________________
वह्निदीपिका-वाकुची ]
हिनदीपिका स्त्री. ( वह्निं जठराग्नि दीपयति, ण्वुल्+टाप् अत इत्वम्) अभ्भोह.
वह्निनामन् वहिनसंज्ञक पुं. (वह्निरिति नाम यस्य / वनेः संज्ञा यस्य तनः कन्) भीसभानुं आउ, चित्र वृक्ष.
वहिनी स्त्री. ( वह्निं तत्कान्ति नर्याति, नी+ड गौरा ङीष् ) ४टामांसी वनस्पति.
बीज न. ( वहने: बीजमिव ) करं, सींधु, तंत्रोत
'र' अक्षर
शब्दरत्नमहोदधिः ।
वहिनभोग्य न. ( वह्नेः भोग्यम्) धी. वह्निमन्थ पुं. (वह्नये वह्निजननाय मध्यतेऽसौ मन्थ् + कर्मणि घञ्) गशियारीनुं आउ (पुं. वहनेः मन्थः) अग्निनुं मंथन, अग्नि प्रगट रखो ते. वह्निमारक न. ( वह्नि मारयति, मृ + ण्वुल् ) पाएगी. वनिमित्र पुं. ( वह्निर्मित्रं यस्य) वायु. वनितस् पुं. (वह्नौ निषिक्तं रेतो येन) शिव, अग्नि,
चित्रानुं आउ (न. वनेः रेतः) सोनुं. वहिनलोह न. ( वह्निप्रचुरं लोहम्) dig. वहिनलोहक न. ( वहने: प्रियं लोहं धातुः स्वार्थे क) डांसुं, अयन.
वह्निवधू स्त्री. ( वह्नेः वधूः) अग्निनी स्त्री-स्वाहा, સ્વાહાનો મંત્ર.
वह्निवर्ण न. ( वनेरिव वर्णो यस्य) बाद उभ वह्निवल्लभ पुं. (वनेर्वल्लभः प्रियः उद्दीपकत्वात्) (त्रि. वहनेः वल्लभः) अग्निने वडालु. वह्निशिख न. ( वनेरिव रक्तत्वात् शिखाऽस्य) सुंजो -" स्यात् कुसुम्भं वह्निशिखं वस्त्ररञ्जकमित्यपि " भावप्रकाशे /
वह्निशिखा स्त्री. ( वह्नेः शिखा यदा वह्निरिव शिखा यस्याः ) अग्निनी शिखा, धावडी.
वह्निसख पुं. (वहनेर्जठराग्नेः सखा टच् समा. वह्नेः
सखा चः ) रं, वायु.
वहन्युत्पात पुं. (वनेः उत्पातः) अग्नित उत्पात,
धूमडेतु.
वह्य न. ( वह + यत्) गाडु, वाहन. वह्या स्त्री. ( वह्य + स्त्रियां टाप्) खेड मुनि पत्नी. वा (चु. उभ. सेट्-वापयति-ते) सुज भेजवयुं -अक । गति इरवी, सेवयुं -सक. । ( अदा. प. स. अनिट् वाति) गति ४२वी - वाता वाता दिशि दिशि न वा सप्तधा सप्तभिन्ना वेणी० ३।६। वायुं
दिशः
Jain Education International
१८४९
प्रप्तेदुर्मरुतो ववु सुखाः-रघु० ३।१४ | हिंसा ४२वी - बद्धा बद्धा भित्तिशङ्काममुष्मिन् नावा नावान्मातरिश्वा निहन्ति किरा० ५/३६ । निर् + वाति = निर्वाति जीसवुं, शांत थवुं - वपुर्जलार्द्रापवनैर्न निर्ववौ - शिशु० १।६५ । त्वयि दुष्ट एव तस्या निर्वाति मनो मनोभवज्वलिते-सु -सुभा० । निर्वाणदीपे किमु तैलदानम् । निर्वाणभूयिष्ठमथास्य वीर्यं संधुक्षयन्तीव वपुर्गुणेन
0 31421 fa+afa falfa -sal asal-§§वायुर्विवाति हृदयानि हरन्नराणाम् ऋतुसं० ६।२३। वा अव्य. (वा+का) विस्य कस्यात्यन्तं सुखमुपगतो दुःख मेकान्ततो बा - मेघ० । - वायुर्वा दहनो वागण० । अस्ति ते माता स्मरसि वा तातः उत्तर० ४ । सादृश्य - जातां मन्ये तुहिनमथितां पद्मिनीं वान्यरूपाम्मेघ० ८३ । हृष्टो गर्जति चातिदर्पितबलो दुर्योधनो वा शिखी मृच्छ०५६। अवधारण, निश्चय, समुय्यय, वित- कस्य वान्यस्य वचसि मया स्थातव्यम्का० । - परिवर्तिनि संसारे मृतः को वा न जायतेपञ्च० १।२७। तथा पापूर्तियां वपराय छे- सुता न यूयं किमु तस्य राज्ञः । सुयोधनं वा न गुणैरतीताःकिरा० ३।१३ |
वांश त्रि. (वंशस्यायं, वंश + ष्ण) डुजनुं, वंशनुं, वंश संबंधी..
वांशिक त्रि. (वंशी तद्वादनं शिल्पमस्य ठक् ) वांसजी વગાડનાર, વાંસનો ભાર લઈ જનાર. वांशी स्त्री. (वंशे भवः अण् + ङीप् ) वंशरोयन. वाः किटि पुं. (वारो जलस्य किटि शूकरः) शिशुमार. वाः पुष्प (न.) सविंग.
वाः सदन न. (वारो जलस्य सदनम् ) पाएशीनुं भोटुं
वास..
वाक पुं. ( उच्यतेऽसौ अनेनेति वा वच्+घञ्) वयन -" इदं कविभ्यः पूर्वेभ्यो नमो वाकं प्रशास्महे " उत्तर० १. (त्रि. वकस्येदं, वक+अण्) जगसानुं, जगला संबंधी (न. वकानां समूहः, वक् + अण् ) जगलाखोनो समूह -अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् । वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता - मनु० २ । १५९ । वाड्य मेड ग्रन्थ, वेहनो અમુક વિભાગ.
वाकुची स्त्री. (वातीति वा वायुस्तं कुचति संकोचयति, पूतिगन्धत्वात्, वा + कुच् + क + ङीष्) सोमराठि वनस्पति.
For Private & Personal Use Only
www.jainelibrary.org