________________
१६५८
शब्दरत्नमहोदधिः।
[मदान्ध-मद्य
मदान्ध पुं. (मदेन अन्ध इव) महथी संध, पान | मदिरागृह न. (मदिरासंधानार्थं गृहम्) ३ वार्नु,
बडी थना, dld. 63612ी पीना२- अधरमिव । स्थान, ६८३नुं पाहु- मद्यभाण्डे स्मृता गुञ्जा गुञ्जा
मदान्धा पातुमेषा प्रवृत्ता-विक्रम० ४।१३ । _स्यात् काककुञ्चिका-भरतधृतहड्डचन्द्रः । मदाम्नात पुं. (मदस्यातिक्रमे आम्नातः) थीनी. पी.6 मदिराश्व (पु.) विराट २५%ानो सेनाविपति, डि२५५ 6५२नी नमित.
स्तनो सस.२, मे. प्राचीन. २५%81.. मदार पुं. (मद+आरन्) 48, मूंड, ७२, महोन्मत. मदिरासख पुं. (मदिरायाः सखा टच् समा.) Milk &ाथी, त. नामे में. २%0- (त्रि. माद्यति मत्तो भवति,
3. मद्+आरन्) धुता, भी, 24°४.
मदिष्ठा स्त्री. (अतिशयेन मदिनी मदयित्री इष्ठन् टिलोपः मदार्मद पुं. (मदामं मदजन्यं अम॑ नेत्ररोगविशेषं ददाति,
____टाप) ६८३ पौधेसी सवस्था. दा+क) मे तनु भाछ..
मदीय त्रि. (मम इदम्, अस्मद् + ईय मदादेशः) भार, मदालस (त्रि. मदेन अलसः) महथी मासु..
મારા સંબંધી. मदालसा (स्त्री.) गंधव. २% विश्वतुनी न्या.
मदेमहि (पुं.) प्रार्थना. मदालापिन् पुं. (मदेनालपति, आ+लप्+णिनि) यस.
मदेव त्रि. (मद+बा. एव) भत्त, महोन्मत्त. मदालापिनी स्त्री. (मदालापिन्+स्त्रियां ङीष्) आयसी
मदोद्धत, मदोत्कट पुं. (मदेन उद्धतः/त्रि. मदेन माहा.
___ दानवारिणा उत्कट:) महथ. Grd. मदाह्न पुं. (मदः मृगमदः आह्वा यस्य) स्तूरी..
मदोदन त्रि. (मदेन उदग्रः) भ६था. अत्यन्त - मदि स्त्री. (मृनाति कृष्टक्षेत्रलोष्ट्रम्, मृद्+इनि पृषो.)
मदोग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः-रघु० ४।२२। ખેતીનું સાધન એક યંત્ર.
मदोदग्रा स्त्री. (मदेन उदग्रा उग्रा) महथी. छ. स्त्री. मदिन त्रि. (मदयति, मदि+णिनि) तृप्त-सुश ४२२.
(पुं. मदेन उग्रः-उद्धतः) महथी. उद्धत. मदिन्तम त्रि. (अतिशयेन मदी तमप् वेदे नुमागमः)
मदोन्मत्त (पुं.) तंत्रशास्त्र प्रसिद्ध में मन्त्र. (त्रि. અતિશય તૃપ્ત કરનાર.
मदेन उन्मत्तः) महथा. उन्मत्त.. मदिर पुं. (मद्+करणे किरच्) राता रनु काउ.. मदिरा स्त्री. (मद्+करणे किरच्+टाप्) ३- पीत्वा
मद्गु पुं. (मस्ज्+उ न्यङ्क्वा .) मे तनु, पक्षी, मोहमयीं प्रमोदमदिरामुन्मत्तभूतं जगत्- शान्ति
में तनु भ७j, मोटी नौ.l, युद्ध ४६°४ . शतके ४।२४। -काक्षत्यन्यो वदनमदिरां
कोऽपि मद्गुरभ्यधावत्-दश० । दोहदच्छद्मनास्याः-मेघ० ७८। -यदि मदिरायतनयनां
मद्गुर, मद्गुरक पुं. (माद्यति जलं प्राप्य हृष्यति तामधिकृत्य प्रहरति-शाकुं० ३।५। महोन्मत्त न
मद्+उरच निप/मद्गुर+स्वार्थे क) मे तनु પક્ષી, વસુદેવની એક પત્ની, દુગદિવી, બાવીસ અક્ષરના
માછલું, મોતી કાઢનાર ગોતાખોર. ચરણવાળો એક છન્દ.
मद्गुरकी, मद्गुरप्रिया, मद्गुरसी, मद्गुरी (मद्गुरक+ मदिराक्ष, मदिरेक्षण त्रि. (मदिरा मत्तखजनाक्षीवाऽक्षि
स्त्रियां जाति. ङीष/मद्गुरस्य प्रियेव/मद्गोः मद्गुरस्येव यस्य षच् समा/- मदिरामत्तखञ्जनेक्षणमिवेक्षणं यस्य) रसः आस्वादोऽस्याः गौरा. ङीष्/मद्गुर+स्त्रियां ङीष्) ખંજન પક્ષીના જેવા નેત્રવાળું.
એક જાતની માછલી. मदिराक्षी (पं.) विराट २%ानो . (स्त्री. मदिरा | मद्य न. (मद्यत्यनेन करणे यत्) ६८३, द्राक्षानो २४,
मत्तखजनाक्षीवाऽक्षि यस्याः अच्+ ङीष्) ४. सासमय, पाली महिरा- रणक्षिति: शोणित५क्षीन ठेवi नेत्रवाणी स्त्री- मधुकरमदिराक्ष्याः शंस, मद्यकुल्या-रघु० ७।४९। -भिक्षो ! मांसनिषेवणं तस्याः प्रवृत्तिम्-विक्रम० ४।२२। -अविदितसुखदुःखं प्रकुरुषे किं तेन मद्यं विना, मद्यं चापि तव प्रियं निर्गुणं वस्तु किञ्चिज्जडमतिरिह कश्चिन्मोक्ष प्रियमहो वाराङ्गनाभिः सह । वेश्याप्यर्थरुचिः कुतस्तव इत्याचचक्षे । मम तु मतमनङ्गस्मेरतारल्यघूर्णन्मद- | धनं द्यूतेन चौर्येण वा, एतावानपि संग्रहोऽस्ति भवतो कलमदिराक्षीनीविमोक्षो हि मोक्ष:-उद्भटः ।
नष्टस्य कान्या गतिः-सा० द० ।
ખંજન
છે, દુગદિની ,
ળિો એક
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org