________________
१८४८
भ६६ ५२वी - ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः - वेणी० ३।५ । -न गर्दभाः वाजिधुरं वहन्ति - मृच्छ० ४।१७। उठावीने सह ४, अपहर 5 - अद्रेः शृङ्गं वहति पवनः किंस्विद् - मेघ० १४ । विवाह ४२वो- यदूढया वारणराजहार्यया - कुमा० ५। ७० भार वो वहसि हि धनहार्यं पण्यभूतं शरीरम्मृच्छ० १।३१ । वहति विषधरान् पटीरजन्माभामि० १।७४ | धावु, हेजाउनुं -लक्ष्मीमुवाह सकलस्य शशाङ्कमूर्तेः-किरा० ५ । ९२ । संभाण राजवीमुग्धाया मे जनन्या योगक्षेमं वहस्व मालवि० ४ । - तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् भग० ९।२२। वडे - प्रत्यगूहुर्महानद्यः - सुभा० । मन्दं वहति मारुतः- राम० । - वहति मलयसमीरे मदनमुपनिधायगीत० ५। परोपकाराय वहन्ति नद्यः - सुभा० । 31+98=31196 - Eal, Ûɛl szģ बीडमावहति मे स संप्रति रघु० ११।७३ । उद्+वह=उद्वहति - विवाह ४२व- पार्थिवीमुदवहद् रघूद्वहः- रघु० ११।५४ | नि + वह = निवहते संभाजी राज महरवी वेदानुद्धरते जगन्निवहते - गीत० १ । वहंलिह पुं. (वहं लेढि, लिह् + अच्) १६. वह पुं. ( उह्यतेऽनेन, वह् + घ) जणहनी जांघ
-
(पुं. वह + कर्त्तरि अच्) धोडो, हाथ, रस्तो, नह, वायु. (त्रि. वह + घ) वहन उरनार, सई ४नार, प्राप्त ४२नार. वहत्, वहमान त्रि. (वह्+वर्तमाने शतृ) वहेतु, वा, લઈ જતું, પહોંચાડતું.
वहत, वहतु पुं. (वहति वह् + अतच् / वह् + अतु) जगह, भुसाइ२.
वहति पुं. ( वह् + अति) वायु, जगह, प्रधान, मंत्री. वहती, वहा स्त्री. ( वहति + स्त्रियां ङीष् / वहतीति, वह्+अच्+टाप्) गाय, नही.
शब्दरत्नमहोदधिः ।
वहन न. ( उह्यतेऽनेन वह + करणे ल्युट् ) तरवानुं साधनहोडी वगेरे. (न. वह्+भावे ल्युट) वहेवं ते, सर्ध वुं ते, वाहन, धुं ते, पहोंयाउनुं ते, खेड नगर. वहनीय त्रि. (वह् +कर्मणि अनीयर्) वहन उरवा योग्य, લઈ જવા યોગ્ય.
वहन्त पुं. ( वह +झच्) वायु, जाण. वहल पुं. (वह् +अलच्) वहाए. (त्रि. वह् + बाहु. अलच्) दृढ-भ४जूत, पुष्डण- रसावस्याः स्पर्शो वपुषि
वहलश्चन्दनरसः उत्तर० । गाढ.
Jain Education International
[वहंलिह - वह्निदीपक
वहलगन्ध न. (वहलो द्दढो गन्धो यस्य) भे भतनुं (शंजर) यन्दन
वहलचक्षुस् पुं. (वहलानि चक्षुषीव पुष्पाण्यस्य) भेंढाशींग -नन्दीवृक्षो मेषशृङ्गी तथा मेषविशीलिका- रत्नमाला । वनस्पति.
वहलत्वच पुं. (वहला दढा त्वचा यस्य) धोद्धुं सोघरनुं झाड.
वहला स्त्री. ( वहलानि पुष्पादीनि सन्त्यस्य, अर्श० अच्+टाप्) सुवा, भोटी ईवायथी- एला तु बहला स्थूला मालेयं ताडकाफलम् - वैद्यकरत्नजालायाम् । वहित्र, वहित्रक न वहिनी स्त्री. ( वहति द्रव्याणि,
वह् + इत्र / वहित्र + स्वार्थे कन् / वह् + णिनि + ङीप् ) वहाथ, होडी- "विहितवहित्र चरित्रमखेदम्" गीतगोविन्दे । - प्रत्यूषस्यद्दश्यत किमपि वहित्रम्
दश० ।
वहिन् त्रि. ( वह् + णिनि ) वहनार, सह ४नार, प्राप्त ४२नार, पहोंउनार.
वह्नि पुं. (वह+नि) अग्नि- अतृणे पतितो वह्निः
स्वयमेवोपशाम्यति-सुभा० । चित्रानुं आउ, लिसाभानुं आड, सींधुनु आउ, तंत्रोक्त 'र' अक्षर. वह्निकर त्रि. ( वह्निं करोति, कृ + अच्) अग्नि ४२नार, અગ્નિદીપક.
वह्निकरी स्त्री. ( वह्निकर + स्त्रियां जाति ङीष्) खेड तनुं आउ
वह्निकाष्ठ न. ( वहेर्दाह्यदाहायानुकूलं काष्ठम् शा. त.) એક જાતનું અગર.
वह्निकुमार (पुं.) वैनागम प्रसिद्ध भवनयतिઅગ્નિકુમારદેવ.
वह्निगन्ध पुं. (वह्नेदाहकाले गन्धो यस्य) खेड भतनो
धूथ.
वह्निगर्भ पुं. (वह्निर्गर्भे यस्य) वांस, शभीनुं वृक्ष. वहिनगर्भा स्त्री. (वह्निरग्निर्गर्भे यस्याः) जीडीनुं उ. वहिनेज्वाला, वहिनपुष्पी, वह्निशिखा स्त्री. (वह्नेज्वलिव
पीडाकारकत्वात् / वह्निरिव तापकं पुष्पं यस्या ङीष् / वनेः शिखा यद्वा वह्निरियं शिखा यस्याः ) धावडीनुं आउ, अग्निनी आण. वह्निदीपक पुं. (वह्निरिव दीप्यति दीप् + ण्वुल्) सुंजार्नु २. (त्रि. वह्नि देहस्थवह्नि सेवनात् दीपयति दीप् + णिच् + ण्वुल्) अग्निदीपक, पायन शक्तिने ઉદ્દીપ્ત કરનાર.
For Private & Personal Use Only
www.jainelibrary.org