________________
१८६२
वार्त्ताक, वार्ताकि, वार्त्ताकिन् पुं., वार्ताकु पुं. स्त्री. | (वार्त्तमारोग्यमाकयति गमयति अक् + णिच् + अण्/ वार्त्त+ अक्+णिच्+इण्/वार्त्ताक + इन्/वार्तमारोग्यमाकयति गमयति अक् + णिच् + उण्) गएश-वंता, रींगशी, वंताडडी.
शब्दरत्नमहोदधिः ।
भसूस, थर,
वार्त्तायन पुं. (वार्त्ताया अयनं येन ) પ્રવૃત્તિ જાણનાર. वार्त्तावह पुं. (वार्त्तामावहति, आ + वह् + अण्) जेती उपर वनार वेपारी. (त्रि.) समाचार बई ४नार. वार्त्ताशिन् (त्रि.) विद्वाने भारे सत्राहिमां जानार. वार्तिक न. ( वृत्तिरूपेण कृतो ग्रन्थः ठक् ) वृत्ति३ये
उरेसा ग्रन्थ- उक्तानुदुरुक्तार्थव्यक्ति (चिन्ता) कारि तु वार्तिकम् - हेमचन्द्रः । (या व्याख्या भुख पाशिनिनां सूत्री उपर अत्यायने व्याख्यापर सूत्रो-नियमो जनाव्या ते वार्तिङ नामथी प्रसिद्ध छे) विवरण३५ अन्य (त्रि वार्तायां तद्धरणे नियुक्तः ठक् ) ८२, हूत, डासह, वृत्तान्त बर्ध ४ना२. (पुं. वृत्तिः कृष्यादि प्रयोजनमस्य ठक्) ऋषि वगेरे उर्भ ४२नार वैश्य, वेपारी, यस्तो पक्षी..
वार्दर न. ( वारे जलाय दीर्य्यते, द्द + अप्) दृक्षिणावर्त शंभ, भारती, वाशी, रेशम, साम्रजी. वार्दल न. ( वार्दल्यतेऽत्र, दल् + आधारे क) वजतनी वरसाह वगेरे, तोशननो हिवस, हुईिन. (पुं. वार्दल्यतेऽत्र, दल्+घ) शाहीनो जडियो. वार्द्धक न. ( वृद्धानां समूहः तस्य भावः कर्म वा वुञ्) वृद्धोनी समूह, वृद्धपशु, वृद्धावस्था- किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् - कुमा० ५।४४ । - वार्धके वनसंश्रायामार्कण्डेये १०९ । २४ । -स्थितैः समादाय महर्षिवार्धकाद्नैषधे १।७७ ।
वार्द्धक्य न. ( वृद्धस्य भावः कर्म वा ष्यञ् कुक् च) वृद्धपशु, वृद्धावस्था. वार्द्धानी (स्त्री.) ४णपात्र. वाद्धि पुं. ( वारीणि जलानि धीयन्तेऽत्र धा + कि उप . ) समुद्र.
वर्द्धिभव न. (वार्द्धा समुद्रे भवति, भू+अच्) समुद्रनुं सवाश भी हूं. (त्रि. वार्द्धा समुद्रे भवति, अच्) समुद्रभ धनार.
Jain Education International
[वार्त्ताक - वार्षिकी
वार्द्धषि, वार्द्धषिक पुं., वार्द्धषिन् त्रि. ( वृद्ध्या जीवति, इण् वृद्धेर्वृधुषि भावः / वार्द्धषि+ स्वार्थे क/ वृद्धि + अस्त्यर्थे इनि प्रकृतेः नि. वार्धुषि भावः ) વ્યાજ વટાવનો ધંધો કરી જીવનાર.
वार्द्धष्य न. (वार्द्धषेर्भावः ष्यञ् ) धान्याहिने वधारवानी ઉપાય, ખૂબ ઊંચા વ્યાજનો ધંધો ક૨ના૨૫ણું. वार्द्धनस, वार्द्धाणस पुं. ( वारीणि जलानि धयति, धा+क्विप्, वार्द्ध: नासा नासिका यस्य नसादेशः / वा नासा नासिका यस्य नसादेशः णत्वम्) गंडगेंडो ४नावर, खेड भतनो जरो - त्रिप्लवं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वार्द्धाणसः प्रोच्यतेऽसौ हव्यं कव्ये च सत्कृतः । भेड भतनुं पक्षी.
वार्भट पुं. स्त्री. (वारि भट इव) खेड भतनुं माछलु. वार्मण न. ( वर्मणां समूहः अण् न टिलोपः) अस्तरोनी
समूह
वार्मिण न. ( वर्मिणां समूहः अण् न टिलोपः) બખ્તરધારીઓનો સમુદાય.
वार्मुच् पुं. (वारि जलानि मुञ्चति, मुच् + क्विप्) भेध -तं तात ! वयमन्ये च वार्मुचां पतिरीश्वरम्भाग० १०।२४ । ९ । भोथ.
वार्य त्रि. (वृ+कर्मणि ण्यत्) वारवा-खटाववा साय. (त्रि. वारि + ष्यञ) पाशीनुं, पाशी संबंधी. वार्युद्भव न. (वारिणि उद्भव उत्पत्तिर्यस्य) अभ. वार्वट पुं. (वार्भिर्वस्यते वट्यते-वेष्ट्यते इति, वट्+व अर्थे क) वहाड़ा, होडी.
वार्वणा (स्त्री.) भेड भतनी लूश रंगनी भाजी.. वाशिला, वार्षिला स्त्री. (वार्जाता शिला शाक/वार्शिला
पृषो० शस्य षत्वम्) पाशीनो ४रो, ५२३. वार्ष त्रि. (वर्षस्येदं वर्ष + अण्) वर्षनुं, वर्ष संबंधी, વરસાદનું, વરસાદ સંબન્ધી.
वार्षिक (न.) पृथ्वीनी खेड लाग. (त्रि. वर्षे वर्षासु
वा भवः ठञ) वर्षमां वर्षाणमां होनार-थनार'शरत्काले महापूजा क्रियते या च वार्षिकी" देवीमाहात्म्ये । - वार्षिकं संजहारेन्द्रो धनुर्जेत्रं रघुर्दधौ - रघु० ४।१६। (न. वर्ष- वर्षा +ठञ्) त्रायभाए. वार्षिकी स्त्री. (वर्ष + ठक् + ङीप् ) प्रतिवर्ष थनारमानुषाणां प्रमाणं स्याद् भुक्तिर्वै दशवार्षिकी - ४ ते वार्षिकमन्नम् - याज्ञ० १ । १२४ ।
For Private & Personal Use Only
www.jainelibrary.org