________________
१८३४
वरारोह पुं. ( वरः आरोहो मध्यं यस्य) हाथी. वरारोहा स्त्री. ( वर: आरोहो नितम्बो यस्याः) उत्तम નિતંબવાળી સ્ત્રી. वराल (न.) सविंग.
वरालि पुं. ( वरा आलिरस्य) यन्द्र, ४५२. वरालिका स्त्री. ( वरानामालिर्यस्यां कप्+टाप्) हुगहिवी. वराशि पुं. ( वरमःवरणमश्रुते, अश्+इन्) भ पहुं. वरासन न. ( वराय रणीयायास्यते क्षिप्यते अस् + ल्युट् )
खेड भतनुं डूस-यायुष्य. (न. वरं च तत् आसनं च ) उत्तम शासन (पुं. वरं पतिमस्यति, अस् + ल्यु) छीनाजवो. भज- व्यलियारी पुरुष (पुं. वरान् श्रेष्ठानपि अस्यति, अस्+ल्यु) द्वारपाण. वरासि पुं. (वरायावरणायास्यते अस्+इन्) स्थूल-भ
शब्दरत्नमहोदधिः।
વસ્ત્ર, તલવાર ધારણ કરનાર.
वराह पुं. (वराय अभीष्टाय मुस्तादिलाभाय आहन्ति खनति भूमिम्, आ+हन्+ड) लूंड- “वराहयूथो विशतीव भूतलम् " ऋतुसंहारे । विस्रब्धं क्रियतां वराहततिभिर्भूस्ताक्षतिः पल्वले-शकुं० २।६। विष्णुना खेड अवतार, ते नामनो भेड पर्वत, भोथ, खेड જાતનું માપ, અઢાર દ્વીપમાંથી તે નામનો એક, शिशुमार, वाराही हुन्छ. वराहक पुं. ( वराह + संज्ञायां कन्) भधर प्राशी. वराहकन्द पुं., वराहकान्ता (वराहप्रियः कन्दः / वराहस्य कान्ता प्रिया) खेड भतनुं आउ वराहक्रान्ता स्त्री. (वराहेण क्रान्ता प्रियेति), सामशीनो वेलो.
[ वरारोह - वरुणानी
वरिवस् न. ( वृ + वसुन् इट् च) पू४न, धन. वरिवसित, वरियस्थित त्रि. ( वरिवः पूजनं करोति
क्यच् -क्त वा यलोपः / वरिवस्या संजाता यस्य तारका. इतच् ) पूस, सेवेल.
वरिवस्या स्त्री. ( वरिवस् + कृत्यर्थे क्यच् + भावे अ+टाप्) पून, सेवा.
वरिष्ठ, वरोयस् पुं. ( अतिशयेन उरुः इष्ठन् वरादेशः / अतिशयेन उरुः श्रेष्ठः ईयसुन् वरादेशः) अत्यंत भोटु, धनुं लारे, अत्यन्त श्रेष्ठ (पुं. वरीयस् - ) भ्योतिष्नो ञढारमो योग- वरीयानेष ते प्रश्नः कृतो लोकहितो नृप ! - भाग० २।१।१। (पुं.) तेतर पंजी, नारंगीनुं आउ (न. अतिशयेन उरुः इष्ठन् वरादेशः ) तंजु, भरी...
वरिष्ठा स्त्री. (वरिष्ठ + स्त्रियां टाप्) साहित्यलता वेस. वरिष्ठी स्त्री. (वरिष्ठ + स्त्रियां जाति ङीष्) तेतर पंजिली. वरी स्त्री. (वरी शतावरी पूर्वपदलोपः) सतावरी, सूर्य
वराहावतार पुं. ( वराहरूपेण अवतारः) श्री विष्णुनो वराह-शू२३ये भीभे अवतार - वसति दशनशिखरे धरणीं तव लग्ना शशिनि कलङ्ककलेव निमग्ना । केशव ! धृतशूकर- रूप ! जय जगदीश हरे ! -गीत० १ |
वराहिका स्त्री. (वराहो भक्षकत्वेनास्त्यस्याः ठन्+टाप् ) શૂકર કવચ વનસ્પતિ.
वराही स्त्री. (वराह + स्त्रियां जाति ङीष्) (भूंडला. (वराहो भक्षकत्वेनास्त्यस्य अच् गौरा. ङीष् ) is भतनी भोथ, वराहहुन्छ वृक्ष.
वरिमन् पुं. ( वर + इमनिच् ) श्रेष्ठ, सर्वोपरिता. वरियस् त्रि. (अयमनयोरतिशयेन वरः उरुर्वा उरु+इयसुन् वरादेशः उरु कीम० अ० ) अपेक्षाकृत सुंहर, अधि श्रेष्ठ, अपेक्षाद्धृत बांजु, पहोणुं } विस्तृत,
Jain Education International
પત્ની છાયા.
वरी (ली) वर्द पुं. ( वृध् + यङ् + अच् पृषो. /वृ+क्विप्
वर. ईवश्च-ईवरौ तौ ददाति दा+क-ईवर्दः, वली चासौ ईवर्दश्च कर्म० त०) जगह, सांढ वरीषु पुं. (वृ+ ईषुन् / वरः श्रेष्ठः इषुर्यस्य, पृषो०)
महेव.
वरुट (पुं.) ते नामनी रोड म्लेच्छ भति. वरुड पुं. (वृ+ उडन्) खेड अधम भति. वरुडी स्त्री. ( वरुड + स्त्रियां जाति ङीष्) खेड संत्य જાતિની સ્ત્રી.
वरुण पुं. (वृ+उतन्) समुद्रनो अधिष्ठाता, हेव-पश्चिम हिशानी देवता वरुणदेव यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम्, वरुणो यादसामहम्भग० १०।२९ । - प्रतीचीं वरुणः पतिः महा० । - अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषाकरःशिशु० ९।७। प्राणी, सूर्य, खडडानुं आड, खेड जेट, વરુણ વૃક્ષ. वरुणाङ्गरुह (पुं.) अगस्त्य मुनि.
वरुणा स्त्री. ( वरुण + स्त्रियां टाप्) अशीमां प्रसिद्ध नही. वरुणात्मजा स्त्री. (वरुणस्य जलस्यात्मजेव जन्यत्वात्) પાણીમાં થતો એક દારૂ.
वरुणानी स्त्री. ( वरुणस्य पत्नी, वरुण + ङीष् आनुगागमश्च) वरानी पत्नी..
For Private & Personal Use Only
www.jainelibrary.org