________________
वल्-वलात
शब्दरत्नमहोदधिः।
१८४१ वल् (भ्वा. आ. स. सेट-वलते) disj, धेरवु, यास | वलयित त्रि. (वलयमिव आचरितं, वलय+क्वि+क्त) -"त्वदभिसरणभसेन वलन्ती पतति पदानि कियन्ति _4024, धे३८- नीलनलिनमिव पीतपरागपटलभरचलन्ति" -गीतगो० ६। पहाय, ही ४२, - __ वलयितमूलम्-गीत० ११।२६ । बरयानी ४ मायरे, प्रणथिनं परिरब्धुमथाङ्गनां ववलिरे वलिरेचितमध्यमाः- પેટ ઉપરની વળીઓ. शिशु० ६।३१। -अन्योऽन्यं शरवृष्टिरेव वलते- वलि पुं. (वल+इन् बवयोरभेदात्) बलि पुं. श६ महावी० ६।४१। वng, जी. ४-वलितकन्धर० हुमी. पेट 6५२नी. व.जी.मी- मध्येन सा वेदिविलग्नमा० । अनु२३त. यj -हृदयमध्ये तस्मिन्नेवं पुनर्वलते मध्या वलित्रयं चारु बभार बाला-कुमा० १।१९। बलात्-गीत० ७। धा२j - वलन्नूपुरनिस्वना-सा० भुप. ७५२नी. वणीमी- वलिभिर्मुखमाक्रान्तम् । द० ११६। -अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया 'या वाण- कुसुमोचितान् वलीभृतश्चलयन् वलद्वाधां राधां सरसमिदमूचे सहचरी -गीत० १।। भृङ्गरुचस्तवालकान्-रघु० ८।५३।। सामतेम. जी. ५७, ते- स्विधति कूणति वेल्लति | वलित त्रि. (वल्+क्त) वणेस, धे३८, याव.स. विवलति निमिषति विलोकयति तिर्यक्-काव्य० १०। । वलिर त्रि. (वलते संवृणोति चक्षुस्तारामिति, वल+बाहु. 3.
किरच्) in Himalj, टेढा नेत्रवाj. वल न. (वल्यतेऽनेन, वल्+क) ८१४२, सेना. वलिश न. (वलिना उपहारद्रव्येण श्यति मत्स्यान् शौ+क) वलक्ष पुं. (वल्+क्विप, अक्ष+अच्, कर्मधा.) घोगा | वडिश श६ मो. रंग -द्विरददन्तवलक्षमलक्ष्यत स्फुरितभृङ्गमृगच्छवि | वलीक न. (वल्यते संव्रियतेऽनेन ईकन्) छपर, छटुं,
केतकम् -शिशु०६।३४ । (त्रि.) घोगवन, स३६. नेत्रनो रोग-पटु, टोj, समूह, टोपसो, ५७२५८, वलक्षगु पुं. (वलक्षा गावः अस्य) यन्द्र -यथानत्यर्जुना- तस, छ, तंत्रांशम६, वृक्ष.
ब्जजन हक्षाको वलक्षगः- काव्य० ११४६। अ५२. वल्क (च. उ. द्वि. वेट-वल्कयति-ते) बोलतो . वलग्न पुं. न. (अवलग्न पृषो० अलोपः) 33, मध्य. वल्क न. (वल्-संवरणे+क कस्य नेत्वम्) उनी छाववलन न. (वल+भावे ल्युट) संव२९.
पदवी तरुवल्कवाससां प्रयता संयमिनां प्रपेदिरे . वलभि, वलभी स्त्री. (वल्यते आच्छाद्यते वल+अभि।। रघु० ८।११। भानुं याडं, दु32. (पु.) मे.
वल+अभि+वा ङीष) गोपानसी श मी , सौराष्ट्र- तन धरनु उ. वसनी५२ २३२- अस्ति सौराष्ट्रेषु वलभी नाम | वल्कतरु पुं. (वल्कप्रधानस्तरुः शा० त.) सोपान नगरी-दश० । -काव्यमिदं विहितं मया वलभ्याम्- 3. भट्टि० २३. १३५ । घरनी ५८माण- "यस्यामसेवन्त | वल्कद्रुम पुं. (वल्कप्रधानो द्रुमः मध्यलोपी समा) नमवलीकाः, समं वधुभिर्वलभीर्युवानः" -शिशु० । भूपत्र 3. -धूपैर्जालविनिसृतैर्वलभयः संदिग्धपारावताः- वल्कल पुं. न. (वल्+कलन् कस्य नेत्वम्) छाउनी विक्रम० ३।२। सौथी. यो मा -द्दष्ट वा छासनी. पोu:- “इयमधिकमनोज्ञा वल्कलेनापि तन्वी, भवनवलभीतुङ्गवातायनस्था-मा० १।१५।
किमिव हि मधुराणां मण्डनं नाकृतीनाम्" -शाकुन्तले । वलम्ब पुं. (अवलम्ब-अलोपः) अवलम्ब श०६ मा. -तौ तु पूर्वेण कालेन तपोयुक्तौ बभूवतुः । वलय पुं. न. (वलते आवृणोति, वल्+अयन्) 12 क्षुत्पिपासापरिश्रान्तो जटावल्कलधारिणौ-महा०
५गर्नु ई -"मणिना वलयं वलयेन मणिर्मणिना १।१५६।२। वलयेन विभाति कर:" -सुभा० । यूडी, गोसाति, | वल्कलोध्र पुं. (वल्कप्रधानो लोध्रः) में तनु, यो५२ वर्तुद, वेष्टनभूमि. -विहितविशदबिसकिसलयवलया वृक्ष. जीवति परमिह तव रतिकलया-गीत० ६। वल्ग् (भ्वा. प. स. सेट्-वल्गति) ४, दूj, भामतेम (पुं. वलयवदाकृतिरस्त्यस्येति, अच्) गानो में. धूम.
| वलगत् त्रि. (वल्ग्+वर्तमाने शतृ) ४तुं, बतुं. For Private & Personal Use Only
२
.
Jain Education International
www.jainelibrary.org