थे क) राक्षसी वेद, Ai°४, वि.युद्ध
विकूणिका स्री. (वि+कूण+अच् स्वार्थे क अत इत्वम्) समय.
ना. विकालिका स्त्री. (विज्ञातः कालोऽनया, कप्+टाप् |
विकृत त्रि. (वि+कृ+क्त) १२ पामे, जीभत्स, अत इत्वम्) घरियाण, 5405-..
___मसि.न. ४२२, रोगी, वि.२युत, मायावी, अपू८. विकाश, विकास न., विकाशक, विकासक, |
__ (न. वि+कृ+क्त) वि.२. (पुं.) साठ वर्षा पै.डी. विकाशिन्, विकासिन् त्रि. (वि+काश्-कास्
ચોવીસમું વર્ષ.
विकृतवेश पुं. (विकृतश्चासौ वेशश्च) बीमत्स. वेष. दीप्तौ+घञ्/वि+काश्-कास्+ण्वुल्/वि+काश् ।
विकृतवेशिन् त्रि. (विकृतवेश+अस्त्यर्थे णिनि) बीभत्स. कास्+णिन्) मे.zid, निठन, , भासते,
वेषuj. વિકાસ પ્રકટ-ખુલ્લું કરનાર, વિકાસ કરનાર, વિશેષ
विकृताङ्ग त्रि. (विकृतं अङ्ग यस्य) नु, सं. वि.१२. प्राशना२, बासना२.
પામ્યું છે તે. विकाशन, विकासन न. (वि+काश्-कास्+ल्युट)
विकृति, विकृती स्री. (वि+कृ+क्तिन्/वि+कृ+ વિશેષ પ્રકાશ કરવો, ખુલ્લું કરવું, વિકસવું, પ્રગટ क्तिच्+डीप्) वि.t२- मरणं प्रकृतिः शरीरिणां ४२.
विकृतिीवनमुच्यते बुधैः -रघु० ८।८७। -शरीरमानं विकिर पुं. (विकिरति मृत्तिकादीन् भोजनार्थमिति,
विकृति प्रपेदे तथैव तस्थुः फणरत्नशोभावि+कृ+विक्षेपे+क) ५क्षा, जाउ. (पुं. विकीर्य्यते
कुमा० ७।३४ । २२, डिम्ब भी.. -"न प्राणान्ते इति, वि+क+घञर्थे क) विघ्न-iति भाटे ३४६॥
प्रकृतिविकृतिर्जायते ह्युत्तमानाम्' -सुभा० । धोका स.२.स.प. वगे३- कङ्कोलीफलजग्धिविकिर- विकृतिमत् त्रि. (विकृति+अस्त्यर्थे मतुप्) वि.२वाणु व्याहारिणः तद्भुवो भागाः-मा० ६।१९। ईसाप, प्रस.२, शी.. અગ્નિથી બળેલા વગેરેને માટે પિંડદાન. | विकृष्ट त्रि. (वि+कृष्+क्त) येद, उस..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org