________________
१८४०
वर्षाङ्ग पुं. (वर्षस्य वत्सरस्य अङ्गमिव अभिधानात् पुस्त्वम्) महिनो मास.
शब्दरत्नमहोदधिः ।
[वर्षाङ्ग-वर्हिस्
।
वर्षेज त्रि. ( वर्षे जायते, जन्+ड) वरसाहमां येहा
थनार.
वर्षाङ्गी स्त्री. (वर्षासु अङ्गं यस्याः ) पुनर्नवा साटोडी. वर्षाघोष पुं. (वर्षासु घोषो महान् शब्दोऽस्य) हेडडी. वर्षापगम पुं. (वर्षाणामपगमो यत्र) २६९८५. (वर्षायाः अपगमः) वर्षाऋतुनी समाप्ति, वरसाहनी भोसमनी
अन्त.
वर्षाप्रभञ्जन त्रि. (वर्षाः प्रभनक्ति, प्र+भञ्ज्+युच्) वरसाहने विजेरी नाणे तेवुं. (पुं. वर्षासु प्रवर्तमानः प्रभञ्जनः) वरसाहनी भोसममां वातो पवन.. वर्षाभव, वर्षाभू पुं. त्रि. (वर्षासु भवति, भू+अच्/
भू+क्विप्) राती साटोडी. (त्रि. वर्षासु भवति, भू + अच) वरसाहनी मोसममां थनार, हेडओओ, इंद्रगोप, डीडी.
वर्षाभ्वी स्त्री. ( वर्षाभू + स्त्रियां जाति० ङीष्) हेउडी, એક જાતનો વેલો.
वर्षामद पुं. (वर्षासु माद्यति मद्+अच्) भोर पक्षी. वर्षामदी स्त्री. ( वर्षामद + स्त्रियां जाति० ङीष् ) भोर पंजिशी
वर्षाम्भः पारणावत पुं. ( वर्षाम्भसि पारणाया व्रतमस्य ) जपैयो, यात.
वर्षायुत न. ( वर्षाणामयुतम् ) ६श उभ२ वर्ष. वर्षारात्र पुं. (वर्षाणां रात्रिः समासान्तो ऽच् ) व२साहनी रात वरसा.
वर्षार्चिस् पुं. (वर्षासु अर्चिर्दीप्तिरस्य) मंगलग्रह. वर्षावसान पुं. (वर्षाणामवसानमत्र) २६ऋतु. वार्षिक त्रि. ( वर्षस्य इदं वर्ष् + ठक् ) वर्षाऋतु संबंधी, वर्षाऋतु (न.) खेड भतनुं साडडु. वर्षिन् त्रि. ( वृष् + घिनुण् ) वरसनार. वर्षिष्ठे, वर्षीयस् त्रि. (अतिशयेन वृद्धः इष्ठन् वर्षादेशः / अतिशयेन वृद्धः, वृद्ध+इयसुन् वर्षादेशः ) अतिशय वृद्ध - आषोडशाद् भवेद् बालस्तरुणस्तत उच्यते । वृद्धः स्याद् सप्ततेरूर्ध्वं वर्षीयान् नवतेः परम्स्मृतिः ।
वर्षुक त्रि. (वृष्+उकञ्) aर्षवाना स्वभाववाणु- वर्षुकस्य किमयः कृतो ते रम्बुदस्य परिहार्यमूषरम्शिशु० १४ । ४६ । - " द्यौर्वषुका पुष्पचयं बभूव" भट्टिः २।३७ ।
वर्षुकाब्द पुं. (वर्षुकश्चासौ अब्दश्च ) वरसनार वाहन.
Jain Education International
वर्षोपल पुं. ( वर्षस्य वृष्टेरुपलः प्रस्तर इव) खाशमांथी
વરસાદના પડતા કરા.
वर्ष्म, वर्ष्मन् न. ( वृष्+म/वृष्+मनिन्) हेड- "गजवर्ष्म किरातेभ्यः शशंसुदेवदारवः " - रघुवंशे ४ । ७६१ - वर्ष्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरमाचचक्षिरेशिशु० १२ । ६४ । (त्रि.) अत्यन्त सुंदर, मनोह२३५,
पथ्थ२.
वर्ह (चुरा. उभ. अक सेट्-वर्हयति - ते) हीप, प्रकाश, वध ४२वो- सक. । (भ्वा. आ. स. सेट् वर्हते) ઉત્કર્ષ પામવો.
वर्ह न. ( वर्हयति दीप्यते, वर्ह+अच्) भोरनुं पीछे - विलासिनी विभ्रमदन्तपत्रमापाण्डुरं केतकबर्हमन्यःरघु० अन्धिपवृक्ष, पांह, परिवार (पुं. वर्ह+अच्) भोरपीछु -"कं हरेदेष वर्ह" - विक्रमोर्वशीये । वर्हण न. ( वर्ह + ल्युट् ) पांडु.
वर्हिः कुसुम, वर्हिःपुष्प, वर्हिकुसुम, वहिंपुष्प न. ( वह वह्निरिव कुसुममस्य पृषो. वा सलोपः / वर्हिः वह्निरिव पुष्पमस्य/वर्हिः वह्निरिव कुसुममस्य पृषो. सलोप/वर्हिः वह्निरिव पुष्पमस्य विसर्गलोपः) ग्रन्थिपए वृक्ष. वर्हिः शुष्मन् पुं. (वर्हिः कुशः शुष्म वलमस्य) अग्नि, चित्रानुं आउ
वर्हिःष्ठ, वर्हिष्ठ न. ( वर्हिरिव तिष्ठति, स्था+क वा विसर्गलोपः) सुगंधीवाणी-जस.
वर्हिण, वर्हिन् पुं. (वर्हमस्त्यस्य इन् / वर्हमत्यस्य इन्) भोरपक्षी - छछुन्दरिः शुभान् गन्धान् पत्रशाकं तु वर्हिणः- मनु० १२ । ६५ । - सविभ्रमालिङ्गनचुम्बनाकुलं प्रवृत्तनृत्यं मद्य वर्हिणाम् ऋतुसं० २।६। वर्हिणवाहन पुं. (वर्हिणः वाहनमस्य) डार्तिकस्वामी.. वर्हिणी स्त्री. (वर्हिण + स्त्रियां जाति ङीष्) भोरपक्षिशी. वर्हिध्वजा स्त्री. (वर्हिः ध्वजेऽस्याः ) थोडा हेवी. वर्हिज्योतिष, वर्हिष्केश पुं. (वर्हिषा कुशेन ज्योतिरस्य)
(वर्ह - दीप्तो इसुन वर्हिः दीप्तिमान् केशो यस्य) अग्नि वर्हिषद् पुं. ब. (वर्हिषि विप्रगणिस्थेऽग्नौ सीदन्ति,
स् + रद्- क्विप् पृषो.) पितृगणनो भेड भेट. वहिंस् पुं. ( वृर्हि + इसुन् निपा. नलोपश्च ) अग्नि, चित्र वृक्ष, ग्रन्थिपर्ण वृक्ष. (पुं. न.) डुश, हर्म "नियमविधिजलानां बर्हिषां चोपनेत्री " कुमारे । (त्रि. वर्ह - दीप्तौ + इसुन्) अन्तिवाणु, तेभ्स्वी.
For Private & Personal Use Only
www.jainelibrary.org