________________
१८६६ शब्दरत्नमहोदधिः।
[वासुरी-वाह्य वासुरी स्त्री. (वासुर+स्त्रियां जाति. ङीष्) शियाणवी. | वाह पुं. (वह +घञ्) घोडो, में तनु भा५, (ठे यार वासुरा स्त्री. (वस्+उरण+टाप्) स्त्री, 450., त्रि, मार अथवा ६श दुम २२ डोय छे.) -पलं भूमि.
प्रकुञ्चकं मुष्टि कुडवस्तच्चतुष्टयम् । चत्वारः कुडवाः वासू स्त्री. (वस्+ऊ) पापा स्त्री, हुमारी न्या, त२९॥ प्रस्थश्चतुःप्रस्थमथाढकम् ।। अष्टाढको भवेद् द्रोणो (11230. भाषामi) "वासु ! प्रसीद न मरिष्यसि
द्विद्रोण सूर्प उच्यते । सार्द्धसूर्पो भवेत् खारी द्वे तिष्ठ तावत्" -मृच्छ० । . एवासि वासु शिरसि
खार्यों गोण्युदाहता । तामेव भारं जानीयात् वाहो गृहीता-मृच्छ० ११४१।।
भारचतुष्ठयम्-भरतः । भु, वायु, म६. वास्तव न. (वस्तेव अण्) सत्यभूत पार्थ. -वेद्यं
वाहक, वाहित, वाहिन् त्रि. (वहति, वह्+ण्वुल्/ वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम्-भाग० १.
वह् + णिच्+ इक/वह+णिनि) वहन. ४२८२, पोलो
6यना२. ४२- आचेरुविविधाः क्रीडा स्कं० १. अ० । सत्य, . (त्रि. वास्तव+अच्)
वाह्यवाहकलक्षणाः । यत्रारोहन्ति जेतारो वहन्ति च सायं वास्तविक त्रि. (वस्तुतो निवृत्तं ठक्) स्वत: सिद्ध,
पराजिता ।। -भाग० १०।१८।२१।।
वाहद्विषत्, वाहद्वेषिन्, वाहरिपु, वाहशत्रु पुं. (वाहाय सत्यभूत.
द्वेष्टि, द्विष्+शतृ/वाहद्विष+णिनि/वाहस्य रिपुः/वाहस्य वास्तवोषा (स्त्री.) रात्रि, ५६२.
शत्रुः) ५3. वास्तव्य त्रि. (वसति वस्+तव्य नि.) निवासी, वसना२,
वाहन न. (वाहयति, वह +णिच्+ल्युट) २थ, , २३वा- "इहैवास्मि महाराज ! वास्तव्यो नगरे
घोड. वगैरे वाइन .“तं वाहनादवत्तरकायम्" द्विजाः" -कथासरित्०३८।१०७। -पुरेऽस्य वास्तव्य
रघुवंशे । -स दुष्प्रापयशा: प्रापदाश्रमं श्रान्तवाहनःकुटुम्बितां ययुः-शिशु० १६६। -नानादिग्गतवास्तव्यो रघु० १।४८ । उह्यमान इव वाहनोचितः पादचारमपि महाजनः समाजः -मा० १। (न. वस्+तव्यच्) न व्यभावयत्-रघु० ११।१०। (त्रि. वह + णिच् + ल्यु) રહેવા લાયક ઘર, રહેઠાણ.
वनर, 45 ना२. वास्तु न. पुं. (वस्+तुण) वास. ४२वा योग्य भूमि- वाहस पुं. (वाहं गतिं स्यति, सो+क) ४२, ४५.
घर. -"वास्तुमध्ये वलिं हरेत्" - मनु० । -रवेरविषये मार्ग -त्वाष्ट्रां प्रतिश्रत्कायै वाहस:- तैत्तिरीयवास्तु किं न दीपः प्रकाशयेत् ? -मनु० ३८९। संहितायाम् ५।५।१४।१। मे तन , भा५. (न. वस्+अण्) 2. तनु us.
वाहा स्त्री. (वाह+स्त्रियां टाप्) लाई, भु. वास्तुक, वास्तूक न., वास्तूकी स्त्री. (वास्तु+स्वार्थे वाहिक पुं. (वह्+णिच्+इक) ना, ६, २॥डु, क/वसन्ति गुणाः अत्र, वस- उल्का. साध./
२थ. वास्तूक+गौरा. डीए) यिसनी मा, तनु
वाहित्थ न. (वाही तस्मिन् तिष्ठति, स्था+क) थान।
ગંડસ્થલનો નીચલો ભાગ. शा. वास्तेय त्रि. (वस्तेरिदं, वस्तये हितं वा ढक्) icial,
वाहिनी स्त्री. (वाहोऽस्त्यस्या इनि+ङीप्) सेन।- आशिषं
प्रयुयुजे न वाहिनीम्-रघु० ११।६। १२४२, नही. રહેવા યોગ્ય વાસનું, વાસસંબંધી.
वाहिनीपति पुं. (वाहिन्या पतिः) सेनापति, समुद्र वास्तोष्पति पुं. (वास्तोर्गृहक्षेत्रस्य पतिरधिष्ठाता निपा.
वाही स्त्री. (वाह+स्त्रियां जाति. ङीष्) घोडी, य. अलु. स.) ईन्द्र, वास्तु भूमिनो अधिपति.
वाहाक पुं. (वह्+ईकण्) 12-%812 नामे ति, ते वात्र पुं. (वस्त्रेणावृतो रथः अण) वस्त्रथी. २०७२
नमे से देश- पञ्चानां सिन्धुषष्ठानां नदीनां aise २थ. (त्रि. वस्त्रस्येदं अण) वस्त्रनु, वस्त्र
येऽन्तराश्रिताः । तान् धर्मबाह्यानशुचीन् वाहिकान् संबंधी.
परिवर्जयेत्-महा० २०० अ० । वास्प पुं. (वाष्प+ पृषो.) "बाष्प" श .
| वाह्य न. (वाहं चालनमर्हति, यत्) घोडा. बरे३ वाइन. वास्पेय पुं. (वास्पाय हितं ढक्) नागस२.
-यानं युग्यं पत्रं वाह्यं वा वाहनधारणे-हेमचन्द्रः । वाह (भ्वा. आ. अ. सेट-बाहते) प्रयत्न. ४२वी. (त्रि. वह+ण्यत्) वजन ४२वा योय, यवा-3413वा. For Private & Personal Use Only
www.jainelibrary.org
Jain Education International