________________
शब्दरत्नमहोदधिः ।
[वाचिक - वाञ्छन
१८५२
वाचिक त्रि. (वाचा कृतं, वाच् + ठक् ) वाशी थी थयेस | वाजसनेयिन् पुं. ब. व. ( वाजसनेयेन प्रोक्तमधीयते पापाहि - वाचिकमप्यार्येण सिद्धार्थकाच्छ्रोतव्यमिति ⟩યાજ્ઞવલ્ક્ય મુનિએ બનાવેલ ‘શુક્લયજુર્વેદ’ लिखितम्-मुद्रा० ५। - निर्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिक - मिति - शिशु० २।७०। (न. वागेव, वाक् + ठक् ) संहेशानी वाशी, समायार, संदेश. (पुं. वाच निष्पन्नः ठक्) खेड प्रहारनो वाड्यारंभ. वाचिकपत्र, वाचिकपत्रक न. ( वाचिकस्य सन्देशस्य पत्रम् / वाचिकपत्र + स्वार्थे कः ) संहेशानी अगण, लिपि, સમાચારનું પત્ર. वाचिकहारक पुं. ( वाचिकं हरति ह + ण्वुल् ) डासह, अगण, पत्र.
वाचोयुक्ति स्त्री. ( वाचः युक्तिः अलु. स.) जोसवानी युक्ति, वाशीनुं निर्मणय. (त्रि. वाचः वाक्यस्य युक्तिर्यस्य) जोसवामां दुशण, जोसवानी युक्तिवाणी - यत्र खल्वियं वाचोयुक्ति : - मा० १ | वाचोयुक्तिपटु त्रि. ( वाचोयुक्तौ वाग्दर्शितन्याये पटुः)
બોલવાની યુક્તિમાં હોશિયાર.
वाच्य न. ( वच्+भावे ण्यत् न कः ) हृषएा, घोष-निंधा -" प्रमदामनुसंस्थितः शुचा नृपतिः सन्निति दर्शनात्"रघौ० ८।७२।-चिरस्य वाच्यं न गतः प्रजापतिःशकुं० ५ | १५ | प्रतिपाहन, स्थन, अहेवु. (त्रि. उच्यते, वच् + कर्मणि ण्युत्) जोसवा योग्य, उहेवा साय, प्रतिपाहन हरवा योग्य वाच्यस्त्वया मद्वचनात् स
राजा - रघु० १४ । ६१ । निन्हा (पुं.) शब्छेनी अभिधाशस्तिथी भगवा योग्य अर्थ -अपि तु वाच्यवैचित्र्यप्रतिभासादेव चारुताप्रतीतिः - काव्य० १० । वाज न. ( वज्+घञ्) अन्न, घी, ४ण, यज्ञ (पुं.) जानुं पीछे, वेग, शब्द, पक्षी, भुनि.. वाजपेय पुं. न., वाजभोजिन् पुं. (वाजमन्नं घृत्तं वा पेयमत्र / वाजं भुङ्क्ते, भुज् + णिनि) ते नामनो खेड
याग.
वाजपेयिन् पुं. (वाजपेय + अस्त्यर्थे इनि) वाभ्येय यज्ञ
કરનારો, વાજપેય યાગ કરનારાના વંશમાં પેદા થનાર. वाजसन पुं. (वाजं अन्नं सनोति, सन् + अच्) शिव, विष्णु.
वाजसनि पुं. ( वाजस्य अन्नस्य सनिर्दानं येन) सूर्य, खड्डानुं आउ
वाजसनेय पुं. ( वाजसनेः सूर्यस्य छात्रः ढक् ) 'शुस યજુર્વેદ’ અને ‘વાજસનેયી સંહિતા'ના રચયિતા
યાજ્ઞવલ્ક્ય.
Jain Education International
ભણનાર.
वाजिगन्धा स्त्री. (वाजनो घोटकस्य गन्धोऽस्त्यस्यामिति अच्+टाप्) खासंध वनस्पति.
वाजिका स्त्री, वाजित्व न. ( वाजिनो भावः तल्+टाप्
त्व) घोडापशु.
वाजिदन्त, वाजिदन्तक पुं. ( वाजिनां दन्त इव पुष्पं
यस्य / वाजिदन्त + स्वार्थे क) खरडुसानुं आउ. वाजिन् पुं. (वाजः वेगः पक्षो वा अस्त्यस्य इनि) घोडी न गर्दभा वाजिधुरं वहन्ति मृच्छ० ४।१७। जारा, खरडुसानु आउ, खमुङ छेव (त्रि. वाज् + अस्त्यर्थे इनि) वेगवाणुं.
वाजिन पुं. ( वाजिभ्यो देयं अण्) यज्ञमां समीक्षामांथी નીકળેલું જળ. (તપાવેલા પાણીમાં દહીં નાંખતાં જે કોકડાં થઈ જાય છે તે આમીક્ષા)
वाजिनी स्त्री. ( वाजिन् + स्त्रियां जाति ङीष्) घोडी, खासन्ध, वेगवानी स्त्री.
वाजिपृष्ठ पुं. ( वाजिनः पुष्ठमिव आकृतिरस्य) खे भतनुं आउ
वाजिभक्ष पुं. ( वाजिनः भक्षः) या भह वगेरे. वाजिभोजन पुं. ( वाजिभिर्भुज्यते, भूज् + ल्युट् ) भग. वाजिमत् (पुं.) पटोल वृक्ष.
वाजिमेध पुं. ( वाजि+मेध् + अच्) अश्वमेध यज्ञ. वाजिशाला स्त्री. ( वाजिनां शाला) घोडार, तजेलो. वाजिकर त्रि. ( वाज् + च्वि+कृ+अच्) डामडेलिनी ઇચ્છાઓને ઉત્તેજક.
वाजीकरण न. ( वाजिन्+च्वि+कृ+ ल्युट्) वीर्यनी वृद्धि કરનાર ઔષધ, દવા વગેરેથી ઇચ્છાઓને ઉદ્દીપ્ત $२वी ते.- “यद् द्रव्यं पुरुषं कुर्यात् वाजिपत्सुरक्षमम् । तद् वाजीकरणं ख्यातम्" - सुश्रुते । वाञ्छ् (भ्वा. प. स. सेट्-वाञ्छति) ६२७, याहवु
अत्तुं वाञ्छति शम्भवो गणपतेराखुं क्षुधार्त्तः । -न संहतास्तस्य न भिन्नवृत्तयः प्रियाणि वाञ्छत्यसुभिः समीहितुम् तिकिरा० १११९ । अभि + वाञ्छ्अभिवाञ्छति संवाञ्छति -अमना रवी, च्छा अरवी, अभिलाषा राजवी- भट्टि० १७/५३| वाञ्छत् त्रि. (वाञ्छ+वर्त्तमाने शतृ) थहातुं, ६२छ. वाञ्छन न. ( वाञ्छ् + भावे ल्युट् ) ६२छ्वु, थाहवु.
For Private & Personal Use Only
www.jainelibrary.org