________________
१८५०
वाक्कलह पुं. (वाचां कलहः ) वाशीनी उघडो-उसह वाक्कीर पुं. (वाचि कौतुकवाक्ये कीरः शुक इव प्रियत्वात्) सानी.
शब्दरत्नमहोदधिः ।
वाक्छल न. ( वाचा छलम्) वाशी वडे छप्पर. वाक्पटु त्रि. ( वाचि पटुः) जोसवामां होशियार. वाक्पटुता स्त्री. वाक्पटुत्व न. ( वाक्पटो: भावः तल्+टाप् / वाचि पटुत्वम्) जोसवामां होशियारी"विपदि धैर्यमथाभ्युदये क्षमा । सदसि वाक्पटुता युधि विक्रमः । भर्तुहरिः । वाक्पति पुं. ( वाचः पतिः) बृहस्पति, पुष्य नक्षत्र, (त्रि. वाचां पतिरिव पटुत्वात्) निर्दोष उद्धत वयन जोसनार.
वाक्पथ पुं. वाचः पन्थाः विषयः अच्) जोसवानी વર્ણન કરવાનો વિષય.
वाक्पारुष्य न. ( वाचा कृतं पारुष्यम्) ५ठोर वाशी, વાણીની કઠોરતા.
वाक्य न. ( उच्यते इति वच् + ण्यत् चस्य कुत्वाम् ) અમુક પદોનો સમુદાય, સ્વાર્થબોધક પદ સમુદાય"संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः । सविस्तरतरा वाचो भाष्यभूता भवन्तु मे ।। " - शिशु० । - श्रौत्यार्थी च भवेद् वाक्ये समासे तद्धिते तथा - ० १०। - वाक्यं स्याद् योग्यताकाङ्क्षा सत्तियुक्तः पदोच्चयः सा० द० ६ |
वाक्यखण्डन न. ( वाक्यस्य खण्डनम् ) वाडयनुं खंडन. वाक्यविन्यास पुं. ( वाक्यस्य विन्यासः) वायनी रचना, વાક્યની ગોઠવણી.
वांङ्क्ष (भ्वा. प. स. सेट्-वाङ्क्षति) यहावं, अंज. वागर पुं. (वाचा इयर्ति गच्छति, ऋ + अच्) विद्वान, ऋषि, मुनि, पंडित, शूरवीर, इसोटी, भुभुक्षु, जातरी, अडयारा-खटाव, वरु, वडवाग्नि (त्रि. वाच् + ऋ + अच्) निर्भय, भय रहित.
वागरी स्त्री. ( वागर + स्त्रियां जाति ङीष्) वर-माहा. वागा (स्त्री.) लगाम.
वागारु त्रि. ( वाचि आशावाक्ये आरुः कर्कट इव मर्मच्छेदकत्वात्) वयन तोउनार, आशा भंग डरनार, वागाशनि (पुं.) जुद्धद्देव...
वागीश पुं. ( वाचामीशः) पुष्य नक्षत्र, बृहस्पति, ब्रह्मा -" वागीशाद्याः सुमनसः " -न्यायमाला । वागीश त्रि. (वाचां ईशः) श्रेष्ठ वयन जोसनार.
Jain Education International
[ वाक्कलह - वाग्दोष
वागीशा, वागीश्वरी, वाग्देवता, वाग्देवी स्त्री. (वाचामीशा / वाचामीश्वरी/वाचां देवता /वाचां देवी) सरस्वती..
वागीश्वर पुं. (वाचामीश्वरः) बृहस्पति, गुरु, भंभुघोष. वागुजी स्त्री. (वाचा गुज्यते ध्वन्यते, गुज्+क गौरा. ङीष्) सोमराठि.
वागुरा स्त्री. ( वा हिंसने + उरच् गुगागमश्च टाप्) शिडारमां उपयोगी पशुबंधन-पाश-पासली -भज- को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान्
पञ्च० १।१४६ ।
वागुरावृत्ति, वागुरिक पुं. ( वागुरा मृगबन्धनपाशादिरेव वृत्तिर्जीविका यस्य / वागुरया चरति, वागुरया प्रहरणं यस्य वा ठक् / (स्त्री. वागुरायाः वृत्तिः) पारधि, शिडारी, शिद्धार, भग नाही पशु पडडवानो धंधो- “वागुरिकैः प्रथमास्थितम्" -रघुवंशे ।
वागृषभ पुं. ( वाचि ऋषभ इव) पंडित, विद्वान, वडता. वाग्गुद पुं. (वाचा गोदते क्रीडतीव, गुद्-क्रीडायाम्+क) એક જાતનું પક્ષી.
arrगुदी स्त्री. (वाग्गुद + स्त्रियां जाति ङीष् ) खेड भतनी पक्षिशी.
वाग्गुलि, वाग्गुलिक पुं. (वाचा गुडति रक्षतीति, गुड्+इन् स च कित्/वाग्गुलि+स्वार्थे कन् ) राभखोने તાંબૂલ-પાન બીડું આપનાર.
वाग्डम्बर पुं. ( वाचः डम्बरः ) वाशीनो आउंजर, भारे ભારે શબ્દો વાપરવા તે.
वाग्दण्ड पुं. (वाचो वागिन्द्रियस्य दण्डः संयमनम् ) વાણીનો દંડ, વાણીનો સંયમ, મિત ભાષણ, થોડું जोसवुं ते.
वाग्दत्त त्रि. (वाचा दत्तम्) वयनथी आपेसुं वाग्धान दुरेसुं.
वाग्दत्ता स्त्री, वाग्दान न. ( वाचा दत्ता / वाचा दानम्) વાણીથી-વચનથી અર્પણ કરેલ કન્યા, કન્યાનું વાણીથી
छान..
वादरिद्र त्रि. ( वाचि दरिद्र इव) मितभाषी, थोडाजोसुं. वाग्दल न. ( वाचां दलमिव) हो..
वाग्दुष्ट त्रि. (वाचा वाक्यमात्रेण दुष्टः ) वासीथी हुष्ट,
શુદ્ધ વસ્તુ પણ અશુદ્ધ રૂપે કહેવાથી દૂષિત થયેલ. वाग्दोष पुं. (वाचा वाचो वा दोष) वाशीनी घोष, વચનવડે કોઈનું ખરાબ બોલવું તે.
For Private & Personal Use Only
www.jainelibrary.org