________________
१६५६ शब्दरत्नमहोदधिः।
[मन्थ्-मदनगृह मन्थ् (भ्वा. प. स. सेट्-मन्थति) 44. ४२वी, वेश. | मदकरी स्त्री. (मदकर+स्त्रियां ङीप्) माहिरा, ३. ___५को, हुजी. २.
मदकल, मदविक्षिप्त, मदाम्बर, मदालस, मदोत्कट, मथ् (भ्वा. प. स. सेट-मथति) aalaj, भय. मदोग्र, मदोद्धत पुं. (मदेन कलो अव्यक्तमथन न. (मथ्+भावे ल्युट) वध, नाश- मुग्धे ! मधुरध्वनिर्यस्य/मदेन विक्षिप्तश्चलितमनाः/मदो दानम् मधुमथनमनुगतमनुसर राधिके ! -गीत० २। सेश, अम्बरमिवास्य/मदेन अलसः/मदेन वारिणा उत्कटः।
claj -क्वाहं मन्दमतिः क्वेदं मथनं क्षीरवारिधेः । मदेन हर्षेण वा उदग्रः-उग्रः/मदेन उद्धतः । महोन्मत्त कि तत्र परमाणुर्वे यत्र मज्जति मन्दरः-भाग० १।१।१। डी. (त्रि. मदेन कलते, कल्+अच्) अस्पष्ट दु:40. ४२j, पी3. (पुं. मथति रोगान्; मथ्+ श६ १२नार, महथी. अस्पष्ट बोलना२- मदकलं कर्तरि ल्यु) स२४ार्नु मा.
कूजितं सारसानाम् -मेघ० ३१। -मदकलमयूरकण्ठमथित न. (मथ्+क्त) ५नही नide, मांगे च्छविभिरवकीर्णानि-उत्तर० २. अङ्के ।
६४ी. (त्रि. मथ्+कर्मणि क्त) मधेस, वसोवेद, हुप मदगन्ध पुं. (मदस्य हस्तिदानस्येव गन्धोऽस्य) सातपुडानु, हीधेस, पाउस., डोल.
33. मथि, मथिन् पुं. (मथ्+इ मध्नाति/मथ्+णिनि) रवैयो मदगन्धा स्त्री. (मदगन्ध+टापू) १८३, अणसी..
-मुहुः प्रणुनेषु मथां विवर्तनैर्नदत्सु कुम्भेषु मृदङ्गमन्थरम्- मदनी स्त्री. (मदं मदिरामत्ततां हन्ति, हन्+टक् + ङीप्) किरा० ४।१६।
पूत्तिका नामे वनस्पति-पो. मथुरा, मथूरा, मधुपुरी स्त्री. (मथ्यते पापराशिर्यया, । मदधार पुं. (मदप्रधाना धारा यत्र) . पर्वत.
मथ्+ उरच्+टाप्/मथ्+ऊरच्+टाप्/मधोस्तनाम्नो मदध्या (स्त्री.) गर्नु, साउ.. दैत्यस्य पुरी) ते ना. म. श२- निर्ममे निर्ममोऽर्थेषु मदन पुं. (माद्यत्यनेन, मद्+करणे ल्युट) महेव.मथुरा मधुराकृतिः-रघु० १५८। -कलिन्दकन्या मथुरां ___ मदनान्मदनाख्यस्त्वं शम्भोः दर्पात् सदर्पकः । तथा
गताऽपि गङ्गोर्मिसंसक्तजलेषु भाति-रघु० ६।४८ । कन्दर्पनाम्नाऽपि लोके ख्यातो भविष्यति-कालिमथुरानाथ, मथुरेश, मथुरेश्वर पुं. (मथुरायाः नाथः। कापु० २. अ० । - व्यापाररोधि मदनस्य निषेवितव्यम्मथुरायाः ईशः/मथुरायाः ईश्वरः) श्रीकृष्ण
शकं० ११२७। -हतमपि निहन्त्येव मदनः-भर्त० ३।१८ । मद् (दिवा. प. अक. सेट-माद्यति/भ्वा. प. अ. सेट- वसंत, भी, धंतूरी, मम२, २नु, जाउ,
मदति/चु. आ. स. सेट-मादयते) &ष पामको, વૃક્ષ, બોરસલીનું ઝાડ, મીંઢળનું ઝાડ, એક જાતનું भस्त. थj- वीक्ष्य मद्यमितरा तु ममाद-शिशु० १०।२७। આલિંગન, એક જાતનું કઠોળ-અડદ વગેરે, મદ પામવો, ગર્વ કરવો, દીનતા કરવી, સંતોષ प्रयोन्माद, 6661, मु.5ता- विनयवारितवृत्तिપમાડવો.
रतस्तया न विवृतो मदनः न च संवृतः -शकुं० २।११। मद (भ्वा. आ. अक. स. सेट इदित-मन्दते) 3थवं. मदनक पं. (मदयति, मद+णिच+ल्युट +स्वार्थे क)
घj, म १२वी, हर्ष. यामको, स्तुति४२वी, ही५j, दमनक वृक्ष. (उम२॥नो छो3). Hश.
मदनकण्टक पुं. (मदननिमित्तः कण्टक इव) सारिप. मन्द पुं. (मद्+अच्) हाथीनो मह- मदेन भाति कलभः रोमांय.
प्रतापेन महीपतिः-चन्द्र० ५।४५। गर्व, ब, वीय, मदनकाकुरव पुं. (मदनेन हेतुना काकुरवाऽस्य) भूत२, उस्तूरी, 341, न६, स्यारी. वस्तु, भात, પારેવું. मस्ती, महोन्मत्तता- मदेनास्पृश्ये-दश० । .. मदनकाकुरवी स्त्री. (मदनकाकुरव+स्त्रियां ङीष्) अभूतरी मदविकाराणां दर्शकः-का० ४५ । भैथुने.२७।- भा.
मदमदनाभ्यां रागिणः स्पष्टरागान्-शिशु० १०।९९। मदनगृह, मदनभवन, मदनसदन, मदनागार, मदकट पुं. (मदेन कटति, फट+अच्) नपुंस.., मह. मदनायुध, मदनालय न. (मदनस्य गृहम्/मदनस्य मदकर पुं. (मदं करोति, कृ+अच्) धतूरानु, आ3. भवनम् /मदनस्य सदनम् /मदनस्यागार:/मदन(त्रि. मदं करोति, कृ+अच्) भ६ ४२नार, i3५४ स्यायुधम्/मदनस्य आलयम्) स्त्रीन यिन-योनि,
લગ્નાધિક સાતમું સ્થાન. For Private & Personal Use Only
Se
२२.
Jain Education International
ernational
www.jainelibrary.org