________________
वाह्येन्द्रिय-विकर]
शब्दरत्नमहोदधिः।
१८६७
दाय -मनुष्यवाह्यं चतुरस्रयानमध्यास्य कन्या | विकङ्कता स्त्री. (विकङ्कस्य भावः, तल+टाप्) मतिपदा परिवारशोभि-रघु० ६।१०। (त्रि. वहिर्भवः, ष्यञ्नामे वनस्पति. टिलोपः) मारन, मा२ थना.
| विकच पुं. (विगतः कचो यस्य) मौद्ध साधु वाह्येन्द्रिय न. (बाह्यपदार्थानां शब्दादीनां ग्रहणयोग्य- (पुं. विशिष्टः कचो यत्र) तुग्रह- विकचा नाम
मिन्द्रियम्, शाक.) श्रोत्राहि मान्द्रिय- एते तु गुरुसुताः सितैकताराः शिखिपरित्यक्ता-बृहत्द्वीन्द्रियग्राह्या अथ स्पर्शान्तशब्दकाः । बा|कैकेन्द्रिय- संहितायाम् । ८५°४. (त्रि. वि+कच्+अच्) जावे. ग्राह्या गुरुत्वाद्दष्टभावना-भाषापरिच्छेदः ।
पुष्प वग३- "पुरा सरसि मानसे विकचसारवाहलिक, वाहलीक पुं. (वह+लिण्+स्वार्थे क/ सालिस्खलत्-परागसुरभीकृते सपदि यस्य यातं वयः"
वाहलिक+पृषो. दीर्घः) महेशविशेष, घोडी- -भामिनीविलासे । -विकचकिंशुकसंहतिरुच्चकैः पुष्ठ्यानामपि चाश्वानां वालिकानां जनार्दनः । ददौ
शिशु० ६।१२१। शतसहस्राणि कन्या धनमनुत्तमम्-महा० १।२२२।४९।
विकचा स्त्री. (विकच+स्त्रियां टाप्) मा. श्री... (न. वालिके भवम्) शर, डी.
वनस्पति. वि अव्य. (वा+कि) नियोग, विशेष, निश्चय, असन, विकचीकरण न. (विकच+च्चि+कृ+ल्युट्) भवतुं निग्रह, उतु, अव्याप्ति, थोडं मेवा समां, परिभव,
કરવું-વિકસિત કરવું.
विकचीकृत त्रि. (विकच+च्वि+कृ+क्त) वि.सित અવલંબન, જ્ઞાન, વિશેષગતિ, આલસ્ય તથા પાલન मधमा ५२॥य छे. (पुं. वा+कि) वायुदो, ५l
३९, जीव.j, ४२८.. केयूय स्थल एव संप्रति वयं प्रश्नो विशेषाश्रयः ।।
विकच्छ त्रि. (विगतः कच्छो यस्य) ४२७-519ी. बानु. किं ब्रूते विहगःस वा फणिपतिर्यत्रास्ति सुप्तो हरिः
विकट पुं. (वि+कट+अच्) विसो23, वृक्षविशेष. सा० द० १०. परि० । स्वासो.s, रोगी, नेत्र, घो..
(त्रि. वि+ “संप्रोदश्चेति" कटच्) वि.un- जृम्भाविडविंश, विंशतितम त्रि. (विशतेः पूरणः, विंशति+ड
म्बिविकटोदरमस्तु चापम्-उत्तर० ४।२९। विकृत, तिलोपः/विंशतेः पूरणः तमप्) वीस -कुर्युरर्ध
सुन्६२ ६idaaj, वि.स. पामे- “आवरिष्ट विकटेन
विवोदुर्वक्षसैव कुचमण्डलमन्या" -शिशु० १०॥४२। यथापण्यं ततो विंशं नृपो हरेत्-मनु० ८।३९८ ।
भयं.४२, वि.४२स, महाम- पृथुललाटधटितविंशक न., विशिन् पुं. (विंशतेरवयवः ड्वुन् तिलोपः/
विकटभ्रूकुटीनाम्- वेणी० ४।२९। -विधुमिव विंशतिः डिन्) वीसनी संन्या.
विकटविधुन्तुददन्तदलनगलितामृतधारम्- गीत० ४ । विंशति स्त्री. (वै दशेति निपा.) वी.स., मे. 10
मभिमानी, गर्विष्ठ- विकट परिक्रामति-उत्तर० ६। विशत्याद्या सर्दकत्व सवो सख्ययसख्ययाः । सख्याथ । विकटा स्त्री. (विकट+स्त्रियां टाप्) मायावी. द्विबहत्वे स्तस्तासु चानवतेः स्त्रियः-अमरः । विकण्टक त्रि. (विगतः कण्टको यस्य) in विनानं. (त्रि. विंशतिमर्हति कन्) वीस. संध्यान योग्य.
શત્રુ વિનાનું. विंशतितमी स्त्री. (विंशतितम+स्त्रियां ङीप्) पीसी. विकत्थन न., विकत्था स्त्री., विकस्थिन् त्रि. (वि+ विंशतीश, विंशतीशिन, विशिन् पुं. (विंशतामाणां
कत्थ्+ भावे ल्युट्/वि+कत्थ्+अच् स्त्रियां टाप्/ ईशः) वीस. म.न. ए.
वि+कत्थ्+णिनि) पोतानi dul Paid, बाई विक न. (विगतं कं जलं यत्र) ७ वियाये. आयर्नु sistी व्याdd. (त्रि. वि+कत्थ+कर्तरि ल्युच्)
दूध-10- क्षीरं सद्यःप्रसूतायाः पेयूषं पालनं विकम् પોતાનાં વખાણ કરનાર, ખોટી બડાઈ મારનાર-शब्दचन्द्रिका । (त्रि. विरुद्धं विगतं कं जलं सुखं विद्वांसोऽप्यविकत्थना भवन्ति-मुद्रा० ३। -श्लाघा वा यत्र) ५० वगन, सुन गर्नु
प्रशंसार्थवादः सा तु मिथ्याविकत्थनम-हेमचन्द्रः । विकङ्कट, विकण्टक पुं. (वि+ककि+अटन्/विगतः । विकम्प त्रि. (विशिष्टः कम्पः यस्य) विशेष ६४ना२, कण्टकोऽस्य) गोम.
કાંપનાર. विकङ्कत पुं. (वि+ककि-अतच्) 2. तनु, आर. | विकर पुं. (वि+कृ+अच्) स२२वत , रो.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org