________________
वस्तिकर्मन् — वह ]
शब्दरत्नमहोदधिः ।
वस्तिकर्मन् न. ( वस्त्याः कर्म) गुहाद्वारा पीयारी भारवी ते.
|
वस्तिकर्माढ्य पुं. (वस्तिकर्मणा तच्छोधनव्यापारेण आढ्यः) खरीठानुं काउ- "अरिष्टो वस्तिकर्माढ्यो वेणीरः फेनिलः क्षुणः " - शब्दचन्द्रिका | वस्तिमल न. ( वस्तेर्नाभ्यधोभागस्य मलम्) भूत्र, पेशा. वस्ती स्त्री. ( वस्त+ स्त्रियां जाति, ङीष्) जहुरी. वस्तु न. ( वसतीति, वस् + उणा. तुन्) थी४- वस्तुन्यवस्त्वारोपोऽज्ञानम् । द्रव्य बुद्धद्रव्यं स्तौपिकं स्यात् सत्त्वं द्रव्यं च वस्तुषु । - क्रियासु वस्तूपहिता प्रसीदतिरघु० ३।२९। भूण पहार्थ- " स्पृहावती वस्तुषु केषु मागधी" - रघुवंशे । आकृतिप्रत्ययादे वैनामनूनवस्तुकां संभावयामि - मालवि० १ । सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः- शकुं० १ । सत्य पहार्थ- अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते कृतान्तकः-रघु० ८।४५ । किं वस्तु विद्वन् ! गुरवे प्रदेयम् - रघु०५।१०। पात्रभूत, अर्थ, नाटक वगेरेनो विषय (प्सो).
-
वस्तुक न वस्तुका स्त्री ( वस्तु + इवार्थे कन्/
वस्तुक + स्त्रियां टाप्) खेड भतनुं शार्ड. वास्तुक | वस्तुतस् अव्य. (वस्तु + पञ्चम्यर्थे तसिल् ) वास्तवि रीते, जरी रीते, वस्तुथी .
वस्तुमात्र न. ( वस्तु + मात्रम्) पहार्थ मात्र. वस्तुहानि स्त्री. (वस्तुनो हानिः ) वस्तुनुं नुसान, यीनी हानि.
वस्तूक (न.) खेड भतनुं भीहु.
वस्त्य न. ( वसतौ साधुः यत्) ध२.
वस्त्वन्तर न. ( अन्यद् वस्तु) जीक वस्तु जीभे पछार्थ.
वस्त्वभाव पुं. (वस्तुनः अभावः ) वस्तुनो अलाव वस्त्र न. ( वस्यते आच्छाद्यतेऽनेन वस्+ष्ट्रन्) वस्त्रवस्त्रपूतं पिबेज्जलम् - मनु० ६ । ४६ । - शुक्लं तु शुभदं यस्त्रं शीतातपनिवारणम्-वाभटे । पहुँ, तमालपत्र,
આચ્છાદન.
वस्त्रकुट्टिम, वस्त्रगृह न. ( वस्त्रनिर्मितं कुट्टिमम् गृहम् ) छत्र, छत्री, तम्बू
वस्त्रग्रन्थि पुं. (वस्त्रस्य ग्रन्थिः) स्त्रीने परेला पडानी डेड उपरनी गांड.
वस्त्रनिर्णेजक पुं. (वस्त्र + निस्+ णिज् + ण्वुल्)
Jain Education International
१८४७
वस्त्रपुत्रिका स्त्री. (वस्त्रनिर्मिता पुत्रिका) लूगडानी पूतजी. वस्त्रभूषणा स्त्री. (वस्त्रस्य भूषणं यस्याः ) 4. वस्त्रभेदक, वस्त्रभेदिन् पुं. (वस्त्र + भिद् + ण्वुल् / वस्त्र + भिद् + णिनि ) ६२७.
वस्त्रयुग्म न. ( वस्त्रस्य युग्मम्) उपडांनी भेटी, जे वस्त्रों..
वस्त्रयोनि स्त्री. (वस्त्रस्य योनिः ) ३-न-रेशम
त्वकूफलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु अमरः । वस्त्ररञ्जक त्रि. (वस्त्र + रज् + ण्वुल्) ङपडां रंगनार. वस्त्ररञ्जन पुं. (वस्त्रं रञ्जयति, रज् + णिच् + ल्युट्)
सुंजो - स्यात् सुकुम्भं वह्निशिखं वस्त्ररञ्जनमित्यपि
भावप्र० ।
वस्त्राञ्चल पुं. न. (वस्त्रस्य अञ्चलम् ) सूजानो छेड़ी. वस्त्रापहारक, वस्त्रापहारिन् त्रि. (वस्त्राण्यपहरति, अप् + ह + ण्वुल् / वस्त्राणि अपहरति, अप + हृ + णिनि) કપડાં ચોરનાર, વસ્ત્ર ચોરનાર.
वस्न न. ( वस्-निवासे आच्छादने वा उणा० न.) डीमत, भूल्य, पगार, वस्त्र, द्रव्य, शी४, धन, मृत्यु, वास, रहा. (पुं. वस्+उणा न भूल्य, डीमत. वस्नन (न.) स्त्रीनुं ईटि भूषा- डेउनी छागीनी. वस्नसा स्त्री. ( वस्नं स्यति, सो+क+टाप्) स्नायु हुआ..
- अमरः ।
वस्वोकसारा स्त्री. ( वस्वोकेषु रत्नाकरेषु सारा) इन्द्रनी नगरी- वस्वौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या - रघु० १६ । १० । इन्द्रनी नही- वस्वौकसारां नलिनीं नर्मदा चैव भारत ! महा० ३ । १८८ । १०१ । डुबेरनी नगरी - नैताद्दशं द्दष्टपूर्वं कुबेरसदनेष्वपि । धनं च पूर्यमाणं वः किं पुनर्मनुजेष्वपि । व्यक्तं वस्वौकसारेयमित्यूचुस्तत्र विस्मिताः - महा० ७/६५ | १५ | કુબેરની નદી.
वह (चुरा. उभ. अ. सेट्-वंहयति) द्वीप, प्राश. वह (भ्वा. उभ. द्विक. अनिट् वहति-ते) पहींयाउवु, आप्त डवु, वहेवु, सह ४ अजां ग्रामं वहति, वहति विधिहुतं हविः - श० १११ । न च हव्यं वहत्यग्निः- मनु० ४।२४०। खागण यसावकुं, घडेल - जलानि या तीरनिखातयूपा वहत्ययोध्यामनु राजधानीम् - रघु० १३ । ६१ । त्रिस्रोतसं वहति यो गगनप्रतिष्ठाम् - शकुं० ७ ७ । सहखाव, ४ने सह खाव -वहति जलमियम् - मुद्रा० १।४। धारा २,
www.jainelibrary.org
धोजी.
For Private & Personal Use Only
.