________________
१८४२
वल्गा स्त्री. ( वल्ग्यतेऽश्वोऽनया, वल्ग्+घञ्+टाप्) घोडानी लगाभ- “वाजी वल्गासु गृह्यते " मृच्छकटिके ।
वल्गित न. ( वल्ग् + भावे क्त) घोडानी खेड भतनी गति -“निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् " शिशु० २।२ । (त्रि.) गयेलुं, डूहेनुं, गति, जलु जोस ते, हवं ते.
वल्गु पुं. (वलते इति, वल्-प्राणेन + उणा उगुगागमश्च धातोः जडरो, जोडडी. (त्रि.) मनोहर, सुंध्र- " वल्गु वल्गन्ति सूक्तयः " - पञ्चतन्त्रे । तद्वल्गुना युगपदुन्मिषितेन तावत् सद्यः परस्परतुलामधिरोहतां - रघु० ५/६८ ।
वल्गुक त्रि. ( वल्गु + स्वार्थे क) मनोहर, सुंदर. (न. वल्गु + संज्ञायां वा कन्) यन्हन, वन, डीमत,
प.ए.
वल्गपत्र पुं. ( वल्गूनि मनोज्ञानि पत्राणि यस्य) भंगली
भग
शब्दरत्नमहोदधिः ।
वल्गुल पुं. (वल्ग्+उल) खेड भतनुं पक्षी, गीध . वल्गुला स्त्री. ( वल्ग् + उल+टाप्) सोमराल, खेडपक्षी.. वल्गुलिका स्त्री. ( वल्गुल + संज्ञायां कन् टापि
इत्वम्) भेऽ भतनो डीडी, पेटी, उब्जो- ततो वल्गुलिकातस्तं कृष्ट्वा पटमदर्शयत्-कथासरित्० ५५। ७९ । वल्गयत् त्रि. ( वल्ग्य - नामधातु + शतृ) मनोहर थतुं, સુંદર બનતું.
वल्भ् (भ्वा. आत्म. सक. सेट्-वल्भसे) जावु, लक्ष
२.
वल्भन न. ( वल्भ् + भावे ल्युट् ) जोरालोन. वल्भित न. ( वल्भ् + भावे क्त) जाधेयुं, लक्षएा उरेल. वल्मिक, वल्मिकि, वल्मीक, वल्मीकूट पुं. न.
(वल्+इक् मुट्च/वल्+इकि मुट्च् / वल्+ईक मुट्च) डीडासो ऽरेलो. भाटीनो राइडी- वल्मिकस्य वल्मीकस्य संचितं वा कूटं पृषो०) -" वल्मीकाग्रात् प्रभवति धनुः खण्डमाखण्डलस्य" - मेघदूते १५ । (पुं. वल्मीक उयीकाकृतमृत्तिकास्तूपः उत्पत्तिकारणत्वेनास्त्यस्य अच्) वाल्मीकि मुनि, खेड भतनो हाथीपणो रोग - ग्रीवां सकक्षाकरपाददेशे सन्धौ गले या त्रिभिरेव दोषः । ग्रन्थिः स वल्मीकवत् क्रियाणां जातः क्रमेणैव गतः प्रवृद्धिम् । शरीरना डेटलाई ભાગો સૂઝી જવા તે.
Jain Education International
वल्गा-वल्लव
वल्मीकभव पुं. (वल्मीकात् भवति, भू+अच्) वाल्मीडि
भुनि.
वल्मीकशीर्ष न. ( वल्मीकस्य शीर्षमिव शीर्षमस्य) खेड भतनं खंठन, सुरभो..
वल्युल, वल्यूल (चु. उभ. स. सेट्-वल्युलयति-ते) छेध, पवित्र २.
वल्ल् (भ्वा. आ. स. सेट्-वल्लते) ढांडवु, हालवुभासवु.
वल्ल पुं. (वल्लते संवृणोति, वल्ल्-अच्) ए यशोहीना
वन जराजर खे व४न- वल्लस्त्रिगुञ्जो घरणं च तेऽष्टौ - लीलावती । -वल्लं व्योषेण चार्द्रस्य रसे च सितया सह - वैद्यकरसोद्रसारसंग्रहे । वास, जे यशोही બરાબર વજન, દોઢ ચણોઠી બરોબર વજન. वल्लकी स्त्री. (वल्ल् + क्वुन् गौरा. ङीष् ) वीसा - अजस्र - मास्फालितवल्लकीगुणक्षतोज्ज्वलाङ्गुष्ठनखांशुभिन्नया - शिशु० ११९ । - वल्लकी वाद्यमानो हि सप्तस्वरविमूर्च्छिताम् हरिवंशे ८४ ।१११ । सदसद्धी वृक्ष- वल्लकी गजभक्ष्या च सुवहा सुरभीरसा - भावप्र० १ । बल्लभ पुं. (वल्ल् + अभच्) पति, उत्तम घोडो. (त्रि.) वहाबु, अध्यक्ष, प्रिय.
वल्लभपाल पुं. (वल्लभं पालयति, पाल् + अण्) अश्वपास, जासहार.
वल्लभा स्त्री. (वल्लभ + स्त्रियां टाप्) वहाली स्त्री, प्रिया - प्रेयसी दयिता कान्ता प्राणेशा वल्लभा प्रिया हैम० । वल्लभाचार्य (पुं.) वैष्णव संप्रदायना प्रसिद्ध प्रर्वतऽनुं
नाम.
वल्लभायित न. ( वल्लभ + क्यङ् + क्त) सुरतानंधनुं खासनविशेष, रतिबंध.
वल्लर न. ( वल्लते इति, वल्ल् + अरन्) अणुं खगर,
गहन, डुंभ, झाडी, भां४२ - आउनो महोर. वल्लरि, वल्लरी स्त्री. (वल्लू+क्विप्, वल्लं संवरणं ऋच्छतीति, ऋ + अच् + इ / बल्ल + अरि + स्त्रियां वा ङीप् ) भेथी, आउनो महोर, भंवरी, चित्रभूण, लताda- अनपायिनि संशयद्रुमे गजभग्ने पतनाय वल्लरीकुमा० ४ । ३१ । - तमोवल्लरी - मा० ५। ६१ । वल्लव पुं. (वल्ल्+घञ् तं वाति, वा+क) गोवाणियों - कलसिमुदधिगुर्वी वल्लया लोडयन्ति - शिशु० ११।८ लीमसेन, रसोईयो, रजारी, भरवार.
For Private & Personal Use Only
www.jainelibrary.org