________________
वरदचतुर्थी - वरारक ]
वरदचतुर्थी स्त्री. (वरदाख्या चतुर्थी) भाघ सुदृ योथ. वरदातु पुं. (दा+तुन्, वरस्य दातुः) खेड भतनुं आउ वरदान न. ( वरस्य दानम्) २छे खाय, वरहान वरनिश्चय पुं. (वरस्य निश्चयः) वरनो रेसो निश्चय वरपक्ष पुं. ( वरस्य पक्षः) विवाह समये वरना સગાંવહાલાંનો સમુદાય.
वरपर्ण पुं. ( वराणि पर्णाण्यस्य) क्षीरयुडीनुं वृक्ष. वरप्रद त्रि. ( वरं प्रददाति, प्र+दा+क) वर खापनार वरप्रदा स्त्री. ( वरं प्रददाति प्र+दा+टाप्) लोपामुद्रा. वरफल पुं. ( वरं फलमस्य) नारियेजनुं वृक्ष. (न. वरं च तत् फलं च) श्रेष्ठ इ. (त्रि. वरं फलं यस्य) સારા ફળવાળું.
शब्दरत्नमहोदधिः ।
वरम् अव्य. (वृ+अमु) सारं, ठीङ, थोडु, ईष्ट. वरमुखी स्त्री. ( वरं मुखं यस्याः ङीप् ) रेशु नाभे સુગન્ધીદ્રવ્ય.
वरंवरा स्त्री. (वरं वृणोति, वृ+खच् + मुम् च ) पतिने વરવા ઇચ્છતી કન્યા, એક વેલ. वरयितृ पुं. (वृ+तृच्) धशी, पति. वररुचि त्रि. (वरा श्रेष्ठा रुचिर्यस्य) श्रेष्ठ प्रीतिवाणु उत्तम अंतिवाणुं. (पुं. वरा रुचिर्यस्य) विमाहित्यनी સભાનો એક પંડિત, પાણિનિય અષ્ટાધ્યાયી સૂત્ર ઉપર વાર્તિક રચનાર એક મુનિ-સંભવતઃ કાત્યાયન भुनि) - रत्नानि वै वररुचिर्नव विक्रमस्य- नवरत्नम् । वरल पुं. (वृ+अलच्) हंस, खेड भतनो डीडी. वरलब्ध पुं. (वरः उत्कृष्टः पुष्पेषु लब्धो येन परनि.) यंपाक (त्रि वरः लब्धो येन ) भेो वरहान મેળવેલ હોય તે.
वरवत्सला स्त्री. ( वरः वत्सलो यस्याः) सासु. वरवर्णिनी स्त्री. ( वरः श्रेष्ठः वर्णः प्रशंसाऽस्त्यस्याः
इनि+ङीप्) उत्तम स्त्री- रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी - विष्णुपु० १।१५।७। बाज, हरिद्रा, रोयना, इसिनी वनस्पति, साध्वी, स्त्री गौरी, पार्वती, लक्ष्मी.
वरवारण पुं. ( वरश्चासौ वारणश्च ) श्रेष्ठ हाथी. वरवाहीक न. ( वरं च तत् वाह्लीकं च) प्रेसर. ART. (9+379+279) 623-adзi-zuнni, Igsı नामे गन्धद्रव्य, गणो, भेहा वनस्पति, ब्राह्मी वनस्पति, वावडिंग, पहा वनस्पति, हमहर, पार्वती.
Jain Education International
१८३३
वराक पुं. ( वृणीते तच्छील इति, वृ+षाकन्) शिव. (न. वृ + षाकन्) युद्ध. (त्रि. वृ + " जल्पभिक्षेति" षाकन्) जियारो- तन्मया न युक्तं कृतं यत् स वराकोऽपमानितः पञ्च० १ । - तत् किमुज्जिहानजीवितां वराकी नानुकम्पसे मा० १०। शोयनीय गरीब“सेवाये मृगयामहे नरमहो मूढो वराका वयम् " मुकुन्दमालायाम् । अधम.
वराङ्ग न. (अङ्गानाम् वरम्) भस्त (न. व्रियते आव्रियते वा गुप्यते, वृ+अप्, वरं च तत् अङ्गं च) गुह्य इन्द्रिय, श्रेष्ठ योनि, अंग, ४. (पुं. वराणि स्थूलानि अङ्गानि यस्य) हाथी, विष्णु, महेव ( त्रि. वराणि अङ्गान्यस्य) श्रेष्ठ सुंदर संगवा.
वराङ्गक न. ( वराङ्ग + संज्ञायां कन् ) ४, छालयीनी वराङ्गना स्त्री. ( वरा श्रेष्ठा अङ्गना) उत्तम स्त्री- "वराङ्गना
सेवनमल्पभोजनम्"- लक्ष्मीचरित्रे । वराङ्गिन् पुं. ( वराङ्गमस्त्यस्य इनि) अम्लवेतस. ( त्रि. वराङ्गमस्त्यस्य इनि) श्रेष्ठ अंगवा. वराङ्गी स्त्री. (वरं अङ्ग अन्तरावयवा यस्याः ङीष् ) હળદર, ઉત્તમ અંગવાળી સ્ત્રી. वराजीविन् पुं. ( वर + आ+जीव+ णिनि) भ्योतिषी वराट, वराटक पुं. ( वरं मन्दमतीति, अट्+कर्मणि
अण्, वराट+ स्वार्थे क) डोडी - प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम् भर्तृ० ३।४। - वराटकानां दशकद्वयं यत् सा काकिणी ताश्च पणश्चतस्रः । ते षोडश द्रम्म इवागम्यो द्रम्मैस्तथा षोडशभिश्च निष्कः - लीलावती । अशतिभिर्वराटकैः पण इत्यभिधीयते तैः षोडशैः पुराणं स्याद् रजतं सप्तभिस्तु तैः प्रायश्चित्ततत्त्वम् । छोर छोर. वराटक पुं. ( वर + अट्+ण्वुल्) पद्मजीवनी शेष वराटकरजस् पुं. (वराटके इव रजोऽत्र) नागडेसर. वराटिका पुं. (वराट+स्वार्थे कन्+टाप् अत इत्वम् )
डोडी, गरीबडी, तुरछ- "बहुकम्बुमणिर्वराटिका गणनाटत् करकर्कटोत्करः " - नैषधे । प्रयागे मूच्यते येन तस्य गङ्गा वराटिका उद्भटः । वराण पुं. (वृ+ शानच् ) इन्द्र, वरुणवृक्ष. वरादन न. ( वरैर्नृपैरद्यते, अद् + ल्युट् ) यारोजी. वराम्ल पुं. ( वरः अम्लोऽत्र, रस्य लत्वम्) अरभहु. वरारक पुं. ( वरं श्रेष्ठं धनिनं ऋच्छति गच्छति, ऋ + ण्वुल्) हीर5.
For Private & Personal Use Only
www.jainelibrary.org