________________
वाग्बन्धन-वाचाट
शब्दरत्नमहोदधिः।
१८५१
वाग्बन्धन न. (वाचो बन्धनम्) asli, मान्धान, मौन, | ausu. नियमम ना२ -उपस्थिता देवी तद्वाचंयमो બોલતું બંધ કરવું તે.
भव-विक्रम० ३। -विद्वांसो वसुधातले परवचःश्लाघासु वाग्मिन् त्रि. (प्रशस्ता वागस्त्यस्य, वाच्+ग्मिनि) श्रेष्ठ वाचंयमाः-भामिनी० ४।४२।-विनिश्चितार्थामिति વાક્ય બોલનાર, વાચાલ, બોલવામાં કુશળ- वाचमाददे-किरा- १।१०। -अशरीरिणी वागुदचरत्
अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा- उत्तर० २१ (पुं वाचां यच्छति, वाचा+यम्+ ख+ ___ शिशु० २।२७। (पु.) पृस्पति, वि..
मुम्+हस्वश्च) मुनि, महात्मा. वाग्मूल न. (वाचो मूलम्) पार्नु भूग..
वाच पुं. (वच्+णिच्+ अच्) . हातन, भा७९. (पुं.) वाग्य त्रि. (वाचं परिमितवाक्यं याति गच्छति या+क)
એક જાતની વનસ્પતિ. વાણીમાં મિતભાષી-ઓછું બોલનાર, સાચું કહેનાર. वाचक पुं. (वक्ति अभिधावृत्त्या बोधयति, वच्+ण्वुल) (पुं. वाच्+यत्) , tuो, वैराग्य, विनय, नम्रता.
સાક્ષાત્ સાંકેતિક અર્થને જણાવનારો શબ્દ वाग्यत त्रि. (वाचि वाक्ये यतः संयतः) मौन धा२५६
(पुं. वाचयति, वच्+णिच्+ण्वुल) 6ध्याय, Yaula 5२नार. (पुं.) मुनि.
वायना२-माना२. (त्रि. वाचयति, वच्+ण्वुल्) वाग्यतस् अव्य. (वाग्य+पञ्चम्यर्थे तसिल्) यु५४ी थी,
नार, वांयना२, पोरना२, माना२. છાનામાના.
वाचकता स्त्री., वाचकत्व न. (वाचकस्य भावः तल्+ वाग्यम पुं. (वाचं तद्व्यापारं यच्छति, यम्+अच्)
___टाप्-त्व) वाय54. मुनि.
वाचन न. (वच्+णिच्+स्वार्थे णिच् वा+ ल्युट) inj वाग्याम पुं. (अशक्यादिना वाचं यच्छति, यम्+घञ्) auslil. संयम, थोडं पोसत. (त्रि. वाचि यामो
त, ५06 ४२वो त, 3. जो त, थन - स्वस्ति
वाचनम्-पुण्याहवाचनम् । यस्य) थोडं मोबना२, भौन धा२९५ ४२४२, वीनो સંયમ કરનાર,
वाचनक न. (वाचनेन कायति, कै+क:) ॐनी अर्थ वाग्विलास पुं. (वाचो विलासः) वन विलास..
ન જાણી શકાય તેવો એક પ્રશ્ન, પહેલી. वाङ्क पुं. (वक्+अण्) हरियो, समुद्र.
वाचना स्त्री. (वच्-णिच्-स्वार्थे णिच् वा टाप्) ij वाङ्मती (स्त्री.) लिमालयन शि५२मांथा. नीती.
ते, 416 ४२वो त, 3-बोलत. मे नही..
वाचनिक त्रि. (वचनेन निर्वृत्तं ठक्) वयनथी. पहा वाङ्मय त्रि. (वाक्स्वरूपं मयट. चस्य कः तस्य डः)
येडं मौलि. वामिय. शास्त्र. (-रम्यस्तज्जन्मगैर्लातैरेभिर्दशभिरक्षरैः । । जलानोभि
वाचसांपति, वाचस्पति पुं. (वाचसां सर्वविद्यारूपसमस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना-छन्द०
वाक्यानां पतिः षष्ठ्याः अलुक्/वाचः पतिः षष्ठ्या १।
अलुक्) पृस्पति, पुष्य नक्षत्र वाङ्मयी (स्त्री.) सरस्वती...
वाचस्पत्य न. (वाचस्पति+ष्यञ्) प्रमावणी वतव्य, वाङ्मुख न. (वाचां मुखमिव) प्रथम वायाम. ।
वापटपू भाषe! -तद्रीकृत्य कृतिभिर्वाचस्पत्यं वाच स्त्री. (वच्+क्विप्) व "विदुषां वचनाद् । प्रतायते-हितो० ३।९६।।
वाचः सहसा यान्ति नो बहिः । याताश्चेन्न पराञ्चन्ति वाचा स्त्री. (उच्यतेऽसौ अनया वा वच्+क्विप् नि. वा द्विरदानां रदा इव-भामिनी० । -वाचि पुण्यापुण्यहेतवः- ____टाप्) all. -"क्षुधा वाचा निशा गिरा ।" गिन्द्रिय. मा० ४। -वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये- वाचाट, वाचाल त्रि. (वाक् कुत्सायां, बाहुल्येऽस्त्यर्थे रघु० १।१।-लौकिकानां हि साधूनामर्थं वागनुवर्तते, आटच् भवत्वात् न कः/बहु कुत्सितं भाषते, ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति- उत्तर०१।१०। वाच्+आलच्) पड पोसणार. ४२नार वातयिो - पोसवंत, सरस्वती, वाश्य, वा छन्द्रियः
"नातिलोमां न वाचाटां पिङ्गलाम्"-मनु० । -"नित्यं वाचंयम त्रि. (वाचो वाक्यात् यच्छति विरमति, यम्- प्रगल्भवाचालामुपतिष्ठे सरस्वतीम् ।" ५७५७ ४२नार __ उपरमे+खच् अमन्तत्वं निपात्यते) भा५स२ लोसना२, | -'अरेरे वाचाट ! -वेणी० ३. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org