________________
वासन्त
शब्दरत्नमहोदधिः।
१८६५
अशलीहा२ ४२ ते, मिथ्याशानन्यसं.२७२ आशित | वासाखण्ड (न.) वैद्य प्रसिद्ध मे. औषध.
॥२:५.सिद्ध मे सं२४८२, सान., ६२७।- वासाखण्डकुष्माण्डक (न.) मे औषधविशेष. संसारवासनाबद्धशृङ्खला-गीत० ३। -तेषां मध्ये मम वासागार न. (वासयोग्यमगारम् शाक.) पास. १२वा
तु महती वासना चातकेषु -भामि० ४।१७।। લાયક ઘર, ઘરનો મધ્યભાગ. वासन्त त्रि. (वसन्ते भवः वा अण) वसन्तम डोनर वासाघृत न. (वासना निष्पादितं घृतम्) वैध प्रसिद्ध
थना२. (त्रि. वसन्तस्येदं अण) वसंतातुन, वसन्तरतु ઔષધરૂપ એક ઘી. संबन्धी. (पुं. वसन्त+अण्) , ओयल, भा, वासावलेह पुं. (वासाभिः निर्मितो अवलेहः) १२७सीन મલયવાયુ-વસન્તકાળનું પતન, મદન વૃક્ષ, ગુદા મૈથુન ચાટણરૂપ ઔષધ. ३२बना२, ना४२, भी५.नु मा..
वासि त्री. (वस्-निवासे+उणा. इञ्) , tara वासन्ती स्त्री. (वसन्त+अ+ङीप्) भोगनी. वो ३२सी-वसियो, कुडाउl.
-वसन्ते वासन्तीकुसुमसुकुमारैरवयवैः-गीत० १। - वासित त्रि. (वास्+क्त) सुगन्धयुत ४२६ प्रसिद्ध, मालतीमल्लिकापद्मकरवीराच्च पुष्पिता: । केतक्यः | ज्यात, वस्त्रधी वा21. (न. वाश्+क्त पृषो. सत्वम्) सिन्धुवाराश्च वासन्त्यश्च सुपुष्पिताः-रामा० ४।१७७। यीस, पक्षीमो.नी. श६, ॥नमात्र, वासन. दूध, ५24ndi, पीजी दूध, नवमटि. All, | वासिता, वासिती स्त्री. (वाश्+क्त+टाप् पृषो. सत्वम्। વસન્તકાળે કરવાની દેવીની પૂજા, ઊંટડી, કોયલ- __ वासित्+स्त्रियां ङीष्) &थए, स्त्री. माहा.
वासिन् त्रि. (वासोऽस्यास्ति, वास+इनि) वास. १२नार, वासन्तीपूजा स्त्री. (वासन्ती तदाख्या पूजा) वसन्तणे. ना२. કરવાની દેવીની પૂજા.
वासिनी स्त्री. (वासोऽस्त्यस्याः इनि+ङीप्) 2.5 %ldवासयोग पुं. (वासाय सुगन्धार्थं युज्यते, युज् घञ्) वनस्पति. सलीस.
वासिष्ठ न. (वसिष्ठ+अण्) elsी. (त्रि. वसिष्ठस्येदं, वासर पुं. (वस्+अरण्) हिवस., ते. नामनी मे. ना. ___अण्) वसिष्ठन, वसिष्ठ संबंधा. वासव पुं. (वसुरेव स्वार्थेऽण् वसूनि सन्त्यस्य अण् वासु पुं. (वस्+उण्) मात्मा, विष्, विश्व३५, पुनर्वसु,
व) ईन्द्र- सहस्राक्षनियोगात् स पार्थः शक्रासनं नक्षत्र. गतः । अध्यक्रामदमेयात्मा द्वितीय इव वासवः- वासुकि, वासुकेय पुं. (वसुना शिरस्थरत्नेन कायति महा० ३।४३।२२। (न. वसु+अण्) धनिष्ठा नक्षत्र. कै+क स एव इञ्/वसुकस्यापत्यं पुमान् ढञ्) ते. (त्रि.) छन्द्रनु, ईन्द्र संबंधी....
नामे प्रसिद्ध सोनो २५%1- सुरसा जज्ञिरे सर्पास्तेषां वासवदत्त त्रि. (वासवेन दत्तः) छन्द्र मापेल.
राजा तु तक्षकः । वासुकिश्चैय नागानां गणः वासवदत्ता स्त्री. (वासवदत्तामधिकृत्य कृतो ग्रन्थः अण्+ क्रोधतमोऽधिक:-वह्निपु० । -आस्तीकस्य मुनेर्माता
टाप्) ते. नामे सुमधु वि. रयेस. मे. गद्यात्म भगिनी वासुकेस्तथा । जरत्कारुमुनेः पत्नी આખ્યાયિકા ગ્રન્થ.
नागमातर्नमोऽस्तु ते. मनसाप्रणाममन्त्रः । वासवी स्त्री. (बसोरपत्यं स्त्री, वसु+अण्+ङीप्) व्यासनी. वासुदेव पुं. (वसुदेवस्यापत्यं पुमान् अण्) विष्ण, માતા મત્સ્યગન્ધા.
___ श्री . (न. वसुः देवो यस्य अण्) श्रव! नक्षत्र. वासस् न. (वस्+असि णिच्च) ७५९, वस्त्र- वसांसि वासुदेवप्रियंकरी स्त्री. (वासुदेवस्य प्रियं करोति,
जीर्णानि यथा विहाय नवानि गृहणाति नरोऽपराणि- कृ+अच्+ ङीप्) शतावरी वनस्पति. भग० २॥२२॥
वासुदेवी स्त्री. (वसुदेव+अण्+डीप्) तनी वासा, वासिका स्त्री. (वासयतीति वस्+णिच्+ | वनस्पति.
अच्+टाप/वासा+स्वार्थे क+टाप् अत इत्वम्) वासुपूज्य पुं. (वसवो देवविशेषास्तेषां पूज्यो वसुपूज्यः, सरसो (सी.) -वासायां विद्यमानायामाशाया जीवितस्य प्राज्ञा० अणि) मारमा छैन तीर्थ २. च । रक्तपित्ती क्षयी कासी किमर्थमवसीदति-वैद्यके । | वासुर पुं. (वस्+उरण) शियाण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org