________________
१८४६ शब्दरत्नमहोदधिः।
[वसुद-वस्ति वसुद पुं. (वसूनि ददाति/दा+क) दुर- सनन्दगोपस्यं | वसुषेण(सेन) (पुं.) (वसुयुक्ता सेनाऽस्य) ४९- राधायाः
गृहं वासाय वसुदोपमः । अवतीर्य ततो यानात् ___ कल्पयामास पुत्रं सोऽधिरथस्तदा । चक्रतुर्नामधेयं प्रविवेश महाबल: -हरिवंशे ८१।१५। वि.. (त्रि.) | च तस्य बालस्य तावुभौ ।। दम्पती वसुसेने(षेणे)ति धन-सोनु-रत्न ३ आपना२.
दिक्षु सर्वासु विश्रुतम् । वसुदा स्री. (वसु ददाति, दा+क) पृथ्वी, धन. मापारी. | वसुस्थली स्त्री. (वसूनां धनानां स्थली) मुझेरनी नगरी, वसुदेव पुं., वसुदेवता स्री., वसुदेवभू, वसुदेव्या धन-रेल-सोना वगेरेनु स्थण.
(वसुना दीव्यति, दिव+अच्) श्रीन पिता | वसुहट्ट, वसुहट्टक पुं. (वसूनां दीप्तीनां हट्ट इव/वसूनां (न. वसवो देवा यस्य/स्री. वसवो देवता यस्याः) हट्टः स्वार्थे कप्) मे तन आउ. वकवृक्ष । धनिष्ठा नक्षत्र. (वसुदेवाद् भवति, भू+क्विप्) | वसूरा (स्त्री.) वेश्या , RLEL. श्रीकृष्ण, धनिष्ठा नक्षत्र
वस्क् (भ्वा. आ. स. सेट्-वस्कते) ४, याल. वसुश्रा, वसुन्धरा, वसुमती स्त्री. (वसूनि धीयन्तेऽस्यां, वस्क पुं. (वस्क्+घञ्) अध्यवसाय, निश्चय.
धा+घञर्थ आधारे क+टाप्/वसूनि धारयति, धृ+खच् वस्कय पुं. (वस्क् गतौ, वस्कते इति, बाहुलकाद् मुम् ह्रस्वश्च/वसु+मतुप्+ङीष्) पृथ्वी- राज्ये सारं __अयन्) 5 वर्षनी वा७२31. वसुधा वसुधायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वस्कथनी सी. (वस्कयः, तेन नीयते इति, वराङ्गना सर्वस्वम्-सा० द० १०. परि० । - नानारत्ना नी+क्विप्+ ङीष्) in uणे प्रसूति ४२00वसुन्धरा-रघु० ४।७। -वसुमत्या हि नृपाः कलत्रिणः वस्कयिन्यास्त्रिदोषघ्नं तर्पणं बलकृत् पयः-भावप्र० । -रघु० ८८२। -तदलं तदपायचिन्तया विपदुत्पत्ति- वस्कराटिका (स्त्री.) वांछी. मतामुपस्थिता । वसुधेयमवेक्ष्य तां त्वया वसुमत्या | वस्त् (चुरा. उभ. सेट-वस्तयति-ते) भागj, यायवू हि नृपाः कलत्रिण -रघु० ८८२।।
द्विक. । भारी नing, dj. -सक. । वसुधाधर स्त्री. (वसुधां धारयति, धृ+अच्) ५वत.. वस्त पुं. (वस्त्यते बध्यते, वस्त्+कर्मणि घञ्) .४२.. वसुधाधिप, वसुधाधिपति, वसुधाधीश वसुधाधीश्वर -यस्य वस्तसमो गन्धो गात्रे शवसमोऽपि वा । पुं. (वसुधायाः अधिपः/वसुधायाः अधिपतिः/वसुधायाः तस्यार्धमासिकं ज्ञेयं योगिनो नृप ! जीवितम्अधीशः/वसुधायाः अधीश्वरः) २०%1.
मार्कण्डेये ४३।१२। (न. वस्त्+अच्) ५२. वसुधानगर (न.) २९नी. राधानी.
वस्तक न. (वस्त इव कायति, कै+क) जनावटी वसुधारा ली. (वसोश्चेदिराजस्य प्रियार्थं धारा
घृतस्रवसन्ततिः) भांगसिम येहिरा४ वसुने. देशाने । वस्तकर्ण पुं. (वस्तस्य कर्णः पत्राकारेऽस्त्यस्य अच्) ७२शती. पी.वगैरेनी. धार (स्री. वसोः रत्नस्येव धारा સાગનું ઝાડ. यस्याः) मुखरनी. नगरी. -वसुधेयमवेक्ष्यतां त्वया- | वस्तगन्धा स्री. (वस्तस्येव गन्धो यस्याः) ALL रघु० ८८३। (ननी में शक्ति- "कुड्यलग्नां वनस्पति. वसोर्धारां सप्त वारान् घृतेन तु । कारयेत् पञ्च वस्तमोदा स्त्री. (वस्तं छागं मोदयति, मुद्+णिच्+
वारान् वा नातिनीचां न चोच्छ्रिताम" -छान्दोग्योप० । __ अण्+टाप्) अमो६. वसुप्राण पुं. (वसुः दीप्तिः प्राणा इव यस्य) भनिन, वस्तव्य त्रि. (वस्+कर्मणि तव्यच्) २४वा-वस य. ચિત્રાનું ઝાડ.
वस्ति पुं. (वसति मूत्रादिकमत्र, वस्+उणा. ति) मिथी वसुपूज्य (पु.) १२मा छैन. तीर्थ.5२ वासुपूश्यना पिता. નીચેનું મૂત્રાધાર સ્થાન પેઠું, શ્વાસ, રહેઠાણ, ઝાડાની वसुमत् त्रि. (वसु+अस्त्यर्थे मतुप) धनवान, पै.साहार. કબજિયાત વગેરે રોગોને ટાળવા માટે ગુદાદ્વારા લેવાતી वसुरोचिस् पुं. (वसुने धनाय रोचते, रुच्+इसुन्) पायरी-अनीu. (पुं.स्री. वस्+तिच्) ५स्त्री
ना२छे31- स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयो वसुल पुं. (वसुं दीप्ति लाति, ला+क) ४१, ४वता | द्वयोः-अमर० २।६।११४ । पाय 51३1...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org