________________
शब्दरत्नमहोदधिः ।
वाञ्छनीय—वातगामिन्]
वाञ्छनीय, वाञ्छितव्य त्रि. ( वाञ्छू+कर्मणि अनीयर् / वाञ्छ् +कर्मणि तव्यच्) थाईवा बायड, ४२छ्वा योग्य. वाञ्छा स्त्री. ( वाञ्छ् + अ+टाप्) ४२छा, थाना- “वाञ्छा सज्जनसंग परगुणे प्रीतिर्गुरौ नम्रता" भर्तृ० २।६। वाञ्छित त्रि. ( वाञ्छ् + क्त) याहेतुं, रछेसुं. वाञ्छिन् त्रि. ( वाञ्छ् + कर्त्रर्थे णिनि ) अभिलाषी, ઇચ્છનાર, વિલાસી
वाञ्छनी स्त्री. ( वाञ्छ+ णिनि + ङीष्) ६२छती-याहती वाट पुं. (वट्+घञ्) मार्ग, रस्ती, वार्ड- स्ववाटकुक्कुटविजयहष्टः दश० । भींत, मंडप, डोट वगेरेथी घेरायेधुं स्थान (न. वट् + अच्) वंडी, खेड गात्र. वाटशृङ्खला स्त्री. (वाटरोधिका शृङ्खला) २स्तो रोडनार सांड.
वाटिका, वाटी स्त्री. (वट् + ण्वुल्+टाप् कापि अत इत्वम्/वट्यते, वेष्ट्यते, वट्+घञ् + गौरा. ङीष् ) वास्तुभूमि, धरती, भीन, जगीयो, वाडी- अये ! दक्षिणेन वृक्षवाटिकायामालाप इव श्रूयते शकुं० १ वाटीभुविक्षितिभुजाम् आश्व० ५। वाड, भींत खेड वनस्पति, हिंगुपुत्री. वाट्टक (न.) शेडेसो ४५.
वाट्य त्रि. (वाट्या इदं यत्) वाडीनुं, वार्ड संबंधी, लींतनुं लींत संबंधी.
वाट्या, वाट्याली स्त्री, वाट्याल, वाट्यालक पुं. (वट्यते वेष्ट्यते इति, वट् वेष्टने + ण्यत्+टाप् यद्वा वाट्यां वास्तुप्रदेशे हिता, वाटी + यत्+टाप्/वाटीमलति भूषयतीति अल् + अण् + गौरा ङीष् / वाटी अलि भूषयति, अल् + अण् / वाट्याल + संज्ञायां कन् ) खेड भतनी वनस्पति- अतिबला ।
वाड् (भ्वा. आ. अ. सेट्-वाडते) नावु, डूजडी भारवी वाड पुं. (धातूनामनेकार्थत्वात् वाड् - वेष्ठने + भावे घञ्) घेवु वींट.
aisa, वाडवाग्नि पुं. (वडवायां जातः अण् / वाडवश्चासौ अग्निश्च) સમુદ્રના તળિયે રહેતો અગ્નિ. (पुं. वाड्+घञ्, वल्+घञ् लस्य डो वा वाडो वृद्धिः तं वाति वा + क) आम (न. वडवानां समूह: अण्) घोडीखोनो समुदाय. वाडवेय (पुं.) जगह, सांढ, घोडो. (पुं. द्वि. व.) ने અશ્વિનીકુમાર દેવો. वाडव्य (न.) घोडीसोनो समूह.
Jain Education International
१८५३
वाणि स्त्री. ( वण+इन्) वावुं वशवानी साज, वेभा, वाय, वाशी, सरस्वती. वाणिज (पुं.) वाशियो, वेपारी. वाणिज्य न., वाणिज्या स्त्री. (वणिजो भावः ष्यञ् / वाणिज्य +टाप्) वेपार- "धनमस्तीति वाणिज्यं किञ्चिदस्तीति कर्षणम् । सेवा न किञ्चिदस्तीति नाहमस्मीति साहसम् ।"
वाणिन् त्रि. ( वाण + अस्त्यर्थे इनि) जाशवाणुं. वाणिनी स्त्री. (वल् + णिनि + ङीप् ) नायनारी स्त्री, होशियार स्त्री- "यस्मिन् महीं शासति वाणिनीनाम्"रौ० ६ । ७५ । उन्मत्त- गांडी स्त्री.
वाणी स्त्री. ( वण+इन् + ङीप् ) वाणि शब्६ दुख. वाक्यभाषा, सरस्वती- “तव करकमलस्थां स्फाटिकीमक्षमालां नखकिरणविभिन्नां दाडिमीबीजबुद्ध्या । अनुलवमनुकर्षन् येन कीरो निषिद्धः स भवतु मम भूत्यै वाणि ! ते मन्दहासः । । - या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता, सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।। केका बाणी मयूरस्यअमर० । मद्वाणि । मां कुरु विषादमनादरेण मात्सर्यमग्नमनसा सहसा खलानाम् भामिनी० ४।४१। वात् (चु. उभ. स. सेट्-वातयति - ते) सेवयुं, सुजी २, ४, पवननुं यासवु, पंजो नाजवी. वात् त्रि. ( वा + वर्तमाने शतृ) वातुं, तुं. वात पुं. (वातीति, वा + क्त) वायु, पवन, इच्छित,
અભીષ્ટ, વાયુનો દેવતા, સંધિવાત, શરીરમાં રહેલ खेड धातु, व्यभियारी पुरुष, घृष्टनायड (त्रि. ) ४नार. वातक पुं. (वात + संज्ञायां कन् ) व्यत्मियारी पुरुष, એક વનસ્પતિ.
वातकर्मन् न. ( वातानां कर्म) वा छोउवो, वाछूट. वातकिन् त्रि. ( वातोऽतिशयितोऽस्त्यस्य, वात+इन् कुक् च) वायुना रोजवानी.
वातकुम्भ पुं. ( वातस्य कुम्भ इव) डाथीना झुंलस्थलनो નીચેનો ભાગ-ગંડસ્થલ.
वातकेतु पुं. ( वातस्य केतुरिव) धूप, २४. वातकेलि पुं. ( वातेन सुखेन केलिर्यत्र) प्रेमीसोनी
રસભરી વાત, સ્ત્રીસ્તન ઉપર પુરુષના નખક્ષત, प्रेमवार्ता, आशऽपशानी वात.
वातगामिन् पुं. (वातेन वायुना सह गच्छति, गम् + णिनि)
पक्षी.
For Private & Personal Use Only
www.jainelibrary.org