________________
१८३६
वर्णन. (वर्ण+अच्) २. (पुं. ब्रियत इति, वृ+उणा. न स च नित्) सोनुं, व्रत, धोणी वगेरे रंग, खार वगेरे अक्षर वर्षा, ध्वनिमां- वर्णविचारक्षमादृष्टिःविक्रम० ५। लेह, गायननो भ- उपात्तवर्णे चरिते पिनाकिनः - कुमा० ५/५६ । चित्र, खेडताल, अंगराग सौंदर्य त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरेमेघ० ४६ । - वर्णानामानुपूर्व्येण - वार्तिकम् न कश्चिद् वर्णानामपथमपकृष्टोऽपि भजते - शकुं० ५ | १० | यक्ष"राजा प्रजारञ्जनलब्धवर्णः । परन्तपो नाम यथार्थनामा "- रघौ० । गुश, स्तुति, ब्राह्मण वगेरे જાતિ, વિવાહોપયોગી અમુક નક્ષત્રોથી થતો વર્ણકૂટ. (पुं. न. वर्ण+अच्) लेह, ३५, अक्षर. वर्णक पुं. (वणयति, वर्ण+ण्वुल् ) यारा, हींगजी. (न. वर्ण + ण्वुल्) हरतास, विशेधन योग्य पिष्टपिठी- एतैः पिष्टतमालवर्णकनिभैरालिप्तमम्भोधरैःमृच्छ० ५।४६ । कस्तां निन्दति लुम्पति कः स्मरफलकस्य वर्णकं मुग्धः - आर्या० १८९ । यन्छन्. वर्णकवि (पुं.) डुबेरनो पुत्र. वर्णका स्त्री. ( वर्णक + स्त्रियां टाप्) हींगणी वगेरे. वर्णकूपिका, वर्णकूपी स्त्री. (वर्णानामक्षराणां लेखनाय
क्षुद्रः कूपः कूपी सैव कन्) साडीनो जडियो मसीधानी मसिमणिर्मेलान्धुर्वर्णकूपिका- त्रिकाण्डशेषः । वर्णवारक पुं. (वर्णं शुक्लादिरूपं चारयति, चर् + णिच्+ ण्वुल् ) यितारो, चित्रद्वार.
वर्णज्येष्ठ पुं. (वर्णेषु ज्येष्ठः प्रथममुत्पन्नत्वात्) ब्राह्म (त्रि. वर्णेषु ज्येष्ठः) श्रेष्ठ, वर्षाटवाणुं मीनककटवृश्चिकविप्राः । सिंहतुलाधनुः क्षत्रिय उक्तः । कुम्भनरद्वयमेषविशः स्युर्मकरवृषस्त्री कथिता वरजातिः-ज्योतिस्तत्त्वे वर्णजोटनम् । वर्णज्येष्ठा स्त्री. (वर्णज्येष्ठ + स्त्रियां टाप् ) श्रेष्ठ वर्णटवाणी स्त्री- वर्णज्येष्ठा च या नारी वर्णहीनश्च यः पुमान् । तयोर्विवाहे मृत्युः स्यात् षण्मासान्नात्र संशय: - ज्योतिस्तत्त्वे ।
शब्दरत्नमहोदधिः ।
वर्णतस् अव्य. (वर्ण+ पञ्चम्यर्थे तसिल् ) वर्षा थी. वर्णतूलि, वर्णतूलिका, वर्णतूली, वर्णमातृ, वर्णाङ्का
स्त्री. (वर्णानां लेखनसाधनं तूलि: /वर्णतूलि + स्वार्थे कटाप् / वर्णानां लेखनसाधनं तूली / वर्णानां मातेव / वर्णा अक्षराणि अक्यन्तेऽनया, अङ्कि+अच्+टाप्) बेजा, उसम
Jain Education International
[वर्ण-वर्णहीन
वर्णद न., वर्णदातृ त्रि. (वर्ण ददाति दा+क / वर्णं ददाति दा+तृच् ) खेड भतनुं सुगंधी द्रव्य-डाजुं अगर. (त्रि.) व आपनार.
वर्णदात्री, वर्णवती, वर्णविलासिनी स्त्री. (वर्णं ददाति,
दा+तृच्+ङीप्/वर्ण+मतुप् मस्य वः + स्त्रियां ङीप् / वर्णेन विलासिनी) जहर, वर्षायुक्त.
वर्णदूत पुं. (वर्णं एव दूतो यत्र) जेसो पत्र, सजेसी हस्तावे, लिपि
वर्णधर्म पुं. (वर्णानां धर्मः) ब्रह्मा वगेरे भतिनो धर्म. वर्णन न वर्णना स्त्री. (वर्ण + भावे ल्युट् /
वर्ण+युच्+टाप्) (t- स्वभावोक्तिस्तु डिम्भ देः स्वक्रियारूपवर्णनम् - काव्य० १० । स्तुति- इत्थं निशम्य दमघोषसुतः स्वपीठादुत्थाय कृष्णगुणवर्णनजातमन्युःभाग० १० । ७४ । ३० । रंगवुं ते, वास, स्तुति- विदग्धा अपि वर्ण्यन्ते विटवर्णनया स्त्रियः - कथासरित् ०
३२ । १६६ ।
वर्णनीय, वर्ण्यं त्रि. (वर्ण+कर्मणि अनीयर्/वर्ण+ण्यत्) वाएावा साय, वएर्शन ४२वा योग्य वर्णनीया यथायोगं साङ्गोपाङ्गा अमी इह - सा०द० । अथ वयनि कथ्यन्ते तानि यानि कवीश्वरैः सा० द० । रंगवा साय5. वर्णमातृका स्त्री. (वर्णानां मातृका) सरस्वती. वर्णमाला स्त्री. ( वर्णानां माला) भतिभाणा, अक्षर
પંક્તિ, અક્ષરોની ક્રમાનુસાર સૂચી, યાગકર્મમાં પચાસ વર્ણની એક માળા.
वर्णरेखा, वर्णलेखा स्त्री. (वर्णान् लिखत्यनया, लिख +
करणे घञ् रस्य लः / वर्णा लिख्यन्तेऽनया, लिख + करणे घञ्+टाप्) जडी, थोड. वर्णवत् त्रि. ( वर्ण + अस्त्यर्थे मतुप् मस्य वः) alवाणुं, अक्षरयुक्त..
वर्णविलोडक पुं. (वर्णान् विलोडयति, वि+लोड् + ण्वुल्) घरझेड योर, अव्यनो योर, अक्षर थोर. वर्णवृत्त (न.) ते नामे अक्षरछन्. वर्णश्रेष्ठ पुं. (वर्णेषु श्रेष्ठः ) वर्गोमा उत्तम ब्राह्म वर्णसङ्कर पुं. (सम्+ कृ + अप्, वर्णतः सङ्करः) उत्तम
વર્ણના પુરુષથી નીચ વર્ણની સ્ત્રીમાં અથવા નીચ વર્ણના पुरुषयी उत्तम वर्शनी स्त्रीथी ४न्मेव संतान- "स्त्रीषु दुष्टासु वार्ष्णेय ! जायते वर्णसङ्करः " - श्रीमद्भग० । वर्णसि पुं. (वर्ण+असिच् / वृञ् + असि नुक् ) ४५, पाएगी, वर्णहीन त्रि. (वर्णै: हीनः) उस वर्षानु, अक्षररहित.
www.jainelibrary.org
For Private & Personal Use Only