________________
मदनचतुर्दशी - मदात्यय ]
शब्दरत्नमहोदधिः ।
१६५७
मदनचतुर्दशी स्त्री. ( मदनपूजार्था चतुर्दशी) चैत्र सुहि । मदनोत्सव पुं. ( मदननिमित्तो उत्सवः) होजीनो उत्सव. यौ श. मदनोत्सवा स्त्री. ( मदनाय उत्सवो यस्याः ) स्वर्गनी वेश्या.
मदनत्रयोदशी स्त्री. ( मदनपूजार्था त्रयोदशी) चैत्र सुध तेरश.
मदनप्रयोग पुं. (मदस्य प्रयोगः) हाथीखोने मह अरवो a.
मदनद्वादशी स्त्री. (मदनपूजार्था द्वादशी) चैत्र सु६ जारस. मदनपक्षिन् पुं. (माद्यति मद् + ल्यु. मदनश्चासौ पक्षी च) न पक्षी.
मदभञ्जिनी स्त्री. (मदं उन्मत्ततां भनक्ति, मद+भ+ णिनि + ङीप् ) शतमूली वनस्पति. मदयन्तिका, मदयन्ती स्त्री. (मदयन्ती + स्वार्थे कन्+टाप् हुस्वश्च / मद् + णिच् +झच् + गौरा ङीष्) भोगरीमल्लिका मदयन्ती च शीतभीरुश्च भूपदी भावप्र० । मदयित्नु पुं. (मद् + णिच् + इत्नुच्) अमहेव, भेघ, ६३
मदनपाठक पुं. (मदनोद्दीपनार्थं पठति, पठ् + ण्वुल् ) झेयस. मदनमृग (पुं.) 5स्तूरी मृग. मदनरिपु पुं. ( मदनस्य रिपुः) महादेव. मदनललिता (स्त्री.) सोज अक्षरना यरशवाजी खेड
छन्६.
मदनलेख पुं. ( मदनज्ञापनार्थं लेखः) प्रेमी भेडांनी प्रेमपत्र.
मदनबीज (न.) तंत्र शास्त्रप्रसिद्ध 'क्लीं' से जी. मदनशलाका स्त्री. (मदनोद्दीपिका शलाका तथाभूतशला
केव वा) अमोद्दीप औषध, सारस पक्षी, डोयल. मदनसारिका स्त्री. ( मदनोद्दीपिका सारिका) भेनापक्षी. मदनाग्रक पुं. ( मदनं उन्मादकं अग्रं शिरोभागो यस्य ) કોદ્રી ધાન્ય.
मदनाङ्कुश पुं. (मदनस्य अङकुश इव) पुरुष थिसिंग - कामाङ्कुशाङ्कुशितकामिमतङ्गजेन्द्रे - श्रुतबोधे । મૈથુનકાળે નખ પ્રહાર.
मदनायुष पुं. ( मदनस्यायुर्यत्र अच् सभा.) अमनी વૃદ્ધિ કરનાર એક વનસ્પતિ. मदनावस्था स्त्री. (मदनस्य अवस्था) अभी-स्त्री-पुरुषोने अमदेवे इरेसी उन्माद वगेरे ६शा- ज्ञाने तपसो वीर्यं सा बाला परवतीति मे विदितम् । न च निम्नादिव सलिलं निवर्तते मे ततो हृदयम् - शाकुं० ३ अङ्के । मदनी, मदना स्त्री. (माद्यत्यनया, मद् + करणे ल्युट्+ङीप्-टाप् च) ६३, उस्तूरी, अतिमुक्तक शब्द दुखो.
मदनीय त्रि. ( मद् + कर्मणि अनीयर्) हर्ष पावा योग्य, ગર્વ કરવા લાયક.
मदनीया स्त्री. ( मदनीय +टाप्) ते नामे खेड आउ मदनेच्छा स्त्री. ( मदनस्य इच्छा) अमनी ईच्छा. मदनेच्छाफल पुं. ( मदनेच्छां फलति, फल+अच्)
जानुं झाड.
Jain Education International
वेयनार (न.) ६३. (त्रि.) माह, मह उत्पन्न डरनार. मदराग पुं. (मद + रञ्ज्+घञ्) अम, डुडडी. मदनलेखा स्त्री. (मदस्य दानोदकस्य लेखा पङ्क्तिः)
હાથીના કુંભસ્થલમાંથી નીકળતા પાણીની પંક્તિ, સાત અક્ષરના ચરણવાળો એક છન્દ, मदविक्षिप्त त्रि. ( मदेन विक्षिप्तः) महोन्मत्त हाथी, મદથી વિક્ષેપ પામેલ.
मदशाक पुं. ( मदार्थं शाकमस्य) उपोदकी वनस्पति, પોઈની વેલ. मदनशौण्ड पुं. ( मदे शौण्डः) भयइज.
मदसार पुं. (मदं सारयति गमयति, सृ+ णिच् + अण्) तूल वृक्ष-उपास.
मदस्थल, मदस्थान न. ( मदविक्रयार्थं स्थलम् - स्थानं वा) उपासनी हुन, भीहु वगेरे अवदंशः सुरापानं शुण्डापानं मदस्थलम् - शब्दरत्नावली । मदहस्तिनी स्त्री. ( मदेन हस्तिनीव) महा २४ वृक्ष. महेतु पुं. ( मदस्य हेतुः कारणम्) धावडीनुं झाड, મદનું કારણ.
मदाघ (पुं.) ते नाभे खेड ऋषि
मदाढ्य त्रि. ( मदेन मदकरणेन आढ्यः) मध्वाणुं,
हर्षवाणुं, गर्ववाणुं. (पुं. मदेन आढ्यः) ताउनु आउ. मदातङ्क पुं. ( मदस्य मदजनितः वा आतङ्कः) मभ्वर,
માદક પદાર્થના સેવનથી આવેલો તાવ. मदात्यय पुं. ( मदेन अत्ययो नाशोन्मुखताऽत्र ) मह निमित्त खेड रोग 'मद्येन खलु जायन्ते मदात्ययमुखाः गदाः' - भावप्रकाशे ।
For Private & Personal Use Only
www.jainelibrary.org