________________
वसनगृह-वसुच्छिद्रा]
शब्दरत्नमहोदधिः।
१८४५
वसनगृह, वसनसन न. (वसननिर्मितं गृहम्/सद्म) | वसन्तसख पुं. (वसन्तस्य सखा इति समा. अच्) તંબૂ, કપડાંનું બનાવેલું ઘર.
आमव. वसना स्त्री. (वस+यच+टाप) सीमोन टीन मामषा- वसन्तोत्सव पुं. (वसन्तस्य उत्सवः) डोजीनी उत्सव हो.
-फाल्गुन्यां पौर्णमास्यां तु विदध्याद् वैष्णवैः सह । वसन्त पुं. (वसन्त्यत्र मदनोत्सवा इति, वस्+झ) यत्र- श्रीकृष्णप्रियभक्तस्य वसन्तस्यार्चनोत्सवम् -हरिभक्ति
वैशम अब मलिनानी ऋतु- सुखाः प्रदोषादिवसाश्च विलासे १४. वि० । रम्या । सर्वं प्रिये चारुतरं वसन्ते" -ऋतुसंहारेः ६।२। वसा स्त्री. (वस्+ अच्+टाप्) मेह, य२०ी- शुद्धमांसस्य - मधु-माधवौ वसन्तः-सुश्रुते । -विहरति हरिरिह यः स्नेहः सा वसा परिकीर्तिता- सुश्रुते । मे. सरसवसन्ते-गीत० १। उनी २२.२1, 125 विदूषऽनु વિશેષણ, તે નામે એક તાલ.
वसाढ्य, वसाढ्यक पुं. (वसाभिः आढ्यः/वसाढ्यकः) वसन्तक पुं. (वसन्त+संज्ञायां कन्) भरऽसार्नु काउ.
શિશુમાર નામનું મોટું માછલું. वसन्तकुसुम पुं. (वसन्ते कुसुमं यस्य) सेतु, वृक्ष.
वसाढ्या स्त्री. (वसाभिः आढ्या) शिशुभा२ नामानी (न. वसन्तस्य कुसुमम्) वसन्ततुनुं दूस..
__मोटी भासी.. वसन्तकुसुमाकर (पु.) प्रमेड शेरानो ना२१ ४२ना२.
| वसान त्रि. (वस्+वर्तमाने शनच्) ५३२तुं, घा२५॥ એક ઔષધ.
२. वसन्तघोषिणी स्त्री. (वसन्ते घोषयति, घुष्+णिनि+ङीप्)
वसि पुं. (वस्+ इन्) २४४९, ५२, २3. ओयस-माहा.
वसितृ त्रि. (वस्+तृच्) वसना२, २३ना२. वसन्तघोषिन् पुं. (वसन्ते घोषयति, वसन्त+घुष्+णिनि)
वसिन् पुं. (वस्+इन्) पानी Maus...
वसु न. (वस्+उ) धन- स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता કોયલ-નર वसन्तज त्रि. (वसन्ते जायते, जन्+ड) वसन्त तुम
वसूपमानस्य वसूनि मेदिनी-किरा० १।१८। रत्न,
वृद्धि नामना. मीषाय, सोनु, ५ull. (पुं.) 40.8 वसु. ઉત્પન્ન થનાર.
8. -धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः । वसन्तजा स्त्री. (वसन्ते जायते, जन्+ड+टाप्) माधवी.
प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविव स्मृताः । . हता
तर्नु आउ, अग्नि, B२४!- निराकाशं यद्रविमपेतवसुं वसन्ततिलिक न., वसन्ततिलका स्त्री. (वसन्तस्य
वियदालयादपरदिग्गणिकाः-शिशु० ९।१०। - तिलकमिव) . तनुं दूस- फुल्लं वसन्ततिलकं
शिथिलवसूमगाधे मग्नमापत्ययोधौ-किरा० १६४६। तिलकं वनाल्याः-छन्दः ५। यौहमक्षरना २२वायो.
સર્ય. ધોંસરાની ગાંઠ, વસુ જેના દેવતા હોય તે . छन्द -"ज्ञेयं वसन्ततिलकं तभजा जगौगः" .
નક્ષત્ર-ધનિષ્ઠા, તે નામનો એક રાજા, આઠ સંખ્યાની छन्दोमञ्जर्याम् ।
संश, दुखर, शिव, भग्न, वृक्ष, सराव२-तणाव, वसन्तदूत पुं. (वसन्तस्य दूत इव) आयत-न२, बार्नु
રાસ, બાંધવાનું દોરડું, લગામ, ચિત્રાનું ઝાડ, આકડાનું आउ, पंयम रा.
93. (त्रि. वस्+उ) मधुर, भी हु, सू, सुई गयेj. वसन्तदूती स्त्री. (वसन्तस्य दूतीव) माधवीरता, 412ी. (स्त्री. वस्+उ) वृद्धि, औषधि, दीप्ति. वृक्ष, यारीनु, 13, जीयस-माहा.
वसुक पुं. वसूक न. (वसुना सूर्य्यनाम्ना कायति, वसन्तद्रु, वसन्तवृक्ष पुं. (वसन्तस्य द्रुः-वृक्षः) Hink कै+क+टाप्) मार्नु , ४ वृक्षा. 33.
(न. वसु+संज्ञायां कन्/वसुक+पृषो०) 2.5 तनु वसन्तपञ्चमी स्त्री. (वसन्तपञ्चमी) वसंतपंयमी, माघ भाई.
शुहि पायम- वसन्तपञ्चमी नाम सर्वपापप्रमोचनी । | वसुकीट पुं. (वसुनि धने कीट इव) याय, भाग!. वसन्तं च समभ्यर्च्य कन्दर्पः सरति प्रिये ! - वसुच्छिद्रा स्त्री. (वसुसङ्ख्यातानि पुष्पे छिद्राणि यस्याः) मत्स्यसूक्ते ।
મહામેદા નામની વનસ્પતિ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org