________________
वर्णावर्ति]
वर्णा स्त्री. (प्रशस्तो वर्णोऽस्त्यस्याः, वर्ण+अच्+टाप्) તુવેર ધાન્ય.
वर्णाट पुं. (वर्णान् अटति, अट् +अच्) गवैयो, चित्रद्वार નાટકિયો, જે પોતાનું ગુજરાન સ્ત્રી દ્વારા કરે છે તેस्त्रीकृताजीवः ।
वर्णात्मन् पुं. (वर्णं अक्षरं आत्मा स्वरूपं यस्य) शब्द-धातु-प्रियायह
शब्दरत्नमहोदधिः ।
वर्णापसद्, वर्णापेत त्रि. (वर्णे अपसदः /वर्णेन अपेतः)
વર્ણથી બહિષ્કૃત, વર્ણમાં નીચ. वर्णार्ह पुं. (वर्णं स्तुतिमर्हति, अह् + अण्) भग. वर्णाश्रम, वर्णाश्रमधर्म पुं. (वर्णस्य आश्रमः / वर्णश्च आश्रमश्च तयोः धर्मः) वर्णाश्रम, वर्षा तथा आश्रमनी धर्म.
वर्णि न. ( वर्ण्यते स्तूयते इति, वर्ण+इन्) सोनुं. वर्णिका स्त्री. (वर्णाः अक्षराणि लेख्यत्वेन सन्त्यस्याः,
वर्ण+ठञ्+टाप्) लभ, साडी, नाटडियानी वेशभूषा वर्णिकापरिग्रह पुं. ( वर्णिकायाः परिग्रहः) पोतानी
परवेश, भभो वगेरे पडेखो ते ततः प्रकरणनायकस्य मालतीवल्लभस्य माधवस्य वर्णिकापरिग्रहः कथम् - मालती ० १ ।
वर्णित त्रि. (वर्ण + क्त) aæ(वेव- वर्णितं जयदेवेन हरेरिदं
प्रणतेन गीत० ३ । जाओस, उयान्तर पभाडेल, रंगेल. वर्णिन् पुं. (वर्णोऽस्त्यस्य इनि) चित्रार, सेज,
मयारी- वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे - रघु० ५।१९ । - सखी तदीया तमुवाच वर्णिनं निबोध साधो ! तव चेत् कुतूहलम्कुमा० ५ १५२ । - वर्णी स्यात् लेखके चित्रकरेऽपि ब्रह्मचारिणि मेदनी १२७ । ब्रह्म वगेरे. वर्णिनी स्त्री. (वर्णः अस्त्यस्याः प्राशस्त्ये इनि + ङीप् ) हजहर, स्त्री.
वर्णिलिङ्गिन् पुं. (वर्णिनः लिङ्गं यस्यास्ति लिङ्गगी च) ब्रह्मयारीना यिह्न-वंशवाणी भाएास- स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरःकिरात० १११ ।
वर्णु पुं. (वर्ण+उन्/वृ+णुः नित्) ते नाभे भेटु नह, साहित्य-सूर्य.
वर्तक, वर्तिक पुं. (वृत्+ण्वुल्/वृत्+तिकन्) भारंड
पक्षी, यसो पक्षी, धोडानी जरी. (त्रि.) विद्यमान - छवित, वर्तनार, होनार (न. वृत् + ण्वुल्) खेड भतनुं सोढुं.
Jain Education International
१८३७
वर्तका, वर्तिका, वर्तिकी स्त्री. (वृत् + ण्वुल्+टाप्/ वर्त्मनि वर्तते, तत्र साधुः हितो वा, उन्+टाप् / वर्तिका + स्त्रियां जाति ङीष्) यडबी, भारंड पंजिशी, चित्रहारनी थींछी- तदुपनय चित्रपालकं चित्रवर्तिकाश्चमा० १। - अङ्गुलिक्षरणसन्नवर्तिकः - रघु० १९ । १९ । वर्तजन्मन् (पुं.) भेध.
वर्तन न. ( वृत् + भावे ल्युट् ) वर्तवु-होवु ते स्मरसि च तदुपान्तेष्वावयोर्वर्तनानि- उत्तर० १।२६ । विद्यमान, स्थिति (न. वृत् + णिच् + भावे ल्युट् ) स्थापन, छववानो उपाय, धंधो, उद्यम, पगार, साडु माथी દોરા વણાય છે એવા રૂના દડાનો છેડો, વર્તુલ-ગોળ, रहेवु, निवास रखो, खायरा- “विना वर्त्तनमेवैते न त्यजन्ति ममान्तिकम् । मत्प्रभुत्वं फलं ब्रूहि कदा किं तद् भविष्यति'- हितोपदेशे । ( त्रि. वृत् + ल्यु) वृत्तिवाणु, स्थावर, वामन, हींग, वर्तनार. वर्त्तनदान न. ( वर्तनस्य दानम्) लववानी उपायछविला
खापवी ते, पगार खापवो ते, लाडु खाय ते. वर्तनाभाव पुं. ( वर्तनस्य अभावः ) ̈ववाना उपायनो खलाव
वर्तनि स्त्री. ( वर्तनी - पृषो. ह्रस्वः) भारतनो पूर्ववर्ती हेश, सूक्त, स्तोत्र, प्रशंसा
वर्तनी स्त्री. (वृत् + णिच् + ल्युट् + ङीप् ) भार्ग, रस्तो, हजj. वर्तनीय, वर्तितव्य त्रि. (वृत्+कर्मणि अनीयर् /
वृत् + कर्मणि तव्यच्) वर्तवा योग्य होवा साय, રહેવા યોગ્ય.
वर्तमान पुं. (वृत् + शानच् ) वर्तमान प्राण- वर्तमानसामीप्ये
वर्तमानवद् वा पा० ३ । ३ । १३१ । (त्रि वृत् + शानच् ) होतुं, धतुं वर्ततुं, विद्यमान रहेतुं यासु अजनुं - प्रथितयशसां भासकविसोमिल्लकविमिश्राणां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य कृतौ बहुमान:- मालवि० १ । वर्तमानता, स्त्री, वर्तमानत्व न. ( वर्तमानस्य भावः
तल्+टाप्-त्व) वर्तमानपशुं विद्यमानपशु. वर्तरुक पुं. ( वर्त +रा+ऊक) पाएशीनुं यडाडारे लभ,
सूर्य, ते नामनो खेड नह, पहेरेगीर, झगडानो भाजी. वर्तलोह न. ( वर्त लोहम्) खेड भतनुं सोढुं. aर्ति, वर्ती स्त्री. ( वर्ततेऽनया, वृत+इन् / वृत् + इनि वा ङीप् ) लेख, नेत्रांजन, वाट, दीवेट निर्वाणकाले दीपस्य वर्तीमिव दिक्षक्षतः महा० ४। २१ । २३ । शरीरे लेपन, अंगराग - ता पुनर्मम प्रथमदर्शनात् प्रभृत्वमृत
For Private & Personal Use Only
-
www.jainelibrary.org