________________
..
मद्यकीट-मधुच्युत् शब्दरत्नमहोदधिः।
१६५९ मद्यकीट पुं. (मद्यजातः कोटः) ३. उत्पन्न येतो कुमा० २।२४ । चैत्र महिनी - भास्करस्य मधुमाध
वाविव-रघु० ११।७। -मासे मधौ मधुरकोकिलभृङ्गनादैः मद्यद्रुम पुं. (मद्यहेतुरद्रुमः) 1.5 तर्नु, उ, भाउ वृक्ष, रामा हरन्ति हृदयं प्रसभं नराणाम्- ऋतुसं. ६।२४। મહુડાનું વૃક્ષ.
મહુડાનું ઝાડ, આસોપાલવ, જેઠી મધ, એક જાતનો मद्यप पुं., मद्यपीत त्रि., मद्यपान न. (मद्यं पिबति, ही, में. ५क्षी. (स्त्री.) वन्ती. वनस्पति. पा+क/पीतं मद्यं येन/मद्यस्य पानम्) ते नमना मधुक त्रि. (मधु+स्वार्थे क) मधुर, भाई. (पुं.) मार्नु में. हानव, ८३ पाधो डोय ते. (त्रि.) ६३ पीनार, उ, ठीमध, ठीमधनो शा.२२, मे, पक्षी, मे नशाना.
तनी ह. (न. मधु+संज्ञायां कन्) मध, था.२.. मद्यपङ्क पुं. (मद्यस्य पङ्क इव) सू२॥ ४८४. | मधुकण्ठ, मधुघोष पुं. (मधुः मधुरः कष्ठोऽस्य/ मद्यपाशन न. (मद्यपैरश्यते, अश्+कर्मणि ल्युट) भछ । मधुघोषोऽस्य) ओयद पक्षी.
પીવાની પ્રીતિ ઉત્પન્ન કરનાર-ભક્ષ્ય પદાર્થ. मधुकण्ठी स्त्री. (मधुकण्ठ+स्त्रियां ङीष्) 4-41. मद्यपीती स्त्री. (मद्यपीत+स्त्रियां ङीप्) ३ पान२. मधुकच्छदा (स्री.) में तनी वनस्पति- मयूरशिखा.
मधुकर पुं. (मधूनि करोति संचित्य निष्पादयति, मद्यपुष्पा स्त्री. (मद्यसाधनं पुष्पमस्याः) घाव.नु, ॐ3. | कृ+अच्) भमरी- कुरजे खलु तेनेहा तेने हा मधुकरेण मद्यबीज न. (मद्यस्य बीजम्) ३ अनावान! हार्थो. __कथम्-भामि० १।१०। 51मी. भा.स., wil. मद्यमण्ड पुं. (मद्यस्य मण्डः) मधनी त२. मधुकरी स्री. (मधुकर+स्रियां ङीष्) ममरी, २iei मद्यवासिनी स्त्री. (मद्यस्येव वासो गन्धो विद्यते
मनन मिक्षा. बाहुल्येनास्याः इनि) धावडीनु
मधुकर्कटिका, मधुकर्कटी स्त्री. (मधु मधुरा कर्कटिकामद्यसन्धान न. (मद्यस्य मद्योत्पादनार्थं सन्धानम्- ___ कर्कटी वा) . तनु जी, भी80. दूरी. ___ अभिषवः) ५३ जनाववानो. व्यापार.
मधुका स्त्री. (मध्विव इवार्थे कन्+टाप्) हीमच, मद्यामोद पुं. (मद्यस्येव आमोदो गन्धोऽस्य) पारसलीन મધુપણ લતાવિશેષ. ॐ .
मधुकारिन्, मधुकृत् पुं. (मधूनि करोति संचिन्त्य मद्र पुं. (मद्+रक्) में शि, मे. देशना २३वासी, निष्पादयति, कृ+ णिनि/मधूनि करोति, कृ+क्विप्+
દક્ષિણ દેશની એક પતિત જાતિ, હર્ષ મંગલ. तुक्) मम. मद्रक त्रि. (मद् + स्वार्थे क) भद्र देशमा थन२. मधुकाष्ठ (पुं.) तन, . (न. मधुयुक्तं मद्वर्गीण, मद्वर्गीय, मद्वय॑ त्रि. (मद्वर्गस्यायं, ___काष्ठम्) ठीमधनु, मा. ___ मवर्ग+ख-छ च/मद्वर्गस्येदं, वर्ग+यत्) म॥२॥ व.नि. मधुकोष, मधुक्रम पुं. (मध्वर्थं कृतः कोषः/मधु+क्रम मधव्य पुं. (मधु+यत्) वैश्म नी. मलिनil. ___ +अच्) मधपूडो, मद्यपाननो म.. मधु न. (मन् उ नस्य धः) ६३, मध- एतास्ता मधुनो मधुक्षीर, मधुक्षीरक पुं., मधुखर्जूरी स्त्री. (मधु मधुरं
धाराश्चोतन्ति सविषास्तवयि-उत्तर० ३।३४। -मधु क्षीरमस्य/मधुक्षीर+स्वार्थे क/मधुर्मधुरा खजूरी) तिष्ठति जिह्वाग्रे हृदये तु हलाहलम्-सुभा० । पुष्पनी ખજૂરીનું ઝાડ, મીઠી ખજૂરી. २स- दहि मुखकमलमधुपानम्-गीत० १०। ४. २२५. मधुगन्ध पुं. (मधुः गन्धोऽस्मिन्) पोरसलीन, जाउ. पी. डीय. ते- विनयन्ते स्म तद्योधा मधुभिर्विजय- मधुगन्धप्रसून पुं. (मधुगन्धः प्रसूनः) साहानु जाउ. श्रमम्-रघु० ४।६५। .४२४, ५५, मधु२ २स, | मधुघातक पुं. (मधु+हन्+ण्वुल्) पंजी, पक्षी.. प्रीमोनु शुभ अशुभ. भ.. (त्रि.) मधु२, भी.. | मधुच्छदा स्त्री. (मधुर्मधुरः च्छदोऽस्याः) मे. सतनी (पुं. मन्+उ नस्य धः) मे. हैत्य, वसन्ततु- क्व वनस्पति.. नु हृदयङ्गमः सखा कुसुमायोजितकार्मुको मधुः- | मधुच्युत् त्रि. (मधु+च्युत्+क्विप्) भ रतुं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org