________________
वारिबदरा-वार्ता]
शब्दरत्नमहोदधिः।
१८६१
पर्णमस्याः ङीप्+क+टाप् इस्वः/वारिणि मूलं यस्याः । वारुण न. (वरुणो देवताऽस्य अण्) ५ul, शतता. ङीप) दुमि. वनस्पति- वारिवर्णी हिमा तिक्ता । नक्षत्र, भारतना नवमांनो मे... (त्रि. वरुणस्येदं मृद्वी स्वाद्वी सरा पटुः । दोषत्रयकरी रूक्षा । अण्) २४. संबंधी, २k (त्रि. वरुणो देवताऽस्य शोणितज्वरशोषकृत्-राजवल्लभः ।
अण) ५२९ नो देवताछ त, २९थी. अधिष्ठित. वारिबदरा स्त्री. (वारि समीपभवा बदरा) मे. सतनी. वारुणि पुं. (वरुणस्यापत्यं पुमान् इञ्) अगस्त्यमुनि, सांनी.
भृगु. वारिबालक न. (वारिणो बालक इव) सुगंधीवो वारुणी स्त्री. (वरुणो देवतास्य वरुणस्येदं वा अञ् मस.
ङीप्) पश्चिम हि, महिए- “पयोऽपि शौण्डकीहस्ते वारिभव त्रि. (वारिणि भवति प्रभवति, भू+अच्) वारुणीत्यभिधीयते" -हितो० ३।११। -अज्ञानाद् वारुणी पाम . (न. वारिणे नेत्रजलाय भवति, पीत्वा संस्कारेणैव शुद्धयति-मनु० ११।१४७ । -पतित भू+अच्) मे. तर्नु न..
एष निषेव्य हि वारुणीम्-नैषधे ४।६०। शतभिषा वारिरथ पुं. (वारिषु रथ इव गमनसाधनत्वात्) al, નક્ષત્ર, ગંડદુવ -ધ્રોખડ, શતભિષા નક્ષત્ર યુક્ત ચૈત્ર, हो.
दृष्य, त्रयोदशी, 5.८२वारी, २९नी स्त्री. वारिरुह न. (वारिणि रोहति जायते, रुह+क) उमर
वारुण्ड पुं. (वृ+णिच्+उण्ड) नातिनी प्रधान. (न.) -"विकचवारिरुहं दधतं सरः" -किरा० -५।१३।
આંખનો મેલ, નાવમાંથી પાણી ઉલેચીને બહાર કાઢવાનું (त्रि. वारिणि रोहति जायते, रुह+क) ५illi वास.. ઊગનાર.
वारेण (अव्य.) वारंवार. वारिलोमन्, वारुणीनायक, वारुणीपति, वारुणी
वारेन्द्री (स्त्री.) पण भने बिहारनो में मारा, वल्लभ, वारुणीश, वारुणीश्वर, वारुणीस्वामिन
___ माधु.नि. २४२uी- प्राच्या मागधशोणौ च वारेन्द्रीपुं. (वारिणि लोमानि यस्य यद्वा वारि लोम्नि यस्य/
गौडराडकाः-ज्योतिस्तत्त्वम् । वारुण्या नायकः/वारुण्याः पतिः/वारुण्या: वल्लभः/
वार्भ न. (वृक्षाणां समूहः, वृक्ष+अण्) ४८, वन. वारुण्याः ईश/वारुण्याः ईश्वरः/वारुण्याः स्वामी)
(त्रि. वृक्षस्येदं, वृक्ष+अण) वृक्ष , वृक्षनु, बनावे१२५हे.
वायं वित्तप्रदं लिङ्ग स्फाटिकं सर्वकामदम्वारिवदन न. (वारियुक्तं वदनं यस्मात्) . तनु
तिथ्यादितत्त्वम् । આંબળું. वारिवर न. (वारि+वृ+अच्) ४२महानु, जाउ.
वार्च त्रि. (वार्स चरति, चर्+ड) स. 4.३ ४३५२. वारिवल्लभ त्रि. (वारि वल्लभं यस्य) ५५०. ने.
वाणिक पुं. (वर्णस्तल्लेखनं शिल्पमस्य ठञ्) ,
दलियो.. વહાલું હોય તે.
वार्त्त न. (वृत्ति + अण्) २२५, मसा२. वारिवल्लभा स्त्री. (वारि वल्लभमस्याः) विहारी वनस्पति.
(त्रि. वृत्तिरस्त्यस्य, वृत्ति+अण् वार्त+अच् वा) वारिवास पुं. (वारिसमीपे वासः अस्य) शौण्डिक
वृत्तिवाणु, नीdol, निरामय, व्यवसायी- सर्वत्र नो श६ मो.
वार्तमवेहि राजन् ! -रघु० ५।१३। -स पृष्टः सर्वतो वारिवाहन पुं. (वाहयति वाहि+ल्यु, वारीणां वाहनः)
वार्तमाख्यध् राज्ञे न संततिम्-रघु० १५१४१ । दुशणता, मेघ, भोथ.
४क्षता- अनुयुक्त इव स्ववार्तंमुच्चै -किरा० १३०३४ । वारिश पुं. (वारिणि सागरजले शेते शी+ड) वि.
वार्ता स्त्री. (वृत्तिरस्यां अस्तीति, वृत्ति+ण+टाप्) दुहवी, वारीट त्रि. (वारी+इट+क) थी..
वृत्ति, भावि., ती, वात, हीनी उक्त, वारु पुं. (वारयति रिपून्, वारि+उण्) शत्रुओ.न.वि.४५
वृत्तान्त- सागरिकायाः का वार्ता-रत्न० ४। -तदनु કરનાર હાથી.
च जरया जर्जरदेहे वार्ता कोऽपि न पृच्छति गेहेवारुठ (पुं.) 8161-ननामी लेन 6५२ शलने स्मशान.
मोहमुद्गरे ८ वत, २३, थी. थतो. प्रामोनो ભૂમિમાં લઈ જવાય છે.
नाश.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org