________________
वरुणाला
शब्दरत्नमहोदधिः।
१८३५
वरुणालय, वरुणावास पुं. (वरुणस्य आलयः/आवासः) । अन्यनो पछि६, तस्त्र प्रसिद्ध क- समान समुद्र.
અંકોનો ગુણાકાર. वरुत्र न. (वृणोति आवृणोत्यनेनेति, वृ+उणा. उत्र) | वर्गुणा (स्री.) गुut२, घात. उत्तरीय वस्त्र-स. वगैरे..
वर्गप्रकृति (स्त्री.)
जीतम ४३८ मे एन-1.5t२ वरुथ न. (वियते शरीरमनेन, वृ+उणा. ऊथन्) अन्तर, वर्गमूल न. (वर्गस्य मूलम्) त प्रसिद्ध [भूस,
ढाल, यामडु, समुथ्यय, २३४८५८, घ२. (पुं. वियते જેના ઘાતથી વગક બને એવો અંક. रथोऽनेन, वृञ्+उणा. ऊथन्) शत्रुना मडा२मांथी वर्गशस् अव्य. (वर्ग+शस्) समूहमा श्रेष्वा२. રથનું રક્ષણ કરવા માટે રથ ફરતું કરેલું વાંસ કે वर्गीय त्रि. (वर्ग+छ) वगन, [ संधी.. (पु.) લોઢા વગેરેનું આવરણ, કોયલ, કાળ.
| सहाध्यायी.. वरूथिन् पुं. (वरूथं तनुत्राणादिकमस्त्यस्य इनि) u२
वर्गोत्तम (वर्गेषु षट्सु क्षेत्रादिषु उत्तमो नवांशः) गुप्तिथी. स.०४% २५- अवनिमेकरथेन वरूथिना જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ શ્રેષ્ઠ નવાંશવિશેષ, વ્યંજન जितवतः किल तस्य धनुर्भूतः-रघु० ९।११। -
વણના પાંચમાંથી પ્રત્યેકનો અંતિમ વર્ણ એટલે "अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनं" -
अनुनासि. 4gl. रघौ० १२५०। ५३३००२, योडीहर.
वधि (भ्वा. प. स. सेट-वघति) ४. वरूथिनी स्त्री. (वरूथोऽस्त्यस्याः, इनि+डोप्) सेना
वर्च् (भ्वा. आ. अ. सेट-वर्चते) यj, प्रशj. स्खलितसलिलामुल्लध्यैनां जगाम वरूथिनी
68°4 मामा थ. (चुरा. प. स. सेटशिशु० १२७७।
वर्चयति) अपयु, भ.२. वरेण्य न. (वियते लोकैरिति वृ+उणा. एण्य) स.२..
21 वर्चस् (वर्च+असुन्) ३५, ते४, वीय, पारी, विष्ट (त्रि. १+एण्य) भुस्य- वेधा विधाय पुनरुक्त
___(पु.) यन्द्रनो पुत्र.
| वर्चस्क पुं. (वर्चस्+स्वार्थे कन्) ५.२, sill, वीर्य, मिवन्दबिम्बं दूरीकरोति न कथ विदुषा वरेण्यः
विष्टा. भामि० २।१५८। -तत् सवितुर्वरेण्यं भर्गो देवस्य
वर्चस्विन त्रि. (वर्चस्+अस्त्यर्थे विनि) तस्वी , धीमहि-ऋक्० ३।३२।१०। श्रेष्ठ, प्रार्थना ४२वा. साय, ઇચ્છવા લાયક.
शक्तिशाली, हेहीप्यमान- रोहिण्यामभवद् वर्चा वर्चस्वी वरेन्द्री (स्री.) गौ3 हे.
येन चन्द्रमाः-विह्निपु० ।
वर्जक त्रि. (वृज्+ण्वुल्) त्याग ४२८२, छोउना२. वरेश, वरेश्वर पुं. (वरः श्रेष्ठः ईशः/ईश्वरः) भाव...
वर्जन न. त्रि. (वृ+ भावे-ल्युट) त्याग, छोउत, वरोट पुं. (वराण्युटानि दलानि यस्य) भ२वानु, जाउ.
वैराग्य, अपवाह, हिंसा, भ२५, भारी नing. (न.) भ२वार्नु स..
वर्जनीय, वर्जितव्य, वयं त्रि. (वृज्+कर्मणि अनीयर्/ वरील पुं. (वृ+ओलच्) में तनी 13t.
वृ+तव्यच्/वृज्+यन्) tढी मूस, त४qu-छो341 वरोली स्त्री. (वरोल+स्त्रियां जाति. ङीष्) तनी
साय. 31st.
वर्जम् अव्य. (वृज्+अमु) विन, सिवाय -("प्रत्यग्रहीत् वर्कर पुं. (वृक्यते गृह्यते, वृक्-आदाने+बहु. अरन्) |
सर्वममन्त्रवर्जम्-'"कुमार० ७१७२।-गौतमीवर्जमितरा नार्नु पशु, २ . जय्यु,४२, 8.वि.डार, गम्मत,
निष्क्रान्ताः-शकुं० ४। परिहास, यामानी २२. भग२. छोरी ना 43 वर्जित त्रि. (वृज+कर्मणि क्त) त्याग ४३. छोरो, બકરાને બાંધી લઈ જવાય.
दायित- गुरोरपि न भोक्तव्यमन्त्रं सत्कारजितम्वर्कराट न. (वर्कर+अट+ अच्) स्त्रीन स्तन 6५२ |
कूर्मपु० । २हित, डीन. પ્રેમથી કરાતાં પુરુષના નખક્ષતનાં નિશાન, કટાક્ષ.
वर्ण (चु. उभ. स. सेट्-वर्णयति-ते) 4.4jरंगवर्करी स्त्री. (वर्कर+स्त्रियां जाति ङीष्) १६२, धेटी. यथा हि भरता वर्णवर्णयन्त्यात्मनस्तनुम्-सुभा० । वर्ग पुं. (वृज्यते, वृज्+घञ्) स..तीय. समूह, संघ
વિસ્તારવું, વખાણવું, હુકમ કરવો, પ્રકાશવું, ઉદ્યોગ न्यषेधि शेषोप्यनुयायिवर्गः-रघु० २।४ । समूह, विमा, |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org