________________
१८६०
वाराणसी स्त्री. ( वरणा च असी च सीमात्वेनास्त्यस्याः | अण् पृषो.) वरुणदेव, भेध, बनारस, डाशी- "कदा वाराणस्याममरतटिनीरोधसि वसन्" भर्तृहरिः । - वारिधिसुतामक्ष्णां दिक्षुः शतैः- गीत० १२ । - वरणासी च नद्यौ द्वे पुण्ये पापहरे उभे तयोरन्तर्गता या तु सैषा वाराणसी स्मृता सुभा० । वाराणसेय त्रि. ( वाराणसी + ढक् ) अशी अनारसभां
थनार.
शब्दरत्नमहोदधिः।
वारासन न. ( वारां आसनम्) पाशीनुं भोटुं वासा, पांशीनो जरो, ४णाशय.
वाराह पुं. ( वाराहस्येदं प्रियत्वात् अण्) खेड भतनुं - महापिण्डितकवृक्ष । ( त्रि. वराहस्येदं, वराह + अण्) वराड - मूंड-डुर संबंधी, वराह अवतारनुं अयं तु कथितः कल्पो द्वितीयस्यापि भारत ! । वाराहा इति विख्यातो यत्रासीत् शूकरो हरि:
भाग० ३।११।३७ ।
वाराहकर्णी, वाराहपत्री स्त्री. ( वाराहकर्ण इव पत्रमस्याः ङीष् / वाराहस्तत् कर्ण इव पत्रमस्याः ङीष् ) खासंघ वनस्पति. वाराहाङ्गी स्त्री. ( वाराहमिवाङ्गमस्याः ङीष्) हंतीवृक्ष. वाराही स्त्री. (वाराह + ङीष्) आठ भातृअसो मध्ये वराह शक्ति, खेड भेगाशी, वराहान्ता वनस्पति, लूंडला, डुरी, श्यामा पक्षी. वाराहीकन्द (पुं) ते नामनी खेड हुन्छ. वारि न., वारी स्त्री. (वारयति तृषाम्, वृ+ णिच् + इञ्) वार्यतेऽनया, वृ+ णिच् + उण दि इञ्) पाशी, सुगन्धीवानो जस. (स्त्री. वार्य्यतेऽनया, वृ+ णिच् +इन्) हाथीने जांधवानी सांडण वगेरे- वारीधारैः सस्मरे वारणानाम्- शिशु० १८ । ५६ । - वार्यर्गलाभङ्ग इव प्रवृत्तः-रघु० ५।४५ । वाली, सरस्वती, उमरासी, गागर, डेही स्त्री.
[ वाराणसी - वारिपर्णिका
वारिकर्पूरी स्त्री. (वारिकर्पूर + स्त्रियां जाति ङीष्) 5
જાતની માછલી.
वारिकुब्ज, वारिकुब्जक, वारिकण्टक पुं. न. ( वारिणि कुब्ज इव वक्राकृतित्वात् / वारिकुब्ज + स्वार्थे कन् / वारिणः कण्टक इव) शींगोडु. वारिकर्णिका, वारिकर्णी स्त्री. ( वारिषु कर्णा इव पत्राण्यस्याः गौरा. ङीष्, कन्+टाप ह्रस्वश्च / वारिणि कर्ण इव पत्रमस्याः ङीप्) झुंली नामे वनस्पति. वारकर्पूर पुं. (वारिणि कर्पूर इव) खेड भतनुं माछसुं.
Jain Education International
वारिकृमि पुं. ( वारिणः कृमि: ) ४. वारिचत्वर पुं. ( वारिणि चत्वर इव) कुंभिका नामे वनस्पति, ४णाशय.
वारिचर पुं. ( वारिषु चरति, चर्+ट) पाएमा इरनार भाछसु- त्राताश्रितान् वारिचरोऽपि नूनम् - भाग० ६।९।२३। (त्रि. वारिषु चरति, चर् + अच्) જલચર પ્રાણી.
वारिचामर न. ( वारिणश्चामरमिव तदाकारपुञ्जवत्वात्) सेवाज.
वारिज न. ( वारिणि जायते, जन्+ड) भण, विंग, घोणुं सोनुं- स तत्र वज्राङ्कुशवारिजान्वितध्वजादिचिह्नानि पदानि सर्वतः अध्यात्मरामायणे २ । ९ । २ । खेड भतनुं सवए. (पुं.) शाज, शम्बू (त्रि. वारिणि जायते, जन्+ड) पाएसीमां उत्पन्न थनार. वारित त्रि. (वृ+कर्मणि क्त) वारेस, शेडेल. वारितस्कर पुं. (वारिणः तस्कर इवापहारकत्वात्) भेध
- संज्ञां भार्यां प्रीतिमतीं भास्करोंवारितस्करःमार्कण्डेयपु० । सूर्य, भोथ, आउनु आउ. वारित्रा स्त्री. ( वारिणस्त्रायते, त्रै+क+टाप्) छत्र-छतरी. वारिद, वारिमुच्, वारिवाह, वारिमसि पुं. (वारि
ददाति, दा+क/ वारि मुञ्चति, मुञ्च् + क्विप् / वारि वहतीति वह + अण् / वारि जलं मसिरिव श्यामताजनकं यस्य) भेध, - वितर वारिद ! वारि दवातुरे-सुभा० । • विद्युद्वारिदगर्जितैः सचकिता तद्दर्शनाकाङ्क्षिणीमृच्छ० ५. अङ्के । भोथ (त्रि. वारि ददाति दा+क) પાણી આપનાર.
वारिदा स्त्री. ( वारिद + स्त्रियां टाप्) सुगंधीवाजी जस.. वारिद्र (पुं.) यात पक्षी - अपैयो.
वारिधर पुं. (वारि धार्यते येन) वाहण - नव वारिधरोदया -
दोभिर्भवितव्यं च निरातपत्वरम्यैः- विक्रम० ४ | ३ | वारिधारा स्त्री. ( वारीणां धारा) वरसाहनी डेली. वारिपथिक त्रि. ( वारिपथेन गच्छति, वारिपथ + ठक् )
જળમાર્ગે જનાર.
वारिपर्णिका, वारिपर्णी, वारिपालिका, वारिपृश्निका, वारिमूली स्त्री. ( वारिपर्णी + कन्+टाप् ह्रस्वः / वारीणि पर्णान्यस्याः, ङीप्/वारीणि पालयति सूर्यरश्म्यादिभ्यो रक्षति, पालि+ण्वुल्+टाप् अत इत्वम् / वारिणि पृश्निः
www.jainelibrary.org
For Private & Personal Use Only